Pauni Charter of Pravarasena II

Version: (914ca07), last modified (914ca07).

Edition

Seal

⟨1⟩ vākāṭaka-lalāmasya

⟨2⟩ krama-prāpta-_n(r̥)pa-śriyaḥ|

⟨3⟩ rājña⟨ḥ⟩ pravara(s)enasya

⟨4⟩ śāsanaṁ ripu-śāsana(ṁ)|

Plates

⟨Page 1v⟩

⟨1⟩ dr̥ṣṭa(M)⟨.⟩ pravarapurā(T)⟨.⟩ Agniṣṭom(ā)ptoryyāmokthya-ṣoḍaśy-atirātra-vāja-

⟨2⟩ peya-br̥haspati-sava-sādyaskra-catur-aśvamedha-yājina⟨ḥ⟩ v¿a?ṣṇuvr̥ddha-(sago)tra-

⟨3⟩ sya samrāṬ v{v}ākāṭakānā(ṁ) mahārāja-śrī-pravarasenasya (sūnoḥ) sūnoḥ

⟨4⟩ Atyanta-svāmi-mahā-bhairava-bhaktasya _ Aṁsa-bhāra-sa(ṁ)niveśita-śi-

⟨5⟩ va-liṁgodvahana-śiva-suparituṣṭa-samutpādita-rāja-vaṁśānā{ṁ}m parākra-

⟨6⟩ mādhigata-bhāgīratthy-¿ā?mala-jala-mūrddh{n}ābhiṣiktānā⟨ṁ⟩ daśāśva-medhāva⟨bhr̥⟩tha-

⟨7⟩ snātānāṁ bhāraśivānāṁ mahārāja-_śrī-bhavaṇāga-dauhitrasya{ḥ}

⟨Page 2r⟩

⟨8⟩ gautamī-putrasya putrasya vākāṭakānā(ṁ) mahārāja-śrī-rudrasena-

⟨9⟩ sya s{(s)}ūno(ḥ) [A](tya)nta-māhe(śva)rasya satyārjjava-kār¿ū?ṇya-śauryya-vikrama-

⟨10⟩ naya-vinaya-māhātmya-dh¿i?ma¿tv?a-pātra-gata-bhaktitva-dharmma-vijayitva-ma-

⟨11⟩ no-nairmmalyādibhir guṇais samupetasya _ varṣa-śatam abhiva-

⟨12⟩ rddhamāna-kośa-daṇḍa-sādhana-sa{ṁ}ntāna-putra-pautriṇaḥ yudhiṣṭhira-vr̥tter vvā-

⟨13⟩ (kā)ṭakānāṁ mahārāja-śrī-pr̥thiv¿i?¿s?e¿n?asya sūnoḥ bhagavataś cakra-

⟨14⟩ (pā)ṇe(ḥ) p(r)asādopārjita{ḥ}-śr¿i?-samudayasya vākāṭakā(n)āṁ

⟨Page 2v⟩

⟨15⟩ mahārāja-śrī (ru)[drase](nas)ya sūn(oḥ) mahārā(jā)dhirāja-śrī-devagu-

⟨16⟩ pta-[sutā](ṁ) p(rabhā)[va](t)ī[gu]ptāyā(m u)⟨t⟩(pa)[nna](s)ya śambh[o](ḫ p)ra(s)āda-dhr̥t¿i?-kā-

⟨17⟩ r(tta-y)ugasya [vākā]ṭakānā(m) para(ma)-m(āheś)vara-mahārāja-śrī-pra

⟨18⟩ varasenasya vacanā⟨T⟩(|) kr̥ṣṇāleśāl(i?)(ka)(ṭa?)(ke)(|) (ai)hikāmu-

⟨19⟩ ṣmike dharmma-sthāne Acalapu¿k?e(|) bhūmi-prativa(stuṁ ba)h(v)r̥ca Aupa-

⟨20⟩ ma¿ṇ?yava-sagotra-durggāryyāya rājakya(mā)nena bhūmer nnivartanāni

⟨21⟩ pañcāś¿ā?T _ ¿dattāḥ? saha niveśanena| yato smat-(s)antakā-

⟨Page 3r⟩

⟨22⟩ {kā}s sarvvāddhyakṣa-niyoga-niyuktā Ājñā-sa{ṁ}ñcāri-kulaputrādhikr̥tā bha-

⟨23⟩ ṭā¿c? chātrāś ca vi¿g?ruta-pūrvvayājñayājñāpayitavyāḥ viditam astu va⟨ḥ⟩ ya-

⟨24⟩ th¿ai?hāsmābhir ātmano dharmmāyur-bbala-vijayaiśvarya-vivr̥ddhaye Ihāmu-

⟨25⟩ tra-hitārttham ātmānugrahāya vaijayike dharmma-sthāne Apūrvva-

⟨26⟩ dat⟨t⟩yā Udaka-pūrvvam atisr̥ṣṭaḥ⟨.⟩ Athāsyocitā¿ṁ? pūrvva-rājānumatā¿ṁ?

⟨27⟩ cāturvv¿e?dya-grāma-maryyādā-¿parihārārtthaṁ? k(ī)rttayāmas⟨.⟩ tad yathā A-kara-

⟨28⟩ dāy(ī) _ a-bhaṭa-cch¿a?tra-prāveśyaḥ A-pāraṁpara-go-balīvarddaḥ A-

⟨Page 3v⟩

⟨29⟩ ⟨pu⟩ṣpa-kṣ¿i?ra-sa⟨ṁ⟩dohaḥ A-cārāsana-carmmāṅgāraḥ A-lavaṇa-kinva-k(r)e-

⟨30⟩ ṇi-khanakaḥ sarvva-viṣṭi-pa(r)ihā(r)a-parihr̥ta(ḥ) sa-nidhiḥ sopanidhi[ḥ]

⟨31⟩ sa-k¿li?pt-opak¿li?pta Ācandr-āditya-kāl(ī)yaḥ putra-pautrānugām¿i?|

⟨32⟩ bhuñjat¿ā? na kenaci⟨d⟩ vyāghāta(ḥ) karttavyaḥ _ (sa)rvva-kri(yā)bhis saṁrakṣita

⟨33⟩ vya⟨ḥ⟩ ¿(m)?ar¿ī?varddhayitavyaś ca| yaś cāsmac-chāsanam agaṇayamāna⟨ḥ⟩ svalpām api

⟨34⟩ paribādhā⟨ṁ⟩ kuryyā⟨t⟩ ¿kārayita? vā tasya brāhmaṇair vvedita(sya sa)daṇḍaṁ nigrahaṁ

⟨35⟩ kuryyāma⟨.⟩ Asmi⟨ṁ⟩ś ca dharmmāda¿dhi?karaṇ¿a? at¿i?tāneka-rāja-datt¿(ā)?-saṁcinta-

⟨Page 4r⟩

⟨36⟩ na-paripālana[ṁ] kr̥ta-puṇyānukī[r]ttana-parihārā[r]ttha[ṁ] na k[īr]ttay(ā)ma⟨ḥ⟩⟨.⟩

⟨37⟩ vyāsa-gītau cātra ślokau pramāṇ¿i?-karttavy(au|) [sva]-(da)t(t)āṁ para-dattām vā{(ṁ)}

⟨38⟩ yo hareta vasundharāṁ gav¿a?ṁ śata-saha⟨sra⟩sya hantu(r ha)rati duṣkr̥taṁ(|)

⟨39⟩ ṣaṣṭiṁ va(rṣa)-sahasrāṇi svargge modati bhūmi-daḥ Acchettā

⟨40⟩ c ānumantā {c}ca| tāny eva narake vased iti|| saṁvatsare dvātri⟨ṁ⟩śe

⟨41⟩ 30 2 jyaiṣṭha-māsa-kr̥ṣṇa-pakṣa-tr̥tīyāyāṁ senāpatau (mā)-

⟨42⟩ dhappe likhitaṁ śāsanaM||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01