Miregaon Charter of Prabhāvatīguptā

Version: (914ca07), last modified (914ca07).

Edition

Seal

⟨1⟩ vikkrāntayor jjananyās tu

⟨2⟩ vākāṭaka-narendrayo⟨ḥ⟩

⟨3⟩ śrī-prabhāvat¿i?-guptāyā⟨ḥ⟩

⟨4⟩ śāsanaṁ ripu-śāsanaṁ(|)

Plates

⟨Page 1v⟩

⟨01⟩ dr̥ṣṭaṁ

⟨1⟩ jitam bhagavatā⟨.⟩ svasti vainyāpura-sthānā⟨d⟩ guptānām ādi-rājo mahārā-

⟨2⟩ ja-śrī-ghaṭotkacas tat-putro mahārāja-śrī-candraguptas tasya putras tat-pā-

⟨3⟩ da-parigr̥hīto licchavi-dauhitro mahādevyā⟨ṁ⟩ kumāradevyām utpann¿a?

⟨4⟩ mahārāja-śrī-samudraguptas tasya putras tat-pādānu(ddh)yāto nyāyāgat¿a?neka-

⟨5⟩ -go-hiraṇya-koṭi-sahasra-pradas sarvva-rājocchet⟨t⟩ā p¿ri?thivyām apratiratha⟨ḥ⟩

⟨Page 2r⟩

⟨6⟩ parama-bhāgavato m{m}ahādevyā⟨ṁ⟩ dattadevyām utpanno m{m}ahārājādhirāja-śr(ī)-

⟨7⟩ candraguptas tasya duhitā dhāraṇa-sagotrā nāga-kulotpannāyā⟨ṁ⟩ ku¿mā?ranāg¿a?-

⟨8⟩ -d(e)vyām utpannā ubhaya-kulālaṅkāra-bhūtā vākāṭakānām mahārāja-śrī-

⟨9⟩ -rudrase¿ṇ?asy(ā)gra-mahiṣ¿i? vākāṭakānām mahārāja-śrī-dāmodarase¿ṇ?a-

⟨10⟩ pravarase¿ṇ?a-jananī bhagavat-pādānuddhyātā sāgra-varṣa-śata-

⟨Page 2v⟩

⟨11⟩ -j(ī)va-putra-pautrā śrī-mahādev¿i?-prabhāvat¿i?guptā sabhā-rāṣṭre jalapura-

⟨12⟩ vāṭake sa-brāhmaṇa-puroga-grāma-m{m}ahattarā⟨ṁ⟩ś ca kuśalam uktvā samā-

⟨13⟩ jñāpayati⟨.⟩ yūyam asmābhir iha cāmutra ca sva-puṇyāpyāyanā(r)ttha⟨ṁ⟩

⟨14⟩ kāśyapa-sagotra-vājasaney(i/a)-m¿a?ddhyandina(|) bhaṭy(ā)ryy(ā)-svāmikāryya-

⟨15⟩ -govyāryyā-śaṅkarāryyā-dharāryyāya(|) udaka-pūrvvam atisr̥ṣṭā⟨ḥ⟩

⟨Page 3r⟩

⟨16⟩ Ucitā⟨ṁ⟩ś cāsya pūrvva-rājānumatā⟨ṁ⟩ś ¿cātura(tt)a?-grāma-maryyādā śarkkara-

⟨17⟩ -grā¿p?asya pūrvvato vaṭapadrakasya dakṣiṇato haredrakāyā¿r a?para-

⟨18⟩ -pārśve mallikoṅkaṇasya Uttara-p¿a?rśve tad yathā parihārān vita

⟨19⟩ rāma⟨ḥ⟩ A-kara-dāy¿ī? a-bhaṭa-cch¿a?tra-prāveśya A-pārampara-go-bali

⟨20⟩ vardda A-puṣpa-kṣ¿ī?ra-sandoha A-cārāsana-carmmāṅgāra A-lava-

⟨Page 3v⟩

⟨21⟩ ¿n?a-¿kinva?-kkreṇi-khanaka⟨ḥ⟩ sarvva-v¿e?ṣṭi-parihāra-parihr̥ta⟨ḥ⟩ sa-nidhis sopa

⟨22⟩ nidhi⟨ḥ⟩ sa-k¿li?ptopak¿li?pta_ ācandrāditya-kālīyaḥ putra-pautrānugāmī

⟨23⟩ bhuñjatā⟨ṁ⟩ na ke¿ṇ?aci⟨d⟩ vyāghātayitavyaḥ sarvva-kkr¿a?yābhis saṁrakṣita-

⟨24⟩ vya⟨ḥ⟩ paripālayitavyaś ca| yaś cāsmac-chāsanam agaṇayamāna⟨ḥ⟩ svalp(ā)-

⟨25⟩ m api paribādhā⟨ṁ⟩ kuryyāt ¿kārayita? vā tasya brāhmaṇair ā

⟨Page 4r⟩

⟨26⟩ {r}v{v}editasya sa-daṇḍaṁ nigrahaṁ kariṣyāma⟨ḥ⟩ asmi⟨ṁ⟩ś ca dharmmādara-karaṇe

⟨27⟩ Anekāt(ī)ta-rāja-datt¿ā?-sañcintana-paripālanaṁ pu¿n?yānukīrttana-pari-

⟨28⟩ hārārttha(ṁ) na kīrttayāmaḥ⟨.⟩ saṅkalpā¿dh?iyoga-pa(ka)⟨⟨rā⟩⟩kkramopaj¿ā?-

⟨29⟩ ⟨n⟩ varttamān¿am? ājñāpayāmaḥ⟨.⟩ vyāsa-gīt¿au? śl¿au?k¿au?ḫ pramāṇ¿i?-karttavya⟨ḥ⟩

⟨30⟩ [***]⟨⟨sva-dattā⟩⟩m para-dattāṁ vā yo hareta vasundharā⟨M⟩|____

⟨Page 4v⟩

⟨31⟩ gavāṁ śata-sahasrasya hantu⟨r⟩ harati duṣkr̥tam iti|___

⟨32⟩ vākāṭakānām parama-māheśvara-m{m}ahārāja-śrī-pravarasenasya

⟨33⟩ rājyaṁ praśāsata⟨ḥ⟩ sa⟨ṁ⟩v{v}atsare| ¿viśatime?| hemanta-puṣya-māsa-

⟨34⟩ -(śu)k(l)a-pakṣa-dvādaśyā⟨M⟩| dūtaka⟨ḥ⟩ pramatha⟨ḥ⟩⟨.⟩ likhitam amātya-candre¿n?a

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01