Masod Charter of Pravarasena II, Year 19

Version: (914ca07), last modified (914ca07).

Edition

⟨01⟩ siddhaM⟨.⟩

⟨02⟩ d¿ri?ṣṭ¿i?

⟨Page 1v⟩

⟨1⟩ svasti pravarapurād⟨.⟩ Agniṣṭomāpto(r)yyāmokthya-ṣoḍaśy-atirātra{ḥ}-

⟨2⟩ vājapeya-br̥hasp¿i?ti-sava sādya(s)kra{tu}-catur-aśvam¿a?dha-yājinaḥ

⟨3⟩ viṣṇuvr̥ddha-sagotrasya sam{b}rājaḥ vākāṭakānām mahā-

⟨4⟩ rāja-śr¿i?-pravarasenasya sūno(ḥ?) sūno(ḥ?) Atya(nt)a-svāmi-mahābhai-

⟨5⟩ rava-bhaktasya ¿asam(bh)āra?-sanniveśita-śiva-l¿a?ṅgodvahana-śiva-

⟨Page 2r⟩

⟨6⟩ s¿ū?parituṣṭa-samutpādita-rāja-vaṁśānā⟨ṁ⟩ parākkramādhig¿i?ta-bhāg¿i?ratthy-a-

⟨7⟩ mala-jala-mūrddh{n}ābhiṣiktānā(ṁ) daśāśvamedhāva⟨⟨bhr̥⟩⟩tha-snāt¿a?⟨ṁ⟩ bhāraśivānā⟨ṁ⟩

⟨8⟩ mahārāja-śr¿i?-bhavanāga-dauhitrasya gautam¿i?pu⟨tra⟩sya putrasya

⟨9⟩ vāk(ā)ṭakanā{r}m mahārāja-śr¿i?-rudrasenasya sūnor atya(n)ta-m¿a?heśvarasya

⟨10⟩ satyārjjava-kāru¿n?ya-śauryya-vikkrama-naya-vinaya-m¿a?hātmya-dh¿i?ma¿tv?a-pātra-gata-

⟨Page 2v⟩

⟨11⟩ bhaktitva-dharmma-vijayitva-mano-n{n}airmmaly(ā)di-guṇais samupet¿e?asya varṣa-śata-

⟨12⟩ m abhivarddhamāna-kośa-daṇḍa-sādhana-sa(n)tāna-putra-¿pautra?_ yudhiṣṭhira-vr̥tte-

⟨13⟩ r vvākāṭakānā{r}m mahārāja-śr¿i?-pr̥thiv¿i?ṣeṇasya sūno⟨r⟩ bhagavataś cakkra

⟨14⟩ pāṇeḫ prasād¿au?pārjjita-śr¿i?-samudayasy¿aṇa?ka-saṅgr(ā)ma-vijayinaḥ

⟨15⟩ ṣaḍ-guṇārppaṇa-praśasta-vākāṭaka-va¿ṅ?śālaṅkāra-bhūtasya v¿a?kāṭakān¿a?-

⟨Page 3r⟩

⟨16⟩ m mahārāja-śr¿i?-rudrasenasya sūno(r) mmahārājādhirāja-śr¿i?-devagupta-s¿ū?t¿a?(yā)⟨ṁ⟩

⟨17⟩ m prabhāvat¿i?guptāyām utpannasya śambho(ḫ) prasāda- ¿ś?r̥t¿i?-kārtta-yugasya-vāk(āṭa)-

⟨18⟩ kānām parama-māheśvara mahārāja-śr¿i?-pravarasenasya vacanā⟨T⟩

⟨19⟩ padmapurasyāpara-mārgge matsakadrahan nām{n}a grāmaḥ⟨.⟩ Asya cāparottara-pārśve

⟨20⟩ rāja-mānika-mānena bh¿u?mi-śa⟦tā(ny aṣṭa)⟨⟨ta-(ttriya)ḥ⟩⟩ ¿a?ryya-mahādev¿i?-vijñ¿ā?p⟨t⟩⟨.⟩ pr¿ā?tigrāh(i)-

⟨Page 3v⟩

⟨21⟩ ṇaś cātra mah(ā)pu⟨ru⟩ṣasyā(ṁ)śa-dvaya⟨ṁ⟩ brāhmaṇ¿a?ś c¿ā? _ kauṇḍi¿ṇ?ya-sagotraś catu-

⟨22⟩ rvveda boppāryya bhāradvāja-⟨sa⟩gotra viṣṇ(u)vārya bhāradvāja ratyāryya

⟨23⟩ parāśara bhavāryya parāśara bhavaputrāryya bh(ā)radvāja golāryya

⟨24⟩ bh(ā)radvāja sriyāryya _ kāsyapa-sagotra boppāryya kauśika nārāyaṇāryya

⟨25⟩ kauśika Acalāryya _ kauṇḍi¿ṇ?ya devāryya _ kauṇḍi¿ṇ?ya dāmāryya

⟨Page 4r⟩

⟨26⟩ kauśika keś¿i?vāryya _ vatsa kumārāryya _ kāśyapa dāmāryya kauṇḍi¿ṇ?ya

⟨27⟩ golāryya _ kāśyapa gol¿a?ryya _ gautama koṭṭ(ā)ryya _ gautama rudrāryya⟨.⟩

⟨28⟩ (ja)tintīṇika-nadī-gartta-sabhā-madhye vāṭaka-bhūmi(ḥ)

⟨29⟩ Evam b⟨r⟩āhma¿ṇaṇa devāśesyaha? pañcavi⟨ṁ⟩śatyā¿vvā?ṭakaḥ grāmasy¿a?para-pā(r)śv(e)

⟨30⟩ datta(ḥ)⟨.⟩ yato smat-sa(n)takā⟨ḥ⟩ sarvvāddhyakṣa-niyoga-niyuktā Ājñā-sañcār(i)

⟨31⟩ kula-putrādhikr̥tā bhaṭāś ch¿a?trāś ca ¿vr̥ṣita?-¿pūrvyama_(ā)yā?jñāpa⟨⟨y(i)tavy(ā)⟨ḥ⟩⟨.⟩⟩⟩

⟨Page 4v⟩

⟨32⟩ yathe⟨hā⟩ (hā?)⟨⟨s(m)ā⟩⟩bhir ātmano dharmmāyur-bba¿lamai?śvaryya-vivr̥ddhaye Ih¿e?mutra-hitā-

⟨33⟩ rttham ātmānugrahāya v⟦au⟧⟨⟨ai⟩⟩jayike dharmma-sthā¿ṇ?e A-bhaṭa cch¿a?tra-prāveśya⟨ḥ⟩

⟨34⟩ A-pārampara-go-bal¿i?vardda⟨ḥ⟩ A-puṣpa-kṣ¿i?ra-sandoha⟨ḥ⟩ A-cārā¿ś?ana-

⟨35⟩ carmmāṅgāra⟨ḥ⟩ a-lavaṇa-klinna-¿kleṇi?-{k}(kh)anaka⟨ḥ⟩ sarvva-v¿e?ṣṭi-parihāra-

⟨36⟩ -parihr̥ta⟨ḥ⟩ _ sa-{pari}k¿li?ptopa{ri}k¿li?pta⟨ḥ⟩ _ ā-candrāditya-kāl¿i?ya⟨ḥ⟩ putra-

⟨Page 5r⟩

⟨37⟩ -pautrānug¿a?m¿a? bhuñjatā⟨ṁ⟩ _ na kenaci⟨d⟩ vy¿a?ghātaẖ karttavya_s sarvva-kriyābhi⟨ḥ⟩ sa⟨ṁ⟩rakṣi-

⟨38⟩ tavyaḥ parivarddhayitavyaś ca⟨.⟩_ yaś cāsmac-chā¿ś?an¿o?m agaṇayamāna⟨ḥ⟩ svalpām api

⟨39⟩ paribādhā⟨ṁ⟩ kuryyāt ¿kārayitā?_ tasya brāhmaṇ(ai)r āv¿a?ditasya sa-daṇḍa-

⟨40⟩ -nigrahaṅ kuryyāma| Ap¿u?rvv¿a?-datt⟨y⟩ā Udaka-p¿u?rvvam atisr̥ṣṭa⟨.⟩ Ucitā⟨ṁ⟩ś cāsya

⟨41⟩ p¿u?rvva-rājānumatā⟨ṁ⟩ś cāturvv¿(e)?dya-maryy¿a?dā-parihār¿a?n vitar¿a?maḥ⟨.⟩ tad yathā ¿su?-kara-

⟨42⟩ -dāy¿i? da¿ndo?-nigraha¿kka?ryyāma| Api ca dharmmādhikaraṇe _ At¿i?{su}neka-

⟨Page 5v⟩

⟨43⟩ -rājattā _ senāpat¿o? kātyāya¿ṇa? de(ya?)⟨⟨(va?)⟩⟩ ¿sa(khā)?-mukhājñ¿ā?pt¿e?⟨ḥ⟩ prabha-

⟨44⟩ viṣ(ṇ)u-gaurav¿a?d {vā} bhaviṣy¿a?⟨n⟩ ¿vijñāpayi(vyā)?⟨.⟩ vyāsa-g¿i?tau _ cātra ślok¿o? pra-

⟨45⟩ ¿ni?-karttavy¿a?⟨.⟩ s⟨v⟩a-dattā⟨ṁ⟩ para-dattā⟨ṁ⟩¿j?o h¿e?ret¿e? vas¿ū?ndharā⟨ṁ⟩ gav¿o?⟨ṁ⟩ śata-saha-

⟨46⟩ srasya ha⟨n⟩tu(ḥ) piba(t)i (do)⟨⟨(du)⟩⟩ṣkr̥ta⟨ṁ⟩(|) ṣaṣṭi-va¿riṣa?-sah¿ā?srāṇi s(v)argg(e) modati bhū⟨mi⟩-da⟨ḥ⟩ ācche-

⟨47⟩ ttā cānuma(n)tā ca tāny eva narake ⟨va⟩se⟨T⟩ ¿variṣa? ek¿ū?¿ṇa?vi⟨ṁ⟩śad varṣā-pakṣ¿a? dvit¿(i)?y¿a?

⟨48⟩ divas¿a? p¿ā?ñcam¿a?

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01