Mandhal Charter of Pravarasena II, Year 17

Version: (914ca07), last modified (914ca07).

Edition

Seal

⟨1⟩ vākāṭaka-la¿ma?masya

⟨2⟩ kkrama-prāpta-n(r̥)pa-śriyaḥ

⟨3⟩ rājña⟨ḥ⟩ pravaras(e)nasya

⟨4⟩ śāsana⟨ṁ⟩ ripu-śās(a)na⟨ṁ⟩

Plates

⟨Page 1v⟩

⟨1⟩ d¿ri?ṣṭaṁ⟨.⟩ svasti⟨.⟩ pravarapurād agniṣṭomāptoryyāmokthya-ṣoḍaśy-atirātra-vāja-

⟨2⟩ peya-br̥haspati-sava-sādyaskra-catur-aśvamedha-yājinaḥ viṣṇu(v)¿ra?ddha-

⟨3⟩ -sagotrasya ⟦pa⟧⟨⟨sa⟩⟩mrāṬ vākāṭakānā(ṁ) mahārāja-śrī-pravarasenasya

⟨4⟩ sūnos sūnoḥ Atya(n)¿n?a-svāmi-mahā-bh(ai)rava-bhaktasya A⟨ṁ⟩sa{ṁ}bhāra sa(nn)i{v(i)}

⟨5⟩ v¿i?śita-¿g?iva-(li)ṅg¿ā?dvahana-śiva-suparit(u)¿(u?)?-samutpādita-rājavaṁśānā-

⟨Page 2r⟩

⟨6⟩ m parākram¿a?dhigata-bhāg¿i?ratthy-a¿s?ala-jala-mūrddhābhiṣikt¿a?¿n? daśāś¿y?ame-

⟨7⟩ dhāvabhr̥tha-snātanām bhāraśivānām mahārāja-śr¿i?-bhavanāga-dauhitrasya

⟨8⟩ g¿o?tamī(p)utrasya putrasya vākāṭakānāṁ mahārāja-śrī-rudrase-

⟨9⟩ (na)sya sūnor atya(n)ta-māheśvarasya saty(ā)rjjava-kāruṇya-śauryya-vikkrama-na

⟨10⟩ ya-vinaya-m¿a?hātmya-dhīma¿ty?a-pātra-gata-bhaktit¿y?a-dha(r)mma-vijayit¿y?a-mano-nairm[m]a-

⟨Page 2v⟩

⟨11⟩ ly¿a?di-guṇa-samupetasya varṣa-śatam abhivarddhamāna-kośa-daṇḍa-sādhana-sa-

⟨12⟩ (n)¿n?āna-putra-pautr¿a?¿t?o yudhiṣṭhira-v¿a?tter-vvāk¿a?ṭakānā(ṁ) mahārāja-śrī-p¿ri?thiv¿i?¿s?e

⟨13⟩ ṇasya sūnor bbha{ṅ}gavataś cakrapāṇ¿a?⟨ḥ pra⟩sādopārjjita-śrī-samudayasya

⟨14⟩ vākāṭakānā⟨ṁ⟩ mahārāja-śrī-rudras¿a?nasya sūno⟨ḥ⟩ mahārājādhirā-

⟨15⟩ ja-śrī-devagupta-sutāyām prabhāvat¿i? gupt¿a?yām utpannasya ¿śāmbhāḫ? pra-

⟨Page 3r⟩

⟨16⟩ sāda-dhr̥t¿i?-kā⟨r⟩tta-yugasya vākāṭakānām parama-māheś¿y?ara-mahārāja-śrī-

⟨17⟩ -pravarasenasya vacanā⟨T⟩ beṇṇātaṭa Aparapaṭṭe mmayasaggrām(a)-

⟨18⟩ (n) nāma grāma⟨ḥ⟩ p¿u?rvva-sthita-s¿i?mā-parigraheṇa

⟨19⟩ ___ṣoḍa¿ṣ?ama-sā⟨ṁ⟩v{v}atsarika-kā⟨r⟩ttika-pradā(t)o

⟨20⟩ beṇṇātaṭa-vāstavya _ tait¿n?irika _ kautsa-sagotra _ Apratigr(ā)¿(p)?aka

⟨21⟩ (upāddh)yāya-putra _ (upāddh)yāya-mātr̥svāmine dat¿n?a⟨ḥ⟩

⟨Page 3v⟩

⟨22⟩ Atra ca dha⟨r⟩mma-tribhāgaḥ _ narinda-rāja-⟨ja⟩na(n)_ āj(jh/ñ)(ā)ka-(bha)-

⟨23⟩ ṭṭārikāyā⟨ḥ⟩⟨.⟩ _ yato smat san¿n?ak(ā)ḥ sa⟨r⟩vv¿a?dhy¿ā?kṣa-niyoga{ḥ}-

⟨24⟩ -niy¿ū?¿tno? ājñā-sañc¿a?ri-kula-putrādhikr̥tā bhaṭā-

⟨25⟩ ś chātrāś ca vi¿p?uta-pūrvvayājñayājñāpayitavyā(ḥ) vidi¿n?m astu-

⟨26⟩ vaḥ yathehāsmābhir ātmano dharmmāyur-b¿y?ala-vijay-aiś¿y?aryya-

⟨Page 4r⟩

⟨27⟩ -vivr̥ddhaye Ihā¿p?utra-hitārttham ātmānugrahāya vai¿j(ai)?-

⟨28⟩ ke dharmma-sthāne ¿mu?pūrvva-dat⟨t⟩_ udaka-pūrvvam atisr̥ṣṭa⟨ḥ⟩⟨.⟩

⟨29⟩ Ucitāṁś cāsya pūrvva-rājānumatāñ cātu(r)vv¿i?dya-grāma-maryyā-

⟨30⟩ dān ¿y?itarāmas tad yathā A-kara-dāy¿i? a-bhaṭa-cch¿a?tra-prāveśya(ḥ)

⟨31⟩ A-pārampara-go-balīvarddaḥ A-puṣpa-kṣīra-sand(o)ha(ḥ A)c¿a?-

⟨32⟩ sa¿ṇ?a-ca(r)m[m](āṅ)(ra)[ḥ] (a)[lava]ṇa-klinna-kre¿n?i-khanaka(ḥ) sa¿(rdya)?-v(i)ṣṭi-

⟨Page 4v⟩

⟨33⟩ -parihāra-parihr̥taḥ sanidhi(ḥ) sopanidhiḥ sa-k¿li?ptopak¿li?pta(ḥ)

⟨34⟩ Ācandrāditya-kāl¿i?yaḥ putra-p(au)trānugāmikaḥ bhuñjat¿ā? na kena

⟨35⟩ cid vyāghātaẖ karttavyaḥ sa⟨r⟩v¿y?a-k¿r̥?yābhis sa(ṁ)rakṣitavyaḫ parivarddha-

⟨36⟩ yitavyaś ca| yaś cāsmac-ch¿a?¿ś?anam agaṇayamānaḥ s¿y?alpām api ⟨pa⟩ri-

⟨37⟩ bādhā⟨ṁ⟩ kuryyāt ¿kārayīta? vā tasya brāhmaṇai⟨r⟩ v¿y?editasya _ sa-daṇḍa-nigraha⟨ṁ⟩

⟨38⟩ kuryyāma⟨.⟩ asmi⟨ṁ⟩ś ca dharmmādara-k¿i?raṇe Atītāneka-rāja-

⟨Page 5r⟩

⟨39⟩ datta-sa¿h?i¿tty?ana-paripālana⟨ṁ⟩ kr̥ta-pu¿n?yānukīr¿(n)n?ana-parihārā-

⟨40⟩ rttha⟨ṁ na⟩ k¿i?rttayāmaḥ⟨.⟩ _ vyāsa-gītaś cātra śl¿ā?ka⟨ḥ⟩ pramāṇ¿a?-karttavyaḥ

⟨41⟩ s¿y?a-dattām para-dattā⟨ṁ⟩ v{v}ā ¿yo?red yo vai ¿(y)?asundharāṁ_ gavā⟨ṁ⟩ śata-sa-

⟨42⟩ hasrasya ha(nt)ur harati du¿(ska)?ta⟨ṁ⟩|_ s¿y?yam ¿ājñāpta?⟨.⟩

⟨43⟩ likhita(ṁ) _ se¿ṇ?ā-pat¿(i)? citravarmmaṇi sa⟨ṁ⟩v{y}tsare ¿saptadaśame?

⟨44⟩ ⟨r⟩ttika-māsa-bahula-pakṣa-da¿s?amyā(M)

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01