Mandhal Charter of Rudrasena II, Year 5

Version: (914ca07), last modified (914ca07).

Edition

⟨01⟩ dr̥ṣṭaM

⟨Page 1v⟩

⟨1⟩ siddhaM⟨.⟩ bhagavato Ekārṇṇava-salila-vistārita-nāga-rājño nan(t/n)asya (tasya vacasphuṭa-phaṭājala)-bhoga-śāyi-

⟨2⟩ -yoga-nidrām upagatasya śaṅkha-cakkrāsi-dhāriṇaḥ deva-(de)vasya mondasvāminas sandeśāT⟨.⟩ Agni-ṣṭo-

⟨3⟩ māpto⟨r⟩yy¿a?m¿ā?kthya-ṣoḍaśy-atir¿a?tra-vājapeya-br̥haspati-sava-sādyaskra-catur-aśva-medha-yājina⟨ḥ⟩ viṣṇu-

⟨4⟩ vr̥ddha-sagotrasya samrājaḥ vākāṭakānām mahārāja-śrī-pravaras¿a?nasya sūnos sūnoḥ

⟨5⟩ Atyanta-svāmi-mahā-bhairava-bhaktasya A⟨ṁ⟩sa-bhāra-sanniveśita-śivaliṅgodvahana-śiva-suparituṣṭa-samu-

⟨6⟩ tpādita-rāja-vaṁśānām parākkramādhigata-bhāgīratthy-amala-jala-mūrddh{n}ābhiṣiktānāṁ daśāśva-medhāvabhr̥tha-

⟨Page 2r⟩

⟨7⟩ -snātānāṁ bhāraśivānām mahārāja-śrī-bhavanāga-dauhitrasya gautamī-putrasya putrasya vākāṭakānām ma-

⟨8⟩ hārāja-śrī-rudrasena-sūnoḥ satyārjjava-kāruṇya-śauryya-vikkrama-naya-vinaya-māhātmya-dhīma¿tv?a-

⟨9⟩ -pātra-gata-bhaktitva-dharmma-vijayitva-mano-nairmmalyādi-guṇa-samupetasya varṣa-śatam abhivarddhamā-

⟨10⟩ na-kośa-daṇḍa-sādhana-santāna-putra-pautriṇaḥ yudhiṣṭhira-vr̥tter vvākāṭakānām mahārāja-śrī-pr̥thi-

⟨11⟩ v¿i?ṣe¿n?a-sūnoḥ bhagavataś cakkra-lakṣma-pratiṣṭhita-śāsanasya vākāṭakānām mahārāja-śrī-rudrasenasya

⟨12⟩ vacanāT padmapura-pūrvva-mārgge Asmat-santakās sarvvāddhyakṣa-niyoga-niyuktā Ājñā-sañcāri-kula-

⟨Page 2v⟩

⟨13⟩ putrādhikr̥tāḥ bhaṭāś (ch)āt(tr)āś ca ¿vyuṣita?-pūrvvayājñayājñāpitavyā⟨ḥ⟩⟨.⟩_ viditam astu vaḥ yathehāsmābhi-

⟨14⟩ r ātmano dharmmāyur-bbala-vijayaiśvaryya-vivr̥ddhaye Ihām¿ū?tra-hitārttham ātmānugrahāya vaijayike dha-

⟨15⟩ rmma-sthāne _ kurudumbhakasya Apara-pārśve _ śaṅkhikayoḥ Uttara-pārśve _ bābbaikāyāḥ p¿u?rvva-

⟨16⟩ pārśve _ phukudubhakasya dakṣiṇa-pārśve _ selluddraho nāma grāma⟨ḥ⟩ Acchabhallikā nāma (grā)-

⟨17⟩ maḥ saragrāmakā nāma grāmaḥ Aragrāmakā nāma grāmaḥ _ vātsagulmaka(sya)

⟨18⟩ sātvata-caraṇādhivāsa-dvayasya⟨⟨(brāhma)ṇānā(ṁ) nānā-gotra-caraṇā(n)ā⟨ṁ⟩ ya s(v)¿a?(dh?)⟨y⟩¿(a)?ya-ni(ratānā)⟨ṁ⟩⟩⟩ _ apūrvva-dat⟨t⟩yā Udaka-pūrvvam atisr̥ṣṭaḥ Ucitā⟨ṁ⟩ś cāsya

⟨Page 3r⟩

⟨19⟩ pūrvva-rājñānumatā¿M? cāturvv¿e?dyāgrahāra-maryyādā-parihārān vitarāmaḥ⟨.⟩ tad yathā

⟨20⟩ A-kara-dāyī A-bhaṭa-cch¿a?tra-prāveśyaḥ A-pārampara-go-balivarddaḥ A-puṣpa-kṣīra-sando-

⟨21⟩ haḥ _ A-cārāsana-carmmāṅgāra(ḥ) A-lava¿n?a-¿kiṇva?-k(kr)eṇi-khanakaḥ sarvva-viṣṭi-

⟨22⟩ -parihāra-parihr̥taḥ sa-nidhis sopanidhiḥ sa-kl̥ptopakl̥ptaḥ Ācandrāditya-kālīya⟨ḥ⟩

⟨23⟩ putra-pautrānugāmī bhuñjatā⟨ṁ⟩ na kenacid vyāghāta⟨ḥ⟩ karttavyaḥ sarvva-kriyābhis saṁrakṣi-

⟨Page 3v⟩

⟨24⟩ tavya⟨ḥ⟩ parivarddhayitavyaś ca⟨.⟩_ yaś cāsmacchāsanam agaṇayamānas svalpām api pari-

⟨25⟩ bādhā¿n? kuryyāt ¿kārā⟨⟨pa⟩⟩yita? vā tasya _ brāhmaṇair vveditasya _ sa-daṇḍa¿n? nigrahaṁ kury(y)āma⟨.⟩

⟨26⟩ Asmi⟨ṁ⟩ś ca dharmmādara-karaṇe _ At¿i?tān¿ai?ka-rāja-¿dattanā? _ sañcintana-

⟨27⟩ -paripālan¿(ā)? _ kr̥ta-puṇyānukīrttana-parihārārtthaM na kīrttayāmaḥ⟨.⟩

⟨28⟩ saṅkalpābhi{d}yoga-parākkramopajitān (v)arttamānān ājñāpayāma(ḥ)⟨.⟩

⟨Page 4r⟩

⟨29⟩ ¿eṣyatat?-kāla-prabhaviṣ¿n?u-gauravād bhaviṣyān vijñāpayāmaḥ⟨.⟩ vyāsa-gīt¿ā?⟨tra⟩ śloka(ḥ)

⟨30⟩ pramāṇī-karttavyaḥ sva-dattām para-dattāṁ vā yo hareta vasundharāṁ gavāṁ śata-sahasra-

⟨31⟩ sya hantu⟨r⟩ harati duṣkr̥taM sa⟨ṁ⟩v{v}atsare pañcame varṣa-pakṣe ṣaṣṭh¿a?

⟨32⟩ divase saptame⟨.⟩ _ s⟨v⟩a-mukhājñ¿ā?pti⟨ḥ⟩⟨.⟩ __ likhitaṁ senāpati-vibh¿i?ṣañena⟨.⟩

⟨33⟩ sidhir astu(|)

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01