Ajanta Cave 17 Inscription of Ravisamba

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ [⏑–⏑––⏑] [bhava-?](dru?)(śa)ni(ṁ) praṇamya vidyā-traya-pāra-ga(ṁ) muniM vihāra-dātur vyavadāta-karmmaṇo guṇābhidhānopanayaẖ kariṣyate||

⟨2⟩ [⏓–⏑––][jana-pā?](la?)ne(na) labdhātma-bhāvasya narādhipasya dhr̥tātapatrasya babhūva putras sitātapatro dhr̥tarāṣṭra-saṁjñaḥ(||)

⟨3⟩ [⏑⏑––⏑⏑–⏑–](s)ya rājño harisāmbo mburuhendu-kānta-vaktraḥ nr̥pates-tanayo babhūva tasy(ā)py amala-śrī(ḥ) kṣiti-pāla-śaurisāmba(ḥ||)

⟨4⟩ [⏑⏑––⏑⏑–⏑–⏑] (te?)(na) pr̥thu-kīrttir dyutimān upendraguptaḥ samabhūd a(va)(ra?)s suto tha tasya kṣitipaẖ kāca Iti prakāśa-nāmā(||)

⟨5⟩ [⏑⏑––⏑⏑–⏑–⏑–⏓] (dyu?)(ti)-kīrtti-nyasanāya bhikṣudāsaḥ pratitho bhuvi nīladāsa-nāmā nr̥patis tasya suto narādhipasya||

⟨6⟩ [⏑⏑––⏑⏑–⏑–⏑–](raiḥ?) prathitaẖ kāca Iti pradīpta-kīrttiḥ nr̥pater atha tasya kr̥ṣṇadāsaḥ kula-vaṁśa-dyuti-varddhano babhūva||

⟨7⟩ [⏑⏑–⏑⏑–⏑–⏑–⏓](s) tanayā candra-karāvadāta-veṣā Abhavat paripūrṇṇa-candra-vaktrā vinayācāra-vibhūṣaṇā (su?)candrā||

⟨8⟩ [⏓–⏑––⏑⏑–⏑–⏓] [a](rtthi-sthalo?)d⟨d⟩yota-karīm avāpa tasyāñ ca tasyāmburuhāyatākṣāv uttapta-cāmīkara-kānta-r(ū)pau(||)

⟨9⟩ [⏓–⏑––⏑⏑–⏑–⏓] [pradyu]mna-sāmba-pratimau kumārau| (dharā)dhipā(kh)y(ā)ṁ pratham(o) (ba)bhāra dadhre dvitīyo (ra)visāmba-saṁjñāM(||)

⟨10⟩ [⏑–⏑––⏑⏑–⏑–⏑⏓] [⏑–⏑](nīyocchri?)(t)am aśmakādi(bhiḥ) (kr̥?)(tārttha-sa)¿(tvā)?(v?) abhibhūya bhūyasā rarājatuś candra-divākarāv iva||

⟨11⟩ [⏑–⏑––⏑⏑–⏑–⏑⏓] [⏑–⏑––](ha nibaddha)-(mānayo?)(ḥ) vivr̥ddha-sauhārdda-(yaśa?)ḫ-pratānayos sadānukūlyena sukhaṁ vijahr(uṣ)oḥ(||)

⟨12⟩ [⏑–⏑––⏑⏑–⏑–⏑⏓] (amāna?)vair apy anivāryya-śāsanaḥ purākr̥todbhāvita-bhīma-vikramaḥ kanīyasi prā(kh)ya(d an)i(t)yatāśani(M)||

⟨13⟩ [⏑–⏑––⏑⏑–⏑–⏑⏓] [⏑–](va)-dhairyyā(d) i(va kā?)(ya-dh)ī-(ru)jaḥ a(n)i(t)ya-saṁjñā-sacivas tataḫ paraṁ vyavīvr̥dhat puṇya-mahā-mahīruhaM||

⟨14⟩ [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑](nujā?)ta-toṣ(āN) bhūyaś śruta-tyāga-dayā-pramoda-maitrī-kṣamā-vīryya-dhiyas siṣeve||

⟨15⟩ [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–] (na)rendrāN praśasta-vr̥ttān suviśuddha-vr̥tto vr̥ttena sa(bh?)y(ān) u(c)ito nucakre||

⟨16⟩ [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–] cakāra anyārtthikasyārtthi-janas tathaiva kīrtti(ṁ) kr̥tārtthaḥ prathayām babhūva||

⟨17⟩ [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓](yā?)(n bha)(ya?)-(v)iplutākṣāN amūmucad vitta-visargga-śaktyā putrā(n) iveṣṭān karuṇābhimr̥ṣṭaḥ||

⟨18⟩ [⏑–⏑––⏑⏑–⏑–⏑⏓] [⏑–⏑––] (pra?)(ṇaye)na putravaT anūcivāṁso pi hi yasya hr̥d-gatāṁ vida(nr̥va)dhyāśa(ya)-śuddhi-sampadaM||

⟨19⟩ [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑]karāṇi sadyaḥ sarvvajña-bhāva-praṇidhāna-siddhi(ḥ) satyābhidhānā(bh)ibhavād apeyuḥ||

⟨20⟩ [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑] [sa]mbhāra-ca(yādh)iyogaḥ yaśo-ṁ(śu)bhiś candra-marīci-śubhrair jjagat samagra(ṁ) samalañcakāra|| ||

⟨21⟩ [⏑⏑–⏑⏑–⏑–⏑–⏓] [⏑⏑––](vada)nāravinda-candre paripālayati kṣitīndra-candre hariṣeṇe hita-kāriṇi prajānāM||

⟨22⟩ [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑](n a)tyadbhuta-puṇya-rāśiḥ (cakre) bhuva⟨ḥ⟩ stūpa-vihāra-bhūṣāṁ dānodayaiś-cārtthi-(ja)na-pramodaM(||)

⟨23⟩ [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑–]n ākula-nādavadbhiḥ ni(tyaṁ?) vi(tā)(rtha-dhi)(yā?) (va)hadbhir a(m)bh(o)-dha(rai?)ś śrīma(t)i sahyapāde|| ||

⟨24⟩ [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑](g)āmbhīryya-guṇair upetaM niveśitāntar-muni-rāja-caityam ekāśmakaṁ maṇḍapa-ratnam etaT|| |

⟨25⟩ [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––] vipulāṁ visr̥jya| acīkara(c cai)tya-(vimā)na-kalpam alpātmabhiḥ kalpanayāpy aśakyaM||

⟨26⟩ [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––]nayanābhirāmaM nyavīviśat svādu-laghu-prasanna-śīta-prakāmāmbu-mahā-nidhānaM|| || ||

⟨27⟩ [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑–]n netra-mano-bhirāmāM anyā(ṁ)ga-deśe sya diśi pratīcyām acīkarad gandha-kuṭīm udārāM|| ||

⟨28⟩ [⏑–⏑––⏑⏑–⏑–⏑⏓] [jaga](d-dhi)tāyodyata-sarvva-karmmaṇa(ḥ) munīndra-(v?)ā(s?)a-praṇidhāna-siddhaye bhavantv abhīṣṭā bhuvi sarvva-sa{(||)}mpadaḥ||

⟨29⟩ [⏑–⏑––⏑⏑–⏑–⏑⏓] [⏑–⏑–](sa) praṇayena maṇḍapa(ḥ) karotu tāvat kuśalodayaṁ satāṁ (n/v)ihanti yāvad ravir aṁśubhis tamaḥ||<closer>

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01