Ajanta Cave 16 Inscription of Varahadeva

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ Udīrṇṇa-loka-traya-doṣa-vahni-nirvvāp(a)(a)[.]i [⏑⏑–⏑–⏓] [⏓–⏑––⏑⏓] [a](bh)ipraṇamya pūrvvāṁ pravakṣye kṣitipānupūrvv(ī)[M]

⟨2⟩ mahā-vimarddeṣv abhivr̥ddha-śaktiḥ kruddhas surair apy anivāryya-[vīryíaḥ] [⏓–⏑––] (ra?)ṇa-dāna-śaktiḥ dvijaḫ prakāso bhuvi vindhyaśa[kt](i)[ḥ]

⟨3⟩ purandaropendra-sama-prabhāvaḥ sva-bāhu-vī(r)y(yārj)j(i)ta(sa)[rvva-lokaḥ] [⏓–⏑––⏑⏑–] (ṭa?)kānāṁ babhūva vākāṭaka-va¿ṅ?śa-ke[tuḥ]

⟨4⟩ raṇe(ṣu / sva-)haryy-u(ddha)ta-reṇujāla-sañcchāditā(r)k(ka)(s sa ca karmma?)-[–⏓] [⏓–⏑––⏑⏑–] (n arāt)īn (kr̥)tvābh(i)vāda-pravaṇā(ṁ)ś ca_kāra

⟨5⟩ (vini?)rjj(i)tāri(s-sura)-rāja-kāryye cakāra puṇyeṣu paraṁ praya(tnaṁ) [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] (ari?)-narendra-mauli-vinyasta-maṇi-kiraṇālīḍha-kramāmbujaḥ

⟨6⟩ pravarasenas tasya putro bhūd vikasan-navendīvarekṣaṇa(ḥ) ravimayūkhad(ā) [****] [**********] [sa?](rvva?)sena(ḫ) pravarasenasya jita-sarvva-senas suto bhavaT

⟨7⟩ [****] pārtthivendrasya (pra?)śa(śā?)(sa) dharmmeṇa medinī(M) kuntalendra(ṁ?) vi[ndhya?] [***] (śrī vi)(ndhyasenaḥ?) [****] pravarase(nas ta?)sya putro bhūt pravarorjjitodāraśāsana(ḫ) pravara-

⟨8⟩ [*******] [**********] (tas)yātmaja[*](ma) [⏑–⏑–⏓] [⏓–⏑––⏑] (m a)vāpya rājyam aṣṭābdako yaḫ praśaśāsa samyaK

⟨9⟩ ta[syā](tmajo) bhūn-naradeva[-saṁjñas?] [⏓–⏑––] (bhu)vi devasenaḥ yasyopabhogair lalitair-vvi[–⏓] [*] devarājasya (pa)[–⏑–] bhūḥ puṇyānubhāvāt-kṣitipasya

⟨10⟩ (tasya?) [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––] ya guṇādhivās(aḥ) [⏓–] (v?)i-kośo bhuvi hastibhojaḥ pra[–⏑––]ḫ pr̥thu-pīna-vakṣās saroruhākṣaẖ kṣapi-

⟨11⟩ [tā?](ri-pakṣaḥ?) [⏓–⏑––⏑⏑–⏑](bāhur?) dig-gandha-hasti-pratimo babhūva hito vinītaḥ pra(ṇa)y(a)-(pradhāno?) mano-nukūlo nuvidhāna-varttī niratyaya-

⟨12⟩ -[–⏑](sa)(no/ṇa)[⏑–⏓] [⏓–⏑–]y(a)[⏑⏑–⏑]kaś ca ta(thai)va lokasya hitāśayatvāt sukhena samyak-(p)aripālanena (piteva?) māteva sakheva nityaṁ priyo-bhigamyaś ca babhūva

⟨13⟩ [–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] svasthas samāveśya sa tatra rājā (sasañ)ja bhogeṣu yatheṣṭa-ceṣṭaḥ atha tasya suto babhū

⟨14⟩ (va?) (rā)j(ā) (lamara?)[–⏑⏑–⏑–⏑–⏓] hari-r(ā)ma-hara-smare(ndu)-kāntir hariṣeṇo hari-vikkrama-pratāpaḥ sa kuntalāvanti-kaliṅga-kosala-trikūṭa-lāṭ-āndhra-

⟨15⟩ -[](īma)(-jān?) (i)(mān?) [⏑–⏑––⏑⏑](śaury?)(ya-v)(i?)(śr)(u?)(tān) (a)pi sva-nirddeśa-(va?)(śāna)ti-(s)(th?)(i)[tā](N) prathito bhuvi hastibhoja-sūnus sacivas tasya mahīpater bbabhūva sakala-kṣiti-

⟨16⟩ -[–⏑–⏑–](ya?) (prava)(ra?)[⏑⏑–⏑–⏑––] (api pra?)jeṣṭa(ḥ) sthira-dhīra-cetās tyāga-(kṣamaudā)ryya-guṇair upeta⟨ḥ⟩ dharmmeṇa dharmma-pravaṇaś-śaśāsa deśaṁ yaśaḫ-puṇya-guṇāṁśu-

⟨17⟩ -[–⏓] [⏑⏑–⏑⏑–⏑–⏑–⏓] prati puṇyopacayaṁ paraṁ cakāra yata ūrddhvam [i](māṁ) sahā(ya)-dharmmā (nira?)to loka-gurau cakāra kārā(M) āyur-vvayo-vitta-sakhā¿ṇ?i

⟨18⟩ [–⏓] [⏓–⏑––⏑⏑](cañca?)lāni u(ddiśya) mātā-pitarāv udāraṁ nyavīviśad veśma yatī(ndra-sevyaM) (sajalā)mbu(da)-(vr̥nda?)-(lambi)tāgre bhujagendrādhyuṣite mahīdharendre

⟨19⟩ [⏑⏑–⏑⏑–⏑–⏑–⏓] [] [.]i(ka/ra)-śrī-patinā śarā nikuñje gavākṣa-niryyūha-suvīthi-vedikā-(su)rendra-kanyā-pratimādy-alaṅkr̥taM manohara-stambha-vibhaṅga-

⟨20⟩ -(meduraṁ?) (ni?)(veśitābhyanta)ra-caitya-mandira(M) ma[–⏑––]-tala-sanniviṣṭa(ṁ) vi(tāna) [––⏑] mano-(bhi?)rāmaṁ [⏓–] prakāmāmbu-mahā-nidhāna(ṁ) nāgendra-veśmādibhir a-

⟨21⟩ [⏑–⏓] [–––] (r m)m(a)hat(i?) sam(ī)raṇ(e) (sa)(mantāt?) [–––] (vividha-vilāsa?)[–⏑–⏓] grīṣmārkkasya ca kiraṇopatā(pa)-ta(ptaṁ) sarva-rtu-prathita-sukhopabhoga-yoga(M)

⟨22⟩ [⏑⏑–⏑] (su)rendra-mandirāṇā(ṁ) ruciman-(ma)ndara-kanda(rānurūpaM?) [⏑⏑–⏑⏑–⏑–⏑––⏓] [⏑⏑––⏑] (janair?) yathepsita[] a(s)ama(s)ya virocane girer vvika-

⟨23⟩ [la?][–⏑⏑] ka-śram(ā)(nta?)k(ā) (bhavatīva para?)[⏑–⏑⏓] [⏑⏑––⏑⏑–⏑–⏑⏓] [––⏑] (viśāla?)(m it)i yasya janena nāma prīti-prasāda-vikaca-praṇa(yena) cakre (eta)(sya?)

⟨24⟩ [–⏑⏑⏑–] (r?)(laya)naṁ sur(endra)-mauli-prabhopa(cita)(maṅgala-saṁgra?)hāya nivedya saṅghāya [⏑–⏑] bha(ktyā) sa-bandhu-varggas sa varāhadevaḥ nr̥-deva-saukhyāny a(nubhūya)

⟨25⟩ [–⏓] [⏓–](ṇa) śāstā sugata-praśastaḥ sāndrāmbhoda-bhujaṅga-bhoga-(ni?)[karai?]r yyāva[t] [⏑––⏑⏓] [––] (nūtna?)-manaś-śilāla-kapilair yyāvat karair bhā_svaraḥ tāva(c che)-

⟨26⟩ [⏑⏑–⏑–⏑⏑⏑–––⏑–] sevyatām antar-mmaṇḍapa-ratna(m e)tad amalaṁ ratna-tra[yo](dbhā)vita(ṁ||) vividha-layana-sānus sevyamāno mahadbhir girir aya-

⟨27⟩ [m] [⏑⏑–––⏑––⏑–] ddhyaḥ jagad api ca samasta-vyasta-doṣa-prahāṇā(d) v[i]śatu padam aśokaṁ nirjvaraṁ śāntam āryya(M)

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01