Washim Charter of Vindhyasakti II

Version: (914ca07), last modified (914ca07).

Edition

⟨01⟩ dr̥ṣṭa(M)

⟨02⟩ siddhaM

⟨Page 1v⟩

⟨1⟩ vatsagulmād dharmma-mahārājasyāgniṣṭomāptoryyāma-vājapeya-jyoti-

⟨2⟩ (ṣṭo)ma-br̥haspati-sava-sādyaskra-catur-aśvamedha-yājinas samrāja⟨ḥ⟩ ¿vr̥?-

⟨3⟩ ¿ṣṇ(i)?vr̥ddha-sagotrasya _ hāritī-putrasya _ śrī-pravarasena-pautrasya

⟨4⟩ dharmma-mahārājasya _ śrī-sarvvasena-putrasya _ dharmma-mahārājasya

⟨5⟩ vākāṭakānā(M) śr¿i?-vindhyaśakter vvacanāT nāndīka(c)asa ⟦dā⟧⟨⟨u⟩⟩ttara-magge

⟨Page 2r⟩

⟨6⟩ (bh/t)ākā-lakkhoppakābbhāse _ Ākāsapaddesu Amha-santakā sāvvāyoga-ni-

⟨7⟩ yuttā _ Āṇatti-bhaḍā sesā ya sāñcaranta-¿ra?la-puttā bhāṇitavvā⟨.⟩ Āmhehiṁ

⟨8⟩ dāṇi Āpuṇo vijaya-vejayike _ Āyu-bala-vaddhaṇike svasti-

⟨9⟩ śānti-vācane _ Ihāmuttike _ dh¿ā?mma-tthāṇe Etthaṅ-gāme _ Ādhivvaṇika-cara-

⟨10⟩ ṇassa _ Āddhaka{|} bhālandāyaṇa-sagottesi{(|)} (jivu)jjesi kāpiñjala-

⟨Page 2v⟩

⟨11⟩ sagottesi(ṁ){|} ruddajjesi{|} śrāviṣṭhāyaṇa-sagottesi{|} bhāṭṭidevajjesi

⟨12⟩ kosi(ka)-sagottesi{|} deAjjesi{|} kosika-sagottesi{|} veṇhujjesi{|}

⟨13⟩ kos¿ī?ka-sagottesi{|} vidhijjesi{|} paippalādi-sagottesi _ pitu-

⟨14⟩ ¿j?esi _ bhālandāyaṇa-sagottesi{|} cānda¿j?esi _ kosika-sagottesi jeṭṭha¿j?e-

⟨15⟩ si{|} paḍehi dohi{(|)} bhālandāyaṇa-sagottesi buddha¿j?esi{(|)} kosika-sagottesi{|}

⟨Page 3r⟩

⟨16⟩ bhā(ddi)lajjesi{|} kosika-sagottesi{|} sivajjesi{|} kosika-sagottesi

⟨17⟩ hariṇṇa¿j?esi tti _ Etāṇa bāmhaṇāṇa bhāgā ti(ṇṇi) 3 kosika-sagottesi

⟨18⟩ revatijesi{|} bhāgo 1 caUttho tti _ Ācandādicca-kālako Apuv(v)a-da-

⟨19⟩ ttīya datto| puvva-rāyāṇumate ya se cātuvvejja-ggāma-majjātā-parihāre vita-

⟨20⟩ rāma(|) taṁ jathā _ A-raṭṭha-saṁvviṇayika{|} A-lavaṇa-keṇṇa-kkhataka{|} A-hiraṇṇa-dha(ṇṇa)-

⟨Page 3v⟩

⟨21⟩ ppaṇaya-ppadeya{|} A-puppha-kkh¿i?ra-ggahaṇi{|} A-p¿a?rampara-go-balivardda

⟨22⟩ A-cāra-siddhika{|} A-cammaṅgālaka{|} A-bha(ḍ/ṭ)a-ppāvesa{|} A-khaṭṭ(ā)-collaka-veṇe-

⟨23⟩ sika{|} a-karada{|} A-vaha{|} sa-nidhi{|} sopanidhi{||} sa-kutuppanta{|}

⟨24⟩ sa-mañca-mahākaraṇa{|} sāvvajāti-parihāra-parihitañ ca jato Upari-li

⟨25⟩ khita{|} śāsaṇa-vādam pamāṇaṁ karettā rakkhadha rakkhāpedhaya pariharadha

⟨Page 4r⟩

⟨26⟩ pariharāpedha ya⟨.⟩ jo (bu) (ā?)bādhaṁ karejja katavva Anuma[*](ṇṇat)i

⟨27⟩ tissa (e)tehi{|} uparilikhitehi{|} bāmhaṇehi{|} pari(ñña)pite sa-(da)ṇḍa-

⟨28⟩ nigraha⟨ṁ⟩ karejjāmetti sāvvaccharaṁ 30 7 hemanta-pakkhaṁ paḍhamaṁ

⟨29⟩ (d)i(v)a⟦ma⟧⟨⟨sa⟩⟩ 4 (|) sa-mu[**]⟨⟨(hāṇa)⟩⟩tthi⟦śā⟧(|) _ likhitam imaṁ śāsanaṁ seṇā(pa)tiṇā

⟨30⟩ vaṇhuṇa Iti|| siddhir astu || ___ <ornament> _ || <closer>

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01