Balaghat Unfinished Charter of Pr̥thivīṣeṇa II

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ ____ vembāra-vāsakād agniṣṭomāptoryyāmokthya-

⟨2⟩ ṣoḍaśy-atirātra-vājapeya-br̥haspati-sava-sādya-

⟨3⟩ skra-catur-aśvamedha-yājina⟨ḥ⟩ viṣṇuvr̥ddha-sagotra-

⟨4⟩ sya samrāṬ vākāṭakānāṁ mahārāja-śr¿i?-pravarase-

⟨5⟩ nasya sūnos sūnoḥ Atyanta-svāmi-mahā-

⟨6⟩ bhairava-bhaktasya{|} A¿n?sa-bhāra-sa¿ṇṇ?iveśita-śiva-

⟨7⟩ liṅgodvahana-śiva-suparituṣṭa-samutpādita

⟨8⟩ rāja-va¿ṅ?śānām parākramādhigata-bhāg¿i?ratthy-¿ā?mala-

⟨9⟩ jala-mūrddhābhiṣiktānā¿n? daśāśvamedhāva-

⟨Page 2r⟩

⟨10⟩ bhr̥tha-snātanā_m bhāraśivānām mahārāja-śr¿i?-rudrase-

⟨11⟩ nasya sūnoḥ Atyanta-māheśvarasya satyārjjava-

⟨12⟩ kāru¿n?ya-śauryya-vikkrama-naya-vinaya-māhā-

⟨13⟩ tmya-dh¿i?ma¿tv?a-pātra-gata-bhaktitva-dharmm¿ā?-vijayitva-ma¿ṇ?o-

⟨14⟩ nairmm¿ā?lyādi{r}guṇa-samuditasya va¿rṣṣ?a-śata-

⟨15⟩ m abhivarddhamāna-kośa-daṇḍa-sādhana-santāna-putra-

⟨16⟩ paut¿r̥?ṇaḥ yudhiṣṭhira-vr̥tte¿vvi?kāṭakānām mahā-

⟨17⟩ rāja-śr[ī]-_pr̥thiv¿i?ṣeṇasya sūno⟨ḥ⟩_ bhagavata-

⟨18⟩ ś cakrapāṇe⟨ḥ⟩ prasādopārjjita-śr¿i?-

⟨Page 2v⟩

⟨19⟩ samudayasya _ vākāṭakānām mahārāja-śr¿i?-rudra-

⟨20⟩ senasya sūnoḥ pūrvva-rājānuvr̥tta-mā⟨r⟩ggā¿ṇ?usā-

⟨21⟩ riṇaḥ sunaya-bala-parākramo¿m?chi¿ṇṇ?a-sarvva-dvi-

⟨22⟩ ṣaḥ mahārājādhirāja-śr¿i?-devagupta-sutāyā-

⟨23⟩ m prabhāvat¿i?guptāyām utpa¿ṇṇ?asya vākāṭa-

⟨24⟩ ka va¿ṅ?śālaṅkāra-bhūtasya śambhoḥ prasādāddh¿ra?-

⟨25⟩ ta-kārtta-yugasya{|} vākāṭakānām mahārāj{j}a-śr¿a?-

⟨26⟩ pravarasenasya sūnoḥ pūrvvādhigata-guṇa-

⟨27⟩ (vi?)(śv)ā(y)āM _ dapahr̥ta-va¿ṅ?śa-śr¿a?yaḥ kosalā-

⟨Page 3r⟩

⟨28⟩ maikalā-mālavādhipati⟨bhi⟩r abhyarcc[i]ta-śāsanasya pra-

⟨29⟩ tāpa-pra¿lā?tāri⟨śā⟩sanasya _ vākāṭakānām mahā-

⟨30⟩ rāja-śr¿i?-narendrasenasya sūnoẖ kuntalādhipati-

⟨31⟩ sutāyā⟨ṁ⟩ mahādevyām ajjhitabhaṭṭārikāyām u-

⟨32⟩ tpa¿ṇṇ?asya _ t¿a?jaḥ-kṣamā-sa¿ṇṇ?idhāna-bh¿u?ta-

⟨33⟩ sya{|} ¿dvi?magna-va¿ṅ?śasyoddharttuḥ vākāṭakānā-

⟨34⟩ m parama-bhāgavata-mahārāja-śr¿i?-pr̥thiv¿i?ṣe-

⟨35⟩ ṇasya vacanā(T) Asmat-sa(n)takā⟨ḥ⟩ sarvvāddhyakṣa

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01