Pattan Charter of Pravarasena II

Editor: Dániel Balogh.

Identifier: DHARMA_INSSiddham00170.

Language: Sanskrit.

Repository: Siddham (siddham).

Version: (88b44a4), last modified (13a5ebf).

Edition

Seal

I. Anuṣṭubh

⟨1⟩ vākāṭaka-l{l}al¿a?⟨ā⟩masya

a

⟨2⟩ kkrama-prāpta-nr̥pa-śriyaḥ

b

⟨3⟩ rājñaḫ pravarasenasya

c

⟨4⟩ śāsanaṁ ripu-śāsanaṁ

d

Plates

⟨Page 1v⟩ ⟨1⟩ dr̥ṣṭa(ṁ|) svasti pravarapurāT⟨.⟩ Agniṣṭomāptoryyāmokthya-ṣo⟨2⟩ḍaśy-atirātra-vājapeya-br̥haspati-sava-sādyaskra-catur-aśva⟨3⟩medha-yājinaḥ viṣṇuvr̥ddha-sagotrasya samrāṬ vākāṭakā⟨4⟩nām mahārāja-śrī-pravarasenasya s¿u?⟨ū⟩noḥ s¿u?⟨ū⟩nor atyant{y}a-svāmi-ma⟨5⟩hā-bhairava-bhaktasya A¿n?sa-bhāra-sanniveśita-śiva-liṅgodvahana-śi⟨6⟩va-suparituṣṭa-samutpādita-rāja-va¿ṅ?śānām parākramādhigata-bhā⟨Page 2r⟩⟨7⟩gīratthy-¿ā?⟨a⟩mala-jala-mūrddh{n}ābhiṣiktānā¿n? daśāśvamedhāvabhr̥tha-snātā⟨8⟩nām bhāraś¿ī?⟨i⟩vānām mahārāja-śrī-bhavanāga-(dau)hitrasya gautamī-pu⟨9⟩tra-putrasya vākāṭakānām mahārāja-śrī-rudrasenasya s¿u?⟨ū⟩nor a⟨10⟩tyant{y}a-māheśvarasya satyārjjava-kāru¿n?⟨ṇ⟩ya-śauryya-vikkrama-na⟨11⟩ya-vinaya-māhātmya-dhīma¿tv?a-{pātra-gata-bha(ktitva)-}pātra-gata-bha- ⟨12⟩ ktitva-dharmma-vijayitva-mano-nairmmalyādiguṇai⟨ḥ⟩ samupetasya ⟨Page 2v⟩ ⟨13⟩ varṣa-śatam abhivarddhamāna-kośa-daṇḍa-sādhana-santāna-putra-pau⟨14⟩t¿r̥?⟨ri⟩ṇaḥ yudhiṣṭhira-vr̥tter vvākāṭakānām mahārāja-śrī-pr̥thiv¿is?e⟨15⟩nasya s¿u?⟨ū⟩nor bhagavataś cakkrapāṇeḫ prasādopārjjita-śrī-samu⟨16⟩dayasya vākāṭakānām mahārāja-śrī-r(u)drasenasya s¿u?⟨ū⟩no⟨17⟩⟨r⟩ mmahārājādhirāja-śrī-devagupta-sutāyā¿ḥ?⟨ṁ⟩ prabhāva(ti)guptā⟨18⟩yām utpannasya śambhoḫ prasāda-dhr̥t¿i?⟨a⟩-kārtta-yugasya vākāṭakānā⟨Page 3r⟩⟨19⟩m parama-māheśvara-mahārāja-śrī-pravarasenasya vacanā⟨t⟩||

⟨20⟩ loha-¿ṇ?⟨n⟩agar¿ā?⟨a⟩-bhāge varadākheṭa-mārgge Aśva¿stha?-kheṭake ⟨21⟩ sa-brāhmaṇa-purogo grāmo vaktavyaḥ⟨.⟩ atra grāme rā⟨22⟩ja¿kya?⟨kīya⟩-mānena{ḥ} bhūmer nnivarttana-śat⟦e⟧⟨⟨ā⟩⟩ni catvāri mahā-puruṣa-pā⟨23⟩da-mūla-satropayojyaṁ nārāyaṇa-rāja-vijñāpyena dattaM⟨.⟩ ⟨Page 3v⟩ ⟨24⟩ yato smat-santakās sarvvāddhyakṣa-niyoga-niyuktāḥ Ājñā-sañcā⟨25⟩ri-kulaputrādhikr̥tā bhaṭāś (ch)ātrāś ca viśruta-pūrvv¿ā?⟨a⟩yājñ(a)⟨26⟩jñā(pa)yitavyāḥ⟨.⟩

viditam astu va⟨ḥ⟩ yathe¿ṣ?⟨h⟩āsmābhir ātma⟨27⟩no dharmmāyur-bbala-vijayaiśvaryya-vivr̥ddhaye Ihāmutra-hitā⟨28⟩rttham ātmānugrahāya vaijayike dharmma-sthāne Apūrvva-dat⟨t⟩yā Udaka- ⟨29⟩ pūrvvam ⟦r̥⟧⟨⟨a⟩⟩tisr̥ṣṭaḥ⟨.⟩ Athāsyocitām pūrvva-rā(jā)nu(matāṁ) cātu⟨Page 4r⟩⟨30⟩rv¿y?⟨v⟩aidyāgr¿ā?⟨a⟩hāra-maryyādā¿n?⟨ṁ⟩ vitarāmaḥ⟨.⟩ tad yathā A-karadāyī A-bhaṭa- ⟨31⟩ cch¿a?⟨ā⟩tra-prāveśyaḥ A-pāraṁpara-go-balīvarddaḥ A-puṣpa-kṣīra-sandoha⟨ḥ⟩ A- ⟨32⟩ ¿p?⟨c⟩ārāsana-carmmāṅgāraḥ A-lavaṇa-⟨klinna-⟩kkreṇi-khanakaḥ sarvva-v¿e?⟨i⟩ṣṭi-parīhā⟨33⟩ra-parihr̥ta⟨ḥ⟩ sa-nidhiḥ sopanidhis sa-k¿li?⟨l̥⟩ptopak¿li?⟨l̥⟩ptaḥ Ācandrāditya-kā⟨34⟩līyaḥ putra-pautrānugāmī bhujyamān¿a?⟨o⟩ na kenacid vyāghātayitavyaḥ ⟨35⟩ sarvva-k¿r̥?⟨ri⟩yābhis sa⟨ṁ⟩rakṣitavyaḫ parivarddhayitavyaś ca⟨.⟩ ya(ś cā)smac-chāsanam a- ⟨Page 4v⟩ ⟨36⟩ gaṇayamāna⟨ḥ⟩ svalpām api paribādhāṁ kuryyāt ¿kārayīta?⟨kārayeta⟩ vā tasya brāhma⟨37⟩ṇair vv¿ai?⟨e⟩ditasya sa-daṇḍa-nigrahaṁ kuryyāma{ḥ}⟨.⟩

asmi⟨ṁ⟩ś ca dharmmādara-ka⟨ra⟩ ⟨38⟩ ṇe Atītāneka-rāja-datt¿ā?⟨a⟩-sañcintana-paripālana⟨ṁ⟩ kr̥ta-pu¿n?⟨ṇ⟩⟨39⟩nukīrttana-parihārārtthaṁ {n}na kīrttayāmaḥ⟨.⟩ vyāsa-gītau cātra ślokau ⟨40⟩ pramāṇī-karttavyau⟨.⟩

I. Anuṣṭubh

sva-dattām para-dattāṁ v{v}ā

a

yo hareta vasundharāM

b

⟨41⟩ gavāṁ śata-sahasrasya

c

hantur harati duṣkr̥ta(M|)

d
II. Anuṣṭubh

⟨Page 5r⟩ ⟨42⟩ ṣaṣṭi-varṣa-sahasrāṇi

a

svargge modati bhūmi-da⟨ḥ⟩(|)

b

ācchettā ⟨43⟩ cānumantā ca

c

tāny eva narake vased

d

iti|| s¿ā?⟨a⟩ṁv{v}atsare sapt¿ā?⟨a⟩vi¿ṅ?śe ⟨44⟩ kārttika-bahula-pakṣa-saptamyāM⟨.⟩ senāpati-kātyāyana- ⟨45⟩ santakena likhita⟨ṁ⟩ kālidāsena⟨.⟩ (kauṇḍa-rāja-santakena suva)rṇṇa- ⟨46⟩ kāra Īśvaradattena khātaṁ|| Asya śāsanasya kārā⟨47⟩vakau pitāmaha-nandau||

Apparatus

Translation by Doe and Devadatta N.d.

Commentary

Bibliography