Tirodi Charter of Pravarasena II

Version: (914ca07), last modified (914ca07).

Edition

Seal

⟨1⟩ vākāṭaka-lalāmasya

⟨2⟩ kkrama-prāpta-n¿ri?pa-śriya¿M?

⟨3⟩ rājña⟨ḥ⟩ pravarasenasya|

⟨4⟩ śāsanaṁ ripu-śāsanaM

Plates

⟨Page 1v⟩

⟨1⟩ d¿ri?ṣṭaM⟨.⟩ narattaṅga-vāri-sthānā⟨t⟩(|) Agniṣṭomāptoryyāmokthya-ṣoḍaśy-a(ti)rātra-vājapeya-br̥haspati-sa-

⟨2⟩ va-sādyaskra-catur-aśvamedha-yājinaḥ viṣṇuvr̥ddha-sagotrasya samrāṬ vākāṭakānām mahārāja-śrī-

⟨3⟩ pravarasenasya sūnoḥ sūnor atyanta-svāmi-mahā-bhairava-bhaktasya{|} Aṁsa-bhāra-sanniveśi-

⟨4⟩ ta-śiva-liṅgodvahana-śiva-suparituṣṭa-samutpādita-rāja-vaṁśānāṁ parākramādhigata-bhāgī-

⟨5⟩ ratthy-¿ā?-mala-jala-mūrddh{n}ābhiṣiktānām ⟨daśāśvamedhāvabhr̥tha-snātānām⟩ bhāraśivānām mahārāja-śrī-bhavanāga-dauhitrasya gautamī-

⟨6⟩ putrasya putrasya vākāṭakānām mahāja-śr¿i?-rudrasenasya s¿u?noḥ

⟨Page 2r⟩

⟨7⟩ Atyanta-māheśvarasya satyārj(j)ava-kāru¿n?ya-śauryya-vikrama-naya-vinaya-māhātmya-dh¿i?ma¿t?va

⟨8⟩ ⟨pātra-⟩gata-bha¿ntik(v)a?-dharmma-vijayitva-mano-nai⟨r⟩mmalyādi-guṇai⟨ḥ⟩ samuditasya varṣa-śatam abhivarddhamā-

⟨9⟩ na-kośa-daṇḍa-sādhana-santāna-putra-pautriṇaḥ yudhiṣṭhira-vr̥tter vvākāṭakānām mahā-

⟨10⟩ rāja-śrī-pr̥thiv¿is?e¿n?asya sūno⟨ḥ⟩ bhagavataś cakrapāṇeḫ prasādopārjjita-śrī-samudayasya

⟨11⟩ vākāṭakānām mahārāja-śrī-rudrasenasya sūnoḥ mahārājādhirāja-śrī-devagupta-

⟨12⟩ sutāyā{ṁ}m prabhāvat¿i?guptāyām utpannasya{|} vākāṭakānām mahā-

⟨Page 2v⟩

⟨13⟩ rāja-śr¿i?-pravarasenasya vacanā⟨T⟩| bennākaṭasya Apara-paṭṭe{||} Asmat-santakās sarvvāddhyakṣa-niyoga-

⟨14⟩ niyuktā Ājñā-saṁcāri-kulaputrādhikr̥tāḥ bhaṭā¿c? chātrāś ca ¿vyuṣita?-pūrvva{ma}yājñ¿ā?yājñāpayitavyāḥ

⟨15⟩ viditam astu vaḥ yathehāsmābhir ātmano dharmmāyur-bba¿lamai?śvaryya-vivr̥ddhaye Ihāmutra-hi-

⟨16⟩ tārttha(ṁ) mātuẖ (p)uṇyopacayārthaṁ _ jamalyā Apara-pārśve varddhamānakasya Uttara-pārśve

⟨17⟩ mr̥gasimasya pūrvva-⟦yā⟧⟨⟨pā⟩⟩rśve mallaka-pedhakasya dakṣiṇa-pārśve kośamba-khaṇḍaṁ nāma grāmaḥ

⟨18⟩ cāddhapura-vastavy¿a _ A?th¿e?rvv(a)ṇa harkkari-sagotra-varuṇāryyāya trivedāya dattaḥ

⟨Page 3r⟩

⟨19⟩ Apū⟨r⟩vva-dat⟨t⟩yā Udaka-pūrvvam atisr̥ṣṭaḥ⟨.⟩ Ucitāṁś cāsya pūrvva-rājānumatā⟨ṁ⟩ cāturvvaidya-grāma-ma-

⟨20⟩ ryyādā-parihārān vitarāmaḥ⟨.⟩ {s}tad yathā A-kara-dāy¿i?{(|)} a-bhaṭa-cch¿a?tra-prāveśyaḥ A-pāraṁpara-go-

⟨21⟩ balivardda⟨ḥ⟩_ a-puṣpa-kṣ¿i?ra-sandohaḥ A-cārāsana-carmmāṅgāraḥ Alava¿n?a-kli¿ṇṇa?-kre-

⟨22⟩ ṇi-khanakaḥ sarvva-viṣṭi-parihāra-parihr̥taḥ sa-nidhiḥ sopanidhi⟨ḥ⟩_ sak¿li?pto-

⟨23⟩ pak¿li?ptaḥ Ācandrāditya-kālīyaḥ putra-pautrānugāmī bhuñjato na kenaci¿v? vyāghāta⟨ḥ⟩

⟨Page 3v⟩

⟨24⟩ karttavyaḥ sarvvak¿r̥?yābhis saṁrakṣitavyaḫ parivarddhayitavyaś ca|| yaś cāsmac-chāsanam aga¿n?aya-

⟨25⟩ mānas svalpām api paribādhā⟨ṁ⟩ {t}kuryyāt ¿kārayita? vā tasya brāhmaṇair v(v)editasya sadaṇḍaṁ nigra-

⟨26⟩ haṁ kuryyāma|| asmi⟨ṁ⟩ś ca dharmmā{d}dhikaraṇe Atītāneka-rāja-datt¿āṁ? sañc¿ī?ntana-pari-

⟨27⟩ pālana⟨ṁ⟩ kr̥ta-puṇyānukīrttana-parihārārtthan na k¿a?rttayāmaḥ⟨.⟩ saṁkalpābhi{d}yoga-parā-

⟨28⟩ kramopajitā¿v? varttam¿a?nān ājñāpayāmaḥ⟨.⟩ ¿eṣyatat?-kāla-prabhaviṣṇu-gauravā-

⟨Page 4r⟩

⟨29⟩ ¿v? bhaviṣyān vijñāpayāmaḥ⟨.⟩ vyāsa-gītaś cātra ślokaḫ pramāṇī-karttavyaḥ sva-dattām para-

⟨30⟩ -dattā⟨ṁ⟩ v{v}ā yo hareta vasundharā⟨ṁ⟩(||) gavā¿n? śata-sahasrasya| hantur harati duṣk¿ri?taṁ|

⟨31⟩ s¿ā?⟨ṁ⟩ v{v}atsare trayo¿vī?śe| māgha-bahula-pakṣe _ dvāda(ś)y(ā)[M](|) ājñā

⟨32⟩ s¿y?ayaṁ⟨.⟩ rājyādhikr̥t¿a?na camidāsena likhitam iti||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01