Dudia Charter of Pravarasena II

Editor: Dániel Balogh.

Identifier: DHARMA_INSSiddham00167.

Language: Sanskrit.

Repository: Siddham (siddham).

Version: (88b44a4), last modified (13a5ebf).

Edition

Seal

I. Anuṣṭubh

⟨1⟩ vākāṭaka-lalāmasya|

a

⟨2⟩ kkrama-prāp¿y?⟨t⟩a-nr̥pa-śriya¿M?⟨ḥ⟩|

b

⟨3⟩ rājñaḫ pravarasenasya|

c

⟨4⟩ śāsanaṁ ripu-śāsanaM|

d

Plates

⟨Page 1v⟩ ⟨1⟩ dr̥ṣṭa(M)⟨.⟩ pravarapur(ā)T⟨.⟩ Agniṣṭom¿a?⟨mā⟩ptoryyāmokthya-ṣoḍaśy-atir⟦o⟧⟨⟨ā⟩⟩tra-vājapeya-br̥haspati- ⟨2⟩ sava-sādyaskra-catur-aśvamedha-yājnaḥ viṣṇuvr̥ddha-sagotrasya ¿samrāṭaḥ?⟨ samrājaḥ⟩ vākāṭakānām ma⟨3⟩hārāja-śr¿i?⟨ī⟩-pravarasenasya sūnoḥ sūnoḥ Atyanta-svāmi-mahā-bhairava-bhaktasya Aṁsa-bhāra-sa⟨4⟩nniveśita-śi[va]liṅgodvahana-śiva-suparituṣṭa-samutpādita-rāja-vaṁśānām-parākra⟨5⟩mādhigata-bhāg¿i?⟨ī⟩ratthy-amala-jala-mūrddh-ābhiṣiktānā¿n? daśāśvamedhāvabhr̥¿t?⟨th⟩a-snātānām bhā⟨6⟩raśivānām mahārāja-śr¿i?⟨ī⟩-bhavanāga-dauhitrasya gautam¿i?⟨ī⟩putrasya putrasya vākāṭa⟨7⟩kānām-mah¿a?⟨ā⟩rāja-śrī-rudrasenasya sūnoḥ Atyanta-māheśvarasya satyārjjava-kāruṇya- ⟨Page 2r⟩ ⟨8⟩ śauryya-vikkrama-naya-vinaya-māhātmya-dh¿i?⟨ī⟩ma¿t?va-pātra-gata-bhaktitva-dharmma-vijayitva-mano-nairmmaly¿a?⟨ā⟩di-gu⟨9⟩ṇai⟨⟨ḥ⟩⟩ samuditasya varṣa-śatam abh¿ī?⟨i⟩varddhamāna-kośa-daṇḍa-sādhana-santāna-putra-pautriṇaḥ yudhiṣṭhira-vr̥tter vvā⟨10⟩kāṭakān¿a?⟨ā⟩m mahārāja-śrī-pr̥thiv¿i?⟨ī⟩ṣe¿n?⟨ṇ⟩asya sūnoḥ bhagavataś cakrapāṇe⟨ḥ⟩ prasādopā⟨r⟩jjita-śrī-samuda⟨11⟩yasya vākāṭakānām mahārāja-śr¿i?⟨ī⟩-rudrasenasya sūnoḥ mahārājādhirāja-devagupta- ⟨12⟩ sutāyā¿ḥ?⟨ṁ⟩ prabhāvat¿i?guptāyām utpannasya vākāṭakānām mah¿a?⟨ā⟩rāja-śrī-pravarasenasya ⟨13⟩ v¿ā?⟨a⟩canāT āram(b)i-rājye Asmat-santakās sarvvāddhyakṣa-niyoga-niyuktāḥ Ājñā-sañcāri-kula- ⟨Page 2v⟩ ⟨14⟩ putr¿a?⟨ā⟩dhikr̥tāḥ bhaṭāś chātr¿a?⟨ā⟩ś ca ¿vyuṣata?⟨viśruta⟩-pūrvva{ma}yājñ¿ā?⟨a⟩y¿a?⟨ā⟩jñāpayitavy¿a?⟨ā⟩

viditam astu va⟨ḥ⟩ yathehāsmābhi⟨15⟩r ātmano dharmmāyur-bba¿lamai?⟨lai⟩śvaryya-vivr̥ddhaye Ihāmutra-hitārttham ātmānugrahāya vaijayike dharmma-sthāne candrapura- ⟨16⟩ saṅgamikāyāḥ darbbhamalake bhūme(ca)ḫ pañcaviṁśāṁ kauśika-sagotr¿a?⟨ā⟩ya yakṣāryyāya hiraṇyapura-bhoge ⟨17⟩ karmmakāra-grāme bhūme⟨ḥ⟩ ṣaṣṭi⟨ḥ⟩ kauṇḍinya-sagotrāya ¿kāliśarmmāya? Apūrvva-dat⟨t⟩yā Udaka-pūrvva⟨18⟩m atisr̥ṣṭaḥ⟨.⟩ Ucitā⟨ṁ⟩ś cāsya pūrvva-rājānumatā¿ṁ?⟨n⟩ cāturvvaidya-grāma-ma⟨r⟩yyādā-parihārā{rttha}n vitarāma⟦ḥ⟧s ta⟨19⟩{ta}d yathā A-kara-dāyinyau A-bhaṭa-cch¿a?⟨ā⟩tra-prāveśya A-pārampara-go-balīvardda A-puṣpa-kṣ¿i?⟨ī⟩ra- ⟨Page 3r⟩ ⟨20⟩ sandohau A-¿v?⟨c⟩ārā-sana-carmmāṅgārau{|} A-lava¿n?⟨ṇ⟩a-klinna-kkreṇi-khanakau sarvva-v¿e?⟨i⟩ṣṭi-parihāra-par¿ī?⟨i⟩hr̥tau ⟨21⟩ sanidhis sopani(dhī){|} sak¿li?⟨l̥⟩ptopak¿li?⟨l̥⟩ptau{|} ācandrāditya-kālīyau putra-pautrānugāmī bhuñjatā⟨ṁ⟩ na kenaci⟨22⟩⟨d⟩ vyāghātaẖ karttavyaḥ sarvva-kkriyābhis saṁrakṣitavyaḥ parivarddhayitavyaś ca⟨.⟩ yaś cāsmac-chāsan¿ā?⟨a⟩m aga¿n?⟨ṇ⟩aya⟨23⟩mān¿e?⟨a⟩ sval¿ṣ?⟨p⟩ām api paribādhā¿kuṁ?⟨ṁ ku⟩ryyāt ¿kārayita?⟨kārayeta⟩ vā tasya brāhmaṇair vveditasya sa-daṇḍa- ⟨24⟩ nigrahaṅ kuryyāma{ḥ}

asm¿ī?⟨i⟩⟨ṁ⟩ś ca dharmmādara-karaṇe Atītāneka-rāja-datt¿āṁ?⟨a⟩-sañcintana-paripālana⟨ṁ⟩ ⟨25⟩ kr̥ta-puṇyānukīrttana-parihārārtthan na kīrttayāmaḥ⟨.⟩ saṅkalpābhi{d}yo¿dh?⟨g⟩a-parākkramopajit¿a?⟨ā⟩n varttamānā⟨Page 3v⟩⟨26⟩n ājñāpayāmaḥ| ¿eṣya⟨⟨ta⟩⟩t-kāla-prabhaviṣṇu?-gauravā{ṁ}d bhaviṣyān vijñāpayāmaḥ⟨.⟩ vyāsa-gītaś cātra ślokaḥ{|} ⟨27⟩ pramāṇī-karttavyaḥ|

I. Anuṣṭubh

sva-dattām paradattā(ṁ) v{v}ā

a

yo hareta vasundharā¿N?⟨M⟩|

b

gavā⟨ṁ⟩ śata-sahasrasya

c

haṁt{t}ur ha⟨28⟩rati duṣkr̥taM|

d

saṁv{v}atsare ¿trayovitśatime?⟨trayoviṁśatitame⟩ varṣā-pakṣe caturtthe divase daśame senāpatau{|} ⟨29⟩ nami(dā)se| likhitaṁ goladāsena||

Apparatus

Translation by Doe and Devadatta N.d.

Commentary

Bibliography