Indore Incomplete Charter of Pravarasena II

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 2r⟩

⟨1⟩ d¿a?hitrasya gautamī-putrasya putrasya vākāṭak¿a?nām mahārāja-śrī-rudrasenasya sūno⟨ḥ⟩

⟨2⟩ Atya(nta)-m¿a?heśvarasya satyārjjava-kāruṇya-śauryya-vikrama-naya-vinaya-māhātmya-

⟨3⟩ dh¿i?ma¿t?va-pātra-gata-bhaktitva-dharmma-vijayitva-mano-nairmmalyādi-guṇa-samuditasya

⟨4⟩ varṣa-śatam abh¿a?varddhamāna-kośa-daṇḍa-sādhana-santāna-putra-pau(t)ri(ṇa)⟨ḥ⟩ yudhiṣṭhira-

⟨5⟩ vr̥tter vvākāṭakānā⟨ṁ⟩ mahārāja-śrī-p¿ri?thiv¿i?ṣeṇasya sūnoḥ bhagavataś-cakrapāṇe[ḥ]

⟨6⟩ prasādopārjjita-śrī-samudayasya vākāṭakānā⟨ṁ⟩ mahārāja-śrī-rudrasena-

⟨Page 2v⟩

⟨7⟩ sya sūno⟨ḥ⟩ mahārājādhirāja-śr¿i?-devagupta-sutāyā⟨ṁ⟩ prabhāvat¿i?guptāyām utpanna-

⟨8⟩ sya vākāṭakānām mahārāja-śrī-pravarasenasya vacanā⟨T⟩ _ gepuraka-mārgge Asma-

⟨9⟩ t-sant¿i?kās sarvvāddhyakṣa-niyoga-niyuktāḥ Ājñā-saṁcāri-kulaputrādhikr̥tā bhaṭā-

⟨10⟩ ¿(c)? chātrāś ca ¿vyuṣita?-pūrvva{ma}(y)ājña(y)āj(ñā)pay¿a?tavyā⟨ḥ⟩ viditam astu vaḥ

⟨11⟩ ya¿vā?hāsmābhir ātmano {dh}dharmm(ā)yur-b¿l?al¿a?śvaryya-vivr̥ddh¿i?y¿a? ihāmutrahitārttha(ṁ)

⟨12⟩ vaijayike dharmma-sthāne _ ārāmakasya Uttara-pārśve _ kovidārikāyā⟨ḥ⟩ pūrvva-

⟨13⟩ pārśve _ ¿m(u)la? ¿datām? iti||

⟨Page 3r⟩

⟨14⟩ kośambakasya dakṣiṇa-p(ār)śv(e) _ añjaṇa-vāṭakasya Apara-p(ār)śv(e) viśākhāryya-vāṭaka-

⟨15⟩ sya (ā/a)rāmaka-v(ā)stavya-_vāji-kauśika-sagotra-viśākhāryya-putra-goṇḍā-

⟨16⟩ ryyāya _ goṇḍāryyaputra-_manorathāryyāya _ govāryyāya _ devāryyāya

⟨17⟩ bāppāryyāya ca kumārāryyāya _ droṇāryyāya ca pū(r)vva-dattā Iti kr̥tvā

⟨18⟩ yato sm¿a?bhi⟨ḥ⟩ śāsana-nibandhaẖ kr̥taḥ _ Apūrvva-datt⟨y⟩ā Udaka-pūrvvam atisr̥ṣṭaḥ⟨.⟩

⟨19⟩ Ucitā⟨ṁ⟩ś cāsya pūrvva-rājānumatā⟨n⟩ cāturvv¿a?dya-grāma-¿maryyā(d)ām parihā? _ vita-

⟨20⟩ rāmaḥ⟨.⟩ _ at(r)a vāṭ¿ā?kārddha⟨ṁ⟩ vāṇijaka-ca(ṁ)dre(ṇa) (kra)ya(kr)ītaṁ b(rā)h(m)a⟨ṇe⟩bh(yo) bhagavat-p(ā)da-

⟨Page 3v⟩

⟨21⟩ tad yathā _ A-kara-dāyī A-bhaṭa-cch¿a?tra-prāveśya⟨ḥ⟩ _ a-pāraṁpara-¿t?o-balivardda⟨ḥ⟩

⟨22⟩ A-puṣpa-kṣ¿i?ra-sa⟨ṁ⟩doha⟨ḥ⟩ _ a-cār¿a?-sana-ca⟨rm⟩māṅgāra⟨ḥ⟩ A-lavaṇa-kli¿t?va-kreṇi-khanaka⟨ḥ⟩

⟨23⟩ sarvva-viṣṭi-parihāra-parih¿ri?ta(ḥ) _ sa¿t?idhis sopa¿t?idhi(ḥ) _ sa-kl̥ptopakl̥ptaḥ

⟨24⟩ Ācandrāditya-kālīya(ḥ) putra-pautrānugāmī bhuñjatā⟨ṁ⟩ na kenaci⟨d⟩

⟨25⟩ vyāghāta⟨ḥ⟩ {(na)} karttavyas sarvvak¿r̥?yābhi⟨ḥ⟩ sa⟨ṁ⟩rakṣitavyaḫ parivarddhayitavyaś ca⟨.⟩ yaś cā-

⟨26⟩ smac-chāsanam-aga¿ni?yamān¿ā? svalpām api paribādhā¿(n)? kuryāt ¿kārayina?

⟨27⟩ tasya brāhmaṇair vve¿v?itasya sa-daṇḍa-nigrahaṁ kuryyāma{ḥ} asmiṁś ca dharmm(ā)dhi-

⟨Page 3r⟩

⟨28⟩ karaṇe _ Atītāneka-rāja-datt¿ā?-sañci¿tn?ana-paripālana⟨ṁ⟩ kr̥ta-puṇyānuk¿i?-

⟨29⟩ rttana-parihārārttha⟨ṁ⟩ na kīrttayāmaḥ⟨.⟩ saṁkalpābhidyo¿dh?a-parākram¿a?paj¿ā?tān va¿tth?a

⟨30⟩ mānān ājñāpayāmaḥ⟨.⟩ ¿eṣyatat-kāla-prabhaviṣ(ṇā)?-gauravād bhaviṣ⟨y⟩ā¿d? vijñā-

⟨31⟩ payāmaḥ⟨.⟩ vyāsa-gītaś cātra ślokaḫ pramā(ṇī)-karttavyaḥ| sva-dattā⟨ṁ⟩

⟨32⟩ para-dattā⟨ṁ⟩ v{v}ā yo hareta vasundharā⟨ṁ⟩ gavā⟨ṁ⟩ śata-sahasrasya hantu-

⟨33⟩ ḫ pibati duṣkr̥taṁ _ saṁvatsare trayoviṁśe vaiśākha-bahula-paṁcamyāṁ⟨.⟩

⟨34⟩ Ājñā svayaṁ⟨.⟩ rajuka-koṭṭadevena likhitaM

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01