Riddhapur Charter of Prabhāvatīguptā

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ (<mangala>) jita⟨ṁ⟩ bhagavatā|| rāmagiri-svāminaḫ pāda-mūlād guptān¿a?m ādi-

⟨2⟩ rājo mahārāja-śrī-ghaṭotkacas tasya putro mahārāja-śrī-candra-

⟨3⟩ gupta⟨ḥ⟩ tasya putras tat-pāda-parigr̥h¿i?ta⟨ḥ⟩ licchavi-dauhitro

⟨4⟩ mahādevyā⟨ṁ⟩ kumāradevyām utpanno mahārāja-śrī-samudraguptas tasya putra-

⟨5⟩ s tat-pādānuddhyāto nyāyāgatāneka-go-hiraṇya-koṭi-sahasra-pradas sarvva-rājo-

⟨Page 2r⟩

⟨6⟩ cchettā pr̥thivyām apratirathaḫ parama-bhāgavato mahādevyā⟨ṁ⟩ dattadevyām u-

⟨7⟩ tpan⟨n⟩o mahārājādhirāja-śrī-candraguptas tasya duhitā dhāraṇa-sagotrā

⟨8⟩ nāga-kulotpannāyā⟨ṁ⟩ kuber¿ā?nāga¿a?-devyām utpannā Ubhaya-kulāla-

⟨9⟩ ṅkārabhūtā vākāṭakānā⟨ṁ⟩ mahārāja-śrī-rudrasenasyāgra-mahiṣī

⟨10⟩ vākāṭakānām mahārāja-śrī-dāmodarasena-pravarasena-jananī bhagava-

⟨11⟩ t-pādānuddhyātā sāgra-varṣa-śata-(j)īva-putra-pautrā śr¿a?-mahādevī-prabh¿a?vat¿ī?-

⟨Page 2v⟩

⟨12⟩ guptā|| kośika-_mārgg¿a? aśvattha-nagare _ sa-¿brahaṁṇa?-pur¿a?ga-grāma-mahattarā⟨ṁ⟩ś ca

⟨13⟩ kuśalam uktvā sam¿a?jñāpayat¿a? aihikāmutrikam asmin nagare svapuṇyāpyā(yan-ā)⟨r⟩ttha⟨ṁ⟩

⟨14⟩ parāśara-sagotrāṇā⟨ṁ⟩ t{t}aittirīya-brāhmaṇānām ¿apyaputrāputrāṇā(ṁ)? abhya-

⟨15⟩ ntara-pura-niveśane⟨na⟩ saha karṣaka-nive⟨⟨śa⟩⟩nāni ca ¿catvāra(ḥ)?

⟨16⟩ bhukt¿ā?kābhoga-kṣetram udaka-pūrvva⟨ṁ⟩ ¿śāsanenosatibaddhaṁ?| Ucitāṁ{ś} cāsya

⟨17⟩ pūrvva-rājānumatā¿ñ? cāturvv¿i?d(y)a-grāma-maryyādā¿n? vitarāmas⟨.⟩ tad yathā ___

⟨Page 3r⟩

⟨18⟩ A-kara-dāy¿ī? _ a-bhaṭa-cch¿a?tra-prāveśya⟨ṁ⟩ _ a-puṣpa-kṣīra-sandohaṁ A-cārā-

⟨19⟩ sana-carmmāṅgāra⟨ṁ⟩ _ a-lavaṇa-klinna-kreṇi-khanaka⟨ṁ⟩ _ sarvva-vi¿sv?i-parihār¿ā?-

⟨20⟩ parihr̥ta⟨ṁ⟩ sa-nidhānaṁ sopanidhānaṁ _ sa-k¿la?ptopak¿li?ptam ¿a?candrā-

⟨21⟩ ditya-kālīya⟨ṁ⟩ _ putra-pautrānugāmi _ bhuñjatā⟨ṁ⟩ na kenacid vyāghāta-

⟨22⟩ ẖ karttavyaḥ sarvva-kriyābhis saṁrakṣitavyaḫ parivarddhayitavyaś ca⟨.⟩ yaś c¿a?sm¿ā?-

⟨23⟩ c-chāsanam agaṇayamāna⟨ḥ⟩ svalpām api paribādhā⟨ṁ⟩ kuryyāt ¿kārayita? vā tasya

⟨Page 3v⟩

⟨24⟩ brāhmaṇ¿a?r āveditasya _ sa-daṇḍa-nigrahaṁ kariṣyāmaḥ asmi⟨ṁ⟩ś ca dharmmādara-

⟨25⟩ karaṇe A¿n?ītāneka-rāja-datt¿ā?-sañci⟨n⟩tana-paripālanaṁ puṇyānukīrttana-

⟨26⟩ parihārārtthaṁ na kīrttayāmaḥ⟨.⟩ saṅkalpā¿dh?iyoga-parākkramopaji-

⟨27⟩ tān varttamā¿m? ājñāpayāmaḥ| vyāsa-gītaś cātra ślokaḫ pramāṇaṁ

⟨28⟩ sva-dattā⟨ṁ⟩ para-dattāṁ vā yo hareta vasundharāM gavāṁ śata-sahasrasya

⟨29⟩ hantuḫ pibati duṣkr̥tam iti|| vākāṭakānā⟨ṁ⟩ mahārāja-śrī-pravara-

⟨Page 4r⟩

⟨30⟩ senasya rājya⟨ṁ⟩ praśāsata⟨ḥ⟩ sa⟨ṁ⟩v{v}vatsare ¿ekunaviṁśatime? kārttika-mā-

⟨31⟩ sa-śukla-pakṣa-dvādaśyā⟨ṁ⟩⟨.⟩_ dūtaka⟨ḥ⟩ devanandasvāmī⟨.⟩ l¿ī?khitaṁ

⟨32⟩ prabhusi¿ṅgh?ena||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01