Cammak Charter of Pravarasena II

Version: (914ca07), last modified (914ca07).

Edition

Seal

⟨1⟩ vākāṭaka-lalāmasya

⟨2⟩ kkrama-prāpta-nr̥pa-śriyaḥ

⟨3⟩ rājñaḥ pravarasenasya

⟨4⟩ śāsanaṁ ripu-śāsa(naM)

Plates

⟨Page 1v⟩

⟨1⟩ dr̥ṣṭaṁ⟨.⟩_ svasti pravarapurād⟨.⟩ Agniṣṭomāptoryyāmokthya-ṣoḍaśy-¿ā?tirātra-

⟨2⟩ vājapeya-br̥haspati-sava-sādyaskra-catur-aśvamedha-yājinaḥ

⟨3⟩ {r}viṣṇuvr̥ddha-sagotrasya samrā(Ṭ) vākātakānāṁ mahārāja-¿śr̥?-pravarasenasya

⟨4⟩ sūnoḥ sūnoḥ Atyanta-(svā)mi-mahā-bhairava-bhaktasya A⟨ṁ⟩sa-bhāra-san¿t?iveśi-

⟨5⟩ ta-śiva-li(ṅgo)dvahana-śiva-suparituṣṭa-samutpādi(ta)-rājava⟨ṁ⟩śā-

⟨Page 2r⟩

⟨6⟩ nām parākramādhigata-bhāgīratthy-¿ā?mala-jala-mūrddh{n}ābhiṣiktānā¿n? daśā-

⟨7⟩ śvamedhāvabhr̥tha-snātānām bhāraśivānāṁ mahārāja-śrī-bhavanāga-dau-

⟨8⟩ hitrasya gautamī-putrasya putrasya vākāṭakānāṁ mahārāja-śrī-rudrase-

⟨9⟩ nasya sūnor atya¿tn?a-māheśvarasya satyārjjava-kāruṇya-śauryya-vikkrama-na-

⟨10⟩ ya-vinaya-māhātmy¿ā?-dh¿i?ma¿tv?a-¿h?ātr¿ā?-gata-bhakt¿ī?tva-dharmma-v¿ī?jay¿ī?tva-

⟨Page 2v⟩

⟨11⟩ mano-nairmm¿ā?lyādi-guṇais samupetasya varṣa-śatam abhivarddhamāna-kośa-

⟨12⟩ daṇḍa-sādhana-san¿n?āna-putra-pautriṇaḥ yudhiṣṭhira-vr̥t¿n?er vvākāṭakā-

⟨13⟩ nāṁ mahārāja-śrī-pr̥thiv¿i?ṣeṇasya sūnor bbhagavataś cakkrapāṇeḫ prasā-

⟨14⟩ d-opā⟦jji⟧⟨⟨rjji⟩⟩ta-śrī-samudayasya vākāṭakānāṁ mahārāja-śrī-rudrasena⟨sya⟩

⟨15⟩ sūnor mmahārājādhirāja-śrī-devagupta-sutāyāṁ prabhāva-

⟨Page 3r⟩

⟨16⟩ t¿i?guptāyām-utpan¿t?asya śambhoḫ prasāda-dhr̥t¿i?-kārtta-yugasya

⟨17⟩ vākāṭakānām parama-māheśvara-mahārāja-śrī-pravarasenasya vacanā⟨T⟩

⟨18⟩ bhojakaṭa-rājye madhu-nadī-taṭe carmmāṅk⟦ā⟧⟨⟨a⟩⟩-nāma gr¿a?maḥ rāja-mānika-bh¿u?mi-

⟨19⟩ sahasrair aṣṭābhiḥ 8000 śatr¿a?ghnarāja-putra-koṇḍarāja-vijñ¿ā?ptyā nānā-go-

⟨20⟩ tra-caraṇebhyo brāhmaṇebhyaḥ sahasrāya dattaḥ⟨.⟩ ____

⟨Page 3v⟩

⟨21⟩ yato smat-santakā⟨ḥ⟩ sarvvāddhyakṣādhiyoga-niyuktā Ājñā-sañc¿a?ri-kula-putrādhikr̥tā

⟨22⟩ bhaṭā¿c? chātrāś ca viśruta-pūrvvayājñayājñāpayitavyā⟨ḥ⟩⟨.⟩ viditam astu vo yathe-

⟨23⟩ hāsmākam ⟨āt⟩mano dharmmāyur-bbala-vijayaiśvaryya-vivr̥ddhaye Ihāmutra-hitā-

⟨24⟩ rttham ātmānugrahāya vai¿jai?ke dharmma-sthāne Apūrvva-dat⟨t⟩yā Udaka-pūrvva-

⟨25⟩ m atisr̥ṣṭaḥ⟨.⟩ Athāsyocitāṁ pūrvva-rājānumatāṁ cāturvaidya-grāma-ma-

⟨26⟩ ryyādā¿n? vitarāmas⟨.⟩ tad yathā A-kara-dāy⟦ai⟧⟨⟨ī⟩⟩ _ a-bhaṭa-cch¿a?tra-prāveśya⟨ḥ⟩

⟨Page 4r⟩

⟨27⟩ A-pārampara-go-balivardda⟨ḥ⟩ a-pu¿m?pa-kṣīra-sandoha⟨ḥ⟩ A-c¿a?-

⟨28⟩ sana-carmmāṅgāra⟨ḥ⟩_ a-lavaṇa-klinna-kkreṇi-khanaka⟨ḥ⟩ sarvva-veṣṭi-pari-

⟨29⟩ hāra-par¿ī?hr̥taḥ sa-nidhis sopanidhiḥ _ sa-k¿li?pto_pak¿li?ptaḥ

⟨30⟩ Ācandrāditya-kālīyaḥ putra-¿pautranugamakaḥ? bhu⟨ñ⟩jatāṁ na ke-

⟨31⟩ nacid vyāghāta¿ṁ? kartavyas sarvva-kkriyābhis sa⟨ṁ⟩rakṣitavyaḫ par¿a?varddhayi-

⟨32⟩ tav⟨y⟩aś ca⟨.⟩ yaś cāyaṁ śāsanam agaṇayamān¿o? svalp¿a?m api ⟨pa⟩ribādhāṁ ⟦kuryyā⟧

⟨Page 4v⟩

⟨33⟩ {n}kuryyāt ¿kārayitā? vā tasya brāhmaṇair vveditasya sa¿v?aṇḍa-nigrahaṁ kuryyā

⟨34⟩ ma|| asmi⟨ṁ⟩ś ca dharmmā¿v?ara-karaṇe At¿i?t-āneka-rāja-dat¿n?a-sañci¿tn?ana-

⟨35⟩ paripālanaṁ kr̥ta-puṇyānukīrttana-parihārārtthaṁ na kīrttayāmaḥ⟨.⟩

⟨36⟩ vyāsa-gītau cātra ślokau ⟦ḫ⟧pramā¿ni?-karttavyau sva-dat¿n?ām paradat¿n?āṁ

⟨37⟩ v{v}ā yo hareta vasundharāṁ gavāṁ śata-sahasrasya ha¿t?tu-

⟨Page 5r⟩

⟨38⟩ r harati duṣkr̥taṁ ṣaṣṭiṁ varṣa-sahasrā¿n?i svargge modati bhū-

⟨39⟩ mi-daḥ Acchettā cānumantā ⟦ccha⟧⟨⟨ca⟩⟩ tāny eva narake vased iti⟨.⟩ ś{ś}āsana-

⟨40⟩ sthitiś ceyaṁ brāhmaṇair īśvaraiś cānupālanīyā⟨.⟩ tad yathā rājñāṁ sa-

⟨41⟩ ptāṅge rājye A-droha-pravr̥¿n?tānāṁ brahma-ghna-caur¿ā?-pāradārika-rājā-

⟨42⟩ pathya-kāri-prabhr̥t¿i?nāṁ _ saṁgr¿a?ma⟨ṁ⟩ kurvvatāṁ Anyagrāmeṣv ana{||__}-

⟨Page 5v⟩

⟨43⟩ par¿a?ddhānāṁ Ācandr-āditya-kālīyaḥ⟨.⟩ Ato nyathā kurvvatām-anumodatāṁ v⟦v⟧ā

⟨44⟩ rājñaḥ bhūmi-cchedaṁ kurvvataḥ Asteyam iti pr¿ā?tig⟦v⟧⟨⟨r⟩⟩āhiṇaś cātra

⟨45⟩ vāra-niyu¿t?tāḥ⟨.⟩ śāṭyāyanaḥ gaṇāryyaḥ vātsya⟨ḥ⟩ devāryyaḥ bhāradvāja⟨ḥ⟩

⟨46⟩ kumāraśarmmāryya⟨ḥ⟩ pārāśaryya⟨ḥ⟩ guhaśarmmā kāśyapa⟨ḥ⟩ dev¿a?ryyaḥ maheśvarā⟨⟨ryya⟩⟩⟨ḥ⟩

⟨47⟩ mātrāryya⟨ḥ⟩ k¿o?ṇḍi¿ṇ?ya⟨ḥ⟩ rudrāryya⟨ḥ⟩ somāryya⟨ḥ⟩ hariśarmmāryya⟨ḥ⟩

⟨Page 6r⟩

⟨48⟩ bhāradvāja⟨ḥ⟩ kumāraśa(r)mm(ā)ryya⟨ḥ⟩ kauṇḍi¿ṇ?ya⟨ḥ⟩(t)r̥śarmmā varaśarmmā

⟨49⟩ goṇḍaśarmmā _ nāgaśarmmā bhāradvā⟨jaḥ⟩ śāntiśarmmā rudraśarmmā vātsyaḥ

⟨50⟩ bhojakad¿a?vāryya⟨ḥ⟩ maghaśarmmā _ devaśarmmā bhāradvāja⟨ḥ⟩ mokṣaśarmmā

⟨51⟩ (nā)gaśarmmā revatiśarmmā _ dharmmāryya⟨ḥ⟩ _ bhāradvāja⟨ḥ⟩ śarmmāryya⟨ḥ⟩

⟨52⟩ nandanāryya⟨ḥ⟩ _ mūlaśarmmā _ īśvaraśarmmā _ varaśarmmā _

⟨Page 6v⟩

⟨53⟩ ¿n?sya⟨ḥ⟩ skandāryya⟨ḥ⟩ bhāradvāja⟨ḥ⟩ bappāryya⟨ḥ⟩ dharmmāryya⟨ḥ⟩ ātreya⟨ḥ⟩ skandāryya⟨ḥ⟩

⟨54⟩ gautama⟨ḥ⟩ somaśarmmāryya⟨ḥ⟩ _ bha⟨r⟩tr̥śarmmā rudraśa¿ryya? maghāryya⟨ḥ⟩ mātr̥-

⟨55⟩ śarmmāryya⟨ḥ⟩ īśvaraśarmmāryya⟨ḥ⟩ _ gautama-sagotra⟨ḥ⟩ mātr̥śarmmā-

⟨56⟩ ryya⟨ḥ⟩ kauṇḍi¿ṇ?ya⟨ḥ⟩ devaśarmmāryya⟨ḥ⟩ varaśarmmāryya⟨ḥ⟩ rohāryya⟨ḥ⟩

⟨Page 7r⟩

⟨57⟩ gautama-sagotra⟨ḥ⟩ svāmide⟨vā⟩ryya⟨ḥ⟩ revatiśarmmāryya⟨ḥ⟩ __

⟨58⟩ jyeṣṭhaśarmmāryya⟨ḥ⟩ śāṇḍilya⟨ḥ⟩ kumāraśarmmāryya⟨ḥ⟩ _ svātiśarmmā-

⟨59⟩ ryya⟨ḥ⟩ ś¿a?ṭyāyana⟨ḥ⟩ kāṇḍ¿a?ryya-prabhr̥tayaḥ senāpatau __

⟨60⟩ citravarmmaṇi saṁvvatsare ṣṭādaś¿a? 10 8 jyeṣṭhamāsa-śukla-

⟨61⟩ pakṣa-trayodaśyā⟨ṁ⟩ śāsanaṁ likhitam iti||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01