Belora Charter Fragment B3 of Pravarasena II

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 3r⟩

⟨1⟩ Ucitā¿ś? cāsya pūrvva-rājānumatāṁ cāturvvaidya-grāma-maryyādā¿n? vitarāmas⟨.⟩ tad yathā A-kara-dāyi

⟨2⟩ A-bhaṭa-cch¿a?tra-prāveśya A-pārampara-go-balivarddaḥ A-puṣpa-kṣ¿i?ra-sandoha A-cārāsana-ca-

⟨3⟩ rmmāṅgāra A-lavaṇa-klinna-kleṇi-khanakaḥ sarvva-veṣṭi-parihāra-parihr̥taḥ sa-nidhiḥ sopa-

⟨4⟩ nidhiḥ sa-k¿li?ptopak¿li?pta ¿a?candrāditya-kālīya(ḥ) putra-pautrānugāmikaḥ bhuñjat¿ā?

⟨5⟩ na kenacid vyāghāta(ẖ ka)rttavyaḥ sarvva-k¿r̥?yābhis sa⟨ṁ⟩rakṣitavyaḫ parivarddhayitavyaś ca| yaś c¿a?smac-chā-

⟨6⟩ sanam agaṇayamānaḥ svalpām api paribādhā¿n? kuryyāt ¿kārayira? vā Asya brāhmaṇair vveditasya

⟨Page 3v⟩

⟨7⟩ sa-daṇḍa-nigraha⟨ṁ⟩ kuryyāma|| asmi⟨ṁ⟩ś ca dharmmādara-karaṇe Atītāneka-rāja-¿dattāṁ?sañcint{y}ana-paripā-

⟨8⟩ lana⟨ṁ⟩ kr̥ta-pu¿n?yānukīrttana-parihārārtthaṁ na kīrttayāmaḥ⟨.⟩ vyāsa-gītau cātra ślokau pramāṇī-

⟨9⟩ karttavyau| sva-dattām para-dattā⟨ṁ⟩ v{v}ā _ hared ¿vā? vai vasundharā⟨ṁ⟩_ gavā⟨ṁ⟩ śata-sahasrasya| hantur ha-

⟨10⟩ rati duṣkr̥ta⟨ṁ⟩| ¿ṣaṣṭhi? varṣa-sahasrāṇi _ svargge modati bhūmi-daḥ⟨ḥ⟩| Acchettā cā-

⟨11⟩ numantā ca _ tāny eva narake vaseT saṁvatsare ¿ekādaśame? 10 1 kārttika-śukla-pakṣa-

⟨12⟩ trayodaśyā⟨ṁ⟩ 10 3 sen¿a?patau citravarmmāṇinā likhita⟨M⟩|<closer>

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01