Jamb Charter of Pravarasena II

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ d¿ri?ṣṭaM⟨.⟩ siddhaM⟨.⟩ svast¿a? nandivarddhanā⟨T⟩⟨.⟩ Agni-ṣṭomāptoryyāmokthya-ṣoḍaśy-atirātra-

⟨2⟩ vājapeya-br̥has¿y?ati-sava-sādyaskra-catur-aśvamedha-yājinaḥ viṣṇuvr̥ddha-

⟨3⟩ sagotrasya ¿samrāṭ? vākātakānām mahārāja-śrī-pravarasenasya sūno⟨ḥ⟩ sūno⟨ḥ⟩

⟨4⟩ Atyanta-svāmi-mahā-bhairava-bhaktasya{||} ¿asaṁ?-bhāra-sanniveśita-śiva-liṅgo-

⟨5⟩ (dva)hana-śiva-suparituṣṭa-samutpādita-rāja-vaṁśānāM parākkramādhigata-bhāgī-

⟨6⟩ ratthy-amala-jala-mūrddhābhiṣiktānāṁ daśāśvamedh-āvabhr̥tha-snātānā(ṁ) bhāraśivānāṁ

⟨Page 2r⟩

⟨7⟩ mahārāja-śrī-bhavanāga-dauhitrasya gautam¿i?putrasya putrasya{|} vākāṭa-

⟨8⟩ kānām mahārāja-śrī-rudrasenasya sūnoḥ Atyanta-māheśvarasya{||}

⟨9⟩ satyārjjava-kāruṇya-śauryya-vikkrama-naya-vinaya-māhātmya-dhīma¿tv?a-

⟨10⟩ pātra-gata-bha(k)titva-dharmma-vijayitva-mano-nairmmalyādi-guṇais samu-

⟨11⟩ petasya{||} varṣaśatam-abhivarddhamāna-kośa-daṇḍa-sādhana-santāna-

⟨12⟩ putrapautriṇa(ḥ) yudhiṣṭhira-vr̥tter vvākāṭakānām mahārāja-śrī-pr̥thivī-

⟨Page 2v⟩

⟨13⟩ se¿n?asya sūnor-bbhagavataś cakkrapāṇeḫ prasād¿ā?pārjjita-śrī-samudayasya

⟨14⟩ mahārāja-śr¿i?-rudrasenasya sūnoḥ mahārāj-ādhirāja-śrī-devagupta--

⟨15⟩ sutāy¿a?⟨ṁ⟩ prabhāvat¿ī?guptāy¿a?m utpannasya{||} śambhoḫ prasāda-dhr̥t¿i?-kārtta-

⟨16⟩ -yugasya{|} vākāṭakānām paramamāheśvara-mahārā⟨ja⟩-śrī-pravarasena

⟨17⟩ sya vacanā⟨t⟩| supratiṣṭhāh¿a?re{|} umā-nadyā Apara-pārśve{|} ciṁcāpalyā

⟨18⟩ Uttare pārśve{|} bonthika-vāṭakasya{|} pūrvve pārśve{|} maṇḍuki-grāmasya

⟨Page 3r⟩

⟨19⟩ dakṣiṇe pārśve{|} kothuraka-¿nn?āma-grāmaḥ kauṇḍinya-sagotra{|} taittirika-gaṇa-yāji-

⟨20⟩ -kāluṭṭaka-brahmacāriṇe datt¿ā?⟨.⟩ yato smat-santakāḥ sarvvāddhyakṣa-niyoga-niyuktā

⟨21⟩ Ājñā-saṁcāri-kulaputrādhikr̥tāḥ bhaṭṭāś chātrāś ca vi¿ṣ?uta-pūrvvayājñ⟨ay⟩ājñāpayi-

⟨22⟩ tavyā viditam astu vaḥ yathehāsmābhir ātmano dharmmāyur-bbala-vijayaiśvaryya-vi-

⟨23⟩ vr̥ddhaye (i)hāmutra-hitārttham ātmānugrahāya vaijayike dha⟨r⟩mma-sthāne Apūrvva-da-

⟨24⟩ t⟨t⟩(u)daka-pūrvvam atisr̥ṣṭaḥ⟨.⟩ yathāsyopacitā⟨ṁ⟩ pūrvva-rājānumatāñ cāturvvaidya-

⟨Page 3v⟩

⟨25⟩ grāma-maryyādā¿n? vitarāmas⟨.⟩ tad yathā A-kara-dāy¿i? a-bhaṭa-cch¿a?tra-prāveśya⟨ḥ⟩ A-pā-

⟨26⟩ rampara-go-bal¿a?vardda⟨ḥ⟩ A-puṣpa-kṣīra-sandoha⟨ḥ⟩ A-¿v?ārāsana-carmm-āṅgāra⟨ḥ⟩ A-la-

⟨27⟩ vaṇa-klinna-klenī-khanakaḥ sarvva-v¿e?ṣṭi-sa-parihāra-parihr̥taḥ sa-nidhiḥ

⟨28⟩ sopanidhi⟨ḥ⟩ sak¿li?pt-opak¿li?pta Ācandrāditya-kāl¿i?yaḥ putrapautrānu⟨gā⟩-

⟨29⟩ mikaḥ bhuñjat¿ā? na kenacid vyāghātayitavyaḥ sarvva-k¿r̥?yābhis-saṁrakṣitavya(ḥ)

⟨30⟩ parivarddhayitavyaś c¿ā?⟨.⟩ yaś cāsmac-chāsanam agaṇayamānaḥ svalpām api paribādhāṁ

⟨Page 4r⟩

⟨31⟩ kuryyāt ¿kārayita? vā tasya brāhmaṇair vveditasya sa-daṇḍa-nigrahaṁ kuryyāma||

⟨32⟩ Asmiṁś ca dharmmādara-karaṇe Atītāneka-rāja-¿dattāṁ?sañcintana-paripālana⟨ṁ⟩

⟨33⟩ kr̥ta-puṇyānukīrttana-parihārārtthaṁ na kīrtta(yā)maḥ⟨.⟩ vyāsa-g¿i?taś cātra ślokaḫ pramāṇī-

⟨34⟩ karttavya⟨ḥ⟩ sva-dattāṁ para-dattāṁ vā hared yo vai vasundharā⟨ṁ⟩ gavāṁ śata-sahasrasya

⟨35⟩ hantur harati duṣkr̥ta(ṁ)(||) saṁvatsare dvitīye ¿A?śvayuja-māsa-śukla-dvādaśyā⟨ṁ⟩|

⟨36⟩ cakkradeva⟨ḥ⟩ dūtakaḥ⟨.⟩ nāgavarmmaṇā likhita(M)||<closer>||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01