Pune Charter of Prabhāvatīguptā

Version: (914ca07), last modified (914ca07).

Edition

Seal

⟨1⟩ vākāṭaka-lalāmasya

⟨2⟩ (kra)ma-prāpta-nr̥pa-śriya⟨ḥ⟩

⟨3⟩ (ja)nanyā yuvarājasya

⟨4⟩ śāsanaṁ ripu-śāsa(na)⟨ṁ⟩

Plates

⟨Page 1v⟩

⟨01⟩ siddhaM⟨.⟩

⟨02⟩ d¿ri?ṣṭaM

⟨1⟩ jitam bhagavatā⟨.⟩ _ svasti nāndivarddhanād⟨.⟩ āsīd guptādi-rā(j)o (ma)h(ārāja)-

⟨2⟩ śrī-ghaṭotkacas tasya sat-putro mahārāja-śrī-candraguptas tasya sat-putro

⟨3⟩ nekāśvamedha-yājī licchavi-d¿o?hitr¿au? mahādevyāṁ kumāradevyām utpanno

⟨4⟩ mahārājādhirāja-śrī-samudraguptas tat-¿p?at-putras tat-pāda-parigr̥hītaḥ-

⟨5⟩ pr̥thivyām apratirathas sarva-rājo¿ch?ettā catur-udadhi-salilāsvādita

⟨6⟩ -yaśā ¿neka?-go-hiraṇya-koṭ¿ī?-sahasra-pradaḫ parama-bhāgavato mahārā-

⟨7⟩ jādhirāja-śrī-candraguptas-tasya duhitā dhāraṇa-sagotrā nāga-kula-sambhū-

⟨8⟩ tāyā⟨ṁ⟩ śrī-mahādevyā⟨ṁ⟩ kuberanāgāyām utpannobhaya-kulālaṅkāra-bhūtātyanta-bhagavadbhaktā

⟨9⟩ vākāṭakānāṁ mahārāja-śrī-rudrasenasyāgra-mahiṣī yuvarāja-

⟨10⟩ śrī-divākarasena-jananī śrī-pra(bhā)vat¿i?guptā _ supratiṣṭhāhāre

⟨Page 2r⟩

⟨11⟩ (vi)lavaṇakasya pūrvva-pārśve śīrṣa-grāmasya dakṣiṇa-pārśve kadāpiñjanasyāpara-pārśve-

⟨12⟩ sidivivarakasyottara-pārśve Uṅguṇa-grāme brāhmaṇādyān grāma-kuṭumbinaẖ kuśala-

⟨13⟩ m uktvā samājñāpayati viditam astu vo yathaiṣa grāmo smābhi⟨ḥ⟩ sva-puṇyāpyāyanā[rtthaṁ]-

⟨14⟩ kārttika-śukla-dvādaśyā⟨ṁ⟩ bhagava(t-pāda-mūle nivedya) bha(gava)d-bhaktācāryya-canālasvāmine pūrvva

⟨15⟩ -dattyā Udaka-pūrvvam atisr̥ṣṭo (yato bhav)¿(ā)?(dbhir ucita-maryyā)dayā sarvvājñāẖ karttavyā(ḥ)⟨.⟩ pūrvva-

⟨16⟩ rāj{j}ānumatā(ṁ)ś cātra cāturv¿i?dyāgrahāra-parīhārān vitarāmas⟨.⟩ tad yathā-bhaṭa-ch¿a?tra-prāveśyaḥ

⟨17⟩ A-cārāsana-carmmāṅgāra-¿kiṇva?-kreṇi-khanaka(ḥ) A-pā⟨ra⟩mpara⟨ḥ⟩ A-(khani?)-medhyaḥ A-puṣpa-kṣīra-sa(ndohaḥ)

⟨18⟩ sa-nidhis sopanidhis sa-k¿r̥?ptopak¿r̥?ptaḥ(|) ¿n?ad eṣa bhaviṣyad-rāj¿i?bhis saṁrakṣitavya(ḥ) parivarddha-

⟨19⟩ yitavyaś-ca⟨.⟩_ yaś cāsmac-chāsanam agaṇayamānas svalpām apy atrābādhā(ṁ) kuryyāt ¿kārayīta?

⟨20⟩ tasya brāhmaṇ¿(e)?r āveditasya sa-daṇḍa-nigrahaṁ kuryyāma⟨.⟩ vyāsa-g¿i?taś cātra śloko bhavati

⟨21⟩ sva-dattām para-dattā⟨ṁ⟩ vā yo hareta vasundharāṁ gavā⟨ṁ⟩-śata-sahasrasya hantur harati duṣkr̥taM

⟨22⟩ saṁvatsare ca trayodaśame likhitam ida⟨ṁ⟩ śāsanaM⟨.⟩ cakkradāsen-otkaṭṭitaM

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01