Vadathika Cave Inscription of Anantavarman

Version: (e9ba9b6), last modified (914ca07).

Edition

⟨01⟩ <mangala>

⟨1⟩ Āsīt sarvva-mahīkṣitā⟨ṁ⟩ manur iva kṣattra-sthiter ddeśikaḥ_ śrīmān matta-gajendra-khela-gamanaḥ śrī-yajñavarmmā nr̥paḥ

⟨2⟩ yasyāhūta-sahasra-nettra-viraha-kṣāmā sadaivādhvaraiḥ_ paulomī ciram aśru-pāta-malināṁ dh¿ā?tte kapola-śriyaṁ||

⟨3⟩ śrī-śārdūla-nr̥pātmajaḥ para-hitaḥ śrī-pauruṣaḥ śrūyate| loke candra-marīci-nirmmala-guṇo yo nantavarmmābhidh¿ā?

⟨4⟩ dr̥ṣṭādr̥ṣṭa-vibhūti kartr̥-varadaṁ tenādbhutaṁ kāritaṁ| vimvaṁ bhūtapater guhāśritam idaṁ devyāś ca pāyāj jagaT||

⟨5⟩ A¿n?sānt-ākr̥ṣṭa-śārṅga-pravitata-saśara-jyā-sphuran-maṇḍal-ānta-_ vyakta-bhrū-bhaṅga-lakṣma-vyatikara-śavalākhaṇḍa-vaktrendu-vimva⟨ḥ⟩|

⟨6⟩ Antāyānantavarmmā smara-sadr̥śa-vapur jjīvite ni⟨ḥ⟩spr̥hābhiḥ_ dr̥ṣṭa⟨ḥ⟩ sthitvā mr̥gībhiḥ suciram animiśa-snigdha-mugdhekṣaṇābhi⟨ḥ⟩||

⟨7⟩ Atyākr̥ṣṭāt kurara-viruta-sparddhinaḥ śārṅga-yantrā__d veg-āviddhaḥ pravitata-guṇād īritaḥ sauṣṭhavena|

⟨8⟩ dūra-prāpī vimathita-gajodbhrānta-vājī pravīro__ vāṇo ri-strī-vyasana-padavī-deśiko nanta-nāmn⟦ā⟧⟨⟨aḥ⟩⟩||

⟨9⟩ vi(de)śavasu