Haraha Inscription of Sūryavarman

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ lokāviṣkr̥ti-saṁkṣaya-sthiti-kr̥tāṁ yaḥ kāraṇaṁ vedhasāM dhvasta-dhvānta-cayāḥ parāstarajaso dhyāyanti yaṁ yoginaḥ| yasyārddha-sthita-yoṣito pi hr̥daye nāsthāyi ceto-bhuvā bhūtātmā tripurāntakaḥ sa

⟨2⟩ jayati śreyaḥ-prasūtir bhuvaḥ|| āśoṇāṁ phaṇinaḥ phaṇopala-rucā sai¿ṅgh?īṁ vasānaṁ tvacaṁ śubhrāṁ locana-janmanā kapiśayad bhāsā kapālāvalīM tanvīṁ dhvānta-nudaṁ mr̥gākr̥ti-bhr̥to vibhrat kalāṁ maulinā diśyād andha-

⟨3⟩ ka-vidviṣaḥ sphurad-ahi stheyaḥ padaṁ vo vapuḥ|| suta-śataṁ lebhe nr̥po śvapatir vvaivasvatād yad guṇoditaM tat-prasūtā durita-vr̥tti-rudho mukharāḥ kṣitīśāḥ kṣatārayaḥ|| teṣv āpe harivarmmaṇāvani-bhujā bhūtir bhu-

⟨4⟩ vo bhūtaye| ruddhāśeśa-digantarāla-yaśasā rugṇāri-sampat-tviṣā| saṅgrāme hutabhuk-prabhā-kapiśitaṁ vaktraṁ samīkṣyāribhir yo bhīt¿e?ḥ praṇatas tataś ca bhuvane jvālāmukhākhyāṁ gataḥ|| loka-sthitīnāṁ sthitaye sthi-

⟨5⟩ tasya manor ivācāra-viveka mārgge⟨⟨|⟩⟩ jagāhire yasya jaganti ramyāḥ sat-kīrttayaḥ kīrttayitavya-nāmnaḥ|| tasmāt payodher iva śīta-raśmir ādityavarmmā nr̥patir bbabhūva| varṇṇāśramācāra-vidhi-praṇīte yaṁ prāpya

⟨6⟩ sāphalyam iyāya dhātā|| hutabhuji makha-madhyāsaṅgini dhvānta-nīlaM viyati pavana-janma-bhrānti-vikṣepa-bhūyaḥ| mukharayati samantād utpatad-dhūma-jālaM śikhi-kulam uru-meghā-śaṅki yasya

⟨7⟩ prasaktaM|| tenāpīśvaravarmmaṇaḥ kṣiti-pateḥ kṣatra-prabhāvāptāye{⟨⟨|⟩⟩} janmākāri kr̥tātmanaḥ kkratu-gaṇeṣv āhūta-vr̥ttra-dviṣaḥ⟨⟨|⟩⟩ yasyotkhāta-kali-svabhāva-caritasyācāra-mārggaṁ nr̥pā yatnenāpi yayāti-

⟨8⟩ -tulya-yaśaso nānye nugantuṁ kṣamāḥ|| nītyā śauryaṁ viśālaṁ suhr̥dam akuṭhinenottamecchāṅ kulena| tyāgaṁ pātreṇa vitta-prabhavam api h¿r̥?yā yauvanaṁ saṁyamena vācaṁ satyena ceṣṭāṁ śruti-patha-vidhinā praśraye-

⟨9⟩ ṇottama-rddhiM yo badhna¿ṁ? naiva khedaṁ vrajati kali-maya-dhvānta-magne pi loke|| yasyejyāsv aniśaṁ yathā-vidhi-huta-jyotir-jvalaj-janmanā| dhūmen-āñjana-bhaṅga-mecaka-rucā dik-cakkravāle tate| Ayātā nava-

⟨10⟩ -vāri-bhāra-vinaman-meghāvalī prāvr̥ḍ ity unmādoddhata-cetasaḥ śikhi-gaṇā vācalatām āyayuḥ|| tasmāt sūryya Ivodayādri-śiraso dhātur mmarutvān iva kṣīrodād iva tarjjitendu-kiraṇaḥ kānta-prabhaḥ kaustubhaḥ

⟨11⟩ bhūtānām udapadyata sthiti-karaḥ stheṣṭhaṁ mahimnaḥ padaM rājan rājaka-maṇḍalāmbara-śaśī śrīśānavarmmā nr̥paḥ|| lokānām upakāriṇāri-kumuda-vyālupta-kānti-śriyā{⟨⟨|⟩⟩} mitrāsyāmburuhā¿g?ara-dyuti-kr̥tā bhūri-

⟨12⟩ -pratāpa-tviśā⟨⟨|⟩⟩ yenācchādita-sat-pathaṁ kali-yuga-dhvāntāvamagnañ-jagat sūryeṇeva samudyatā kr̥tam idaṁ bhūyaḥ pravr̥tta-kkriyaM|| jitvāndhrādhipatiṁ sahasra-gaṇita-tredhā-kṣarad-vāraṇaM vyāvalgan niyutāti-

⟨13⟩ saṁkhya-turagān bhaṅktvā raṇe sūlikā(N) kr̥tvā cāyati-m¿au?cita-sthala-bhuvo gauḍān samudrāśrayān adhyāsiṣṭa nata-kṣitīśa-caraṇaḥ si¿ṅ?hāsanaṁ yo jitī|| prasthāneṣu balārṇṇav-ābhigamana-kṣobha-sphuṭad-bhūtala-

⟨14⟩ -prodbhūta-sthagitārkka-maṇḍala-rucā dig-vāypinā reṇunā⟨⟨|⟩⟩ yasyāmūḍha-dinādi-madhya-viratau loke ndhakārī-kr̥te| vyaktiṁ nāḍikayaiva yānti jayino yāmās tri-yāmāsv iva|| praviśatī kali-māruta-ghaṭṭitā

⟨15⟩ kṣitir alakṣya-rasātala-vāridhau| guṇa-śatair avabadhya samantataḥ sphuṭita-naur iva yena balād dh¿ri?tā|| jyāghāta-vraṇa-rūḍhi-karkkaśa-bhujā vyākr̥ṣṭa-śārṅga-cyutāny asyāvāpya patattriṇo raṇa-mukhe prāṇān amuñca-

⟨16⟩ n dviṣaḥ⟨⟨|⟩⟩ yasmin śāsati ca kṣitiṁ kṣiti-patau jāteva bhūyas trayī| tena dhvasta-kali-pravr̥tti-timiraḥ śrī-sūryyavarmmājani|| yo bālendu-sakānti-kr̥tsna-bhuvana-preyo dadhad yauvanaM śāntaḥ śāstra-vicāraṇā-

⟨17⟩ -hita-manāḥ pāraṅ kalānāṅ gataḥ| lakṣmī-kīrtti-sarasvatī-prabhr̥tayo yaṁ spardhayevāśritā loke kāmita-kāmi-bhāva-rasikaḥ kāntā-jano bhūyasā|| sad-vr̥ttena balāt kaler avanat¿i? tāvat pravr̥ddhātmano bāṇai-

⟨18⟩ s tāvad avasthitaṁ smr̥ti-bhuvaḥ kāntā-śarīra-kṣatau| lakṣmyā tāvad akāṇḍa-bhaṅga-ja-bhayaṁ tyaktam parāpāśrayaM yāvan nāvirakāri yasya janatā-kāntaṁ vapur vvedhasā|| lakṣmyaḥ śatru-bhuvaḥ kuca-graha-bhayāveśa-bhrama-

⟨19⟩ l-locanā{⟨⟨|⟩⟩} yenākr̥ṣya bhujena visphurad-asi-jyotiḥ kalāsaṅginā⟨⟨|⟩⟩ kāntā manmathineva kāmita-vidā gāḍhaṁ nipīḍyorasā{|} prāyeṇānya-manuṣya-saṁśraya-kr̥taṁ bhāvaṁ parityājitā|| tenānatonnati-kr̥tā

⟨20⟩ mr̥gayā-gatena dr̥ṣṭvādyam andhaka-bhido bhavanaṁ viśīrṇṇaM svecchā-samunnatam akāri lalāma bhūmeḥ kṣemeśvara-pratitha-nāma śaśāṅka-śubhraM|| ekādaśātirikteṣu ṣaṭsu śātita-vidviṣi| śateṣu śaradāṁ

⟨21⟩ patyau bhuvaḥ śrīśānavarmmaṇi|| yasmin kāle mbu-vāhā nava-gavala-rucaḥ prānta-lagnendra-cāpās tanvanty āśā-vitānaṁ sphurad-uru-taḍitaḥ sāndra-dhīraṁ kvaṇantaḥ| vātāś cāvānti nīpān nava-kusuma-cayānamra-mūrdhno

⟨22⟩ dhunānās tasmin muktāmbu-megha-dyuti bhavanam ado nirmmitaṁ śūlapāṇeḥ|| kumāraśānteḥ putreṇa garggarākaṭa-vāsinā| nr̥pānurāgāt pūrvveyam akāri raviśāntinā|| Utkīrṇṇā mihiravarmmaṇā

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01