Kotalipada Charter of the Time of Dvādaśāditya

Version: (914ca07), last modified (914ca07).

Edition

Primary seal

⟨1⟩ vāraka-maṇḍala-viṣayādhi-

⟨2⟩ karaṇasya

Secondary seal

⟨1⟩ (vī?)-

⟨2⟩ (dīṭṭa?)

Plates

⟨Page 1r⟩

⟨1⟩ (samvaT) (10 4) v(ai)śākha di 10 (7)⟨.⟩ sva(s)ty⟨.⟩ A(s)y[āṁ] pr̥thivy(ā)m apra(ti)rathe yayāty-amvarīṣa-sama-dhr̥tau ma-

⟨2⟩ ¿m?ārājādhirāja-śrī-dvādaśāditya-bhaṭṭā(ra)ka-rājye tat-prasāda-labdhāspade pūrvva-samudrāmvu-prakṣālita-caraṇe

⟨3⟩ śrī-(ma)hāsāmanta-vindāpati-haradattasyādhyāsana-kāle vāraka-maṇḍale tad-viniyuktaka-rājānaka-kṣasāmo-dhika-

⟨4⟩ raṇe viṣaya-mahattara-dhr̥ticandra-viṣaya-mahattara-ghoṣacandra-mahattara-kolla-mahattara-ḍimva-yājñiya-

⟨5⟩ -mr̥takuṇḍa-[****]-mahattara-jinacandra-mahattara-guhayaśa-mahattara-thoḍḍa-mahattara-mi-

⟨6⟩ ttrasvāmi-mahattara-bhāśubha-mahattara-ś¿i?lacandra-mahattara-śubhasvāmi-mahattara-phālgurudra-ma-

⟨7⟩ hattarāmr̥ta-mahattara-kula-mahattara-guhacandra-mahattara-goṇḍa-mahattara-śarvvanandi-mahattara-ke-

⟨8⟩ ṇṭa-mahattara-bhāpaśu-mahattara-prabhasvāmi-mahattara-mahendra-cittracandrau mahattara-bhānayana-vappa-

⟨9⟩ bhaṭa-sāryyaka-(ḍ)imvāra-śarvvadāsa-phalka-Umacandra-śivadeva-vr̥hatkarṇṇa-śubhadeva-jayadatta-śīla-

⟨10⟩ candra-śubhadeva-(dudhrāsa)ra-phalka-śarvvākā(la)-gauḍacandra-naradeva-ṣuṅgākadeva-kakubhacandrādayo pra-

⟨11⟩ kr̥tayaś ca rājānaka-viviktasomena vijñ¿ā?ptāḥ Icchāmy ahaṁ bhavatāṁ sakāśā⟨t⟩ kṣettra-khaṇḍam upakrīya de-

⟨12⟩ va-dvija-gurubhya⟨ḥ⟩ pratipādayitu(ṁ)⟨.⟩ tad arha(tha) matto mūlyaṁ gr̥hītvā viṣaye vibhajya dātum iti

⟨13⟩ yata Etad-abhyarthanam adhikr̥tyāsmābhiḥ pustapāla-jayatsena-kr̥tāvadhāraṇayāvadhārita-

⟨14⟩ m astīha viṣaye prāk-pravr̥ttā maryy¿a?dā catur-dd¿i?nārikya-kulyavāpena pratikara-kṣettrāṇi vikrīyamāṇakāni tathā vā-

⟨15⟩ pa-kṣettra-khaṇḍam akr̥ta-kalanā-dr̥ṣṭi-māttra-pravandhākṣaya-nīvī-dharmmaṇā vikrīyamāṇakās⟨.⟩ tac ca parama-bhaṭṭāra-

⟨16⟩ ka-pādānām attra dharmma-ṣaḍ-bhāga-lābhas⟨.⟩ tad etāṁ vr̥ttim adhigamyāsya sādho⟨ḥ⟩ sva-puṇya-kīrtti-saṁsthāpana-¿kr̥tābhilāsyaḥ? yathā-

⟨17⟩ -s¿ā?ṅkalpābhivāñchitaṁ (krī)yatām ity avagamya rājānaka-viviktasomād aṣṭau dīnārāsr̥dya pa-

⟨Page 1v⟩

⟨18⟩ sadha(naka)gdha(ṅga) ālnagartteya-sapradhānādi-kuṭumvino bhi(vyañci?)taka-krameṇa tad-grāma-bhūm(au) śivacandra-hastenāṣṭaka-

⟨19⟩ -navaka-nale(nā)paviñchya tāmra-paṭṭa-dharmmaṇācandra-tārārkka-sthiti-vikr̥ṣṭa-kālaṁ sam(ā)bhogyaṁ catus-sīmā-kr̥ta-vibhāgam a-

⟨20⟩ smābhir vvikrītam anenāpi rājānaka-vi⟨vi⟩ktasomena parattrānugraha-¿kṣā?kṣiṇā mātā-pittror ātmanaś ca puṇyābhivr̥-

⟨21⟩ ddhaye nānā-gottra-caraṇa-(ta)pa⟨ḥ⟩-svādhyāya-veda-vedāṅgādi-brāhmaṇa-(vā)naśarmmasvāmī nārāyaṇasvāmi-deya-

⟨22⟩ ka-padaṁ himasvāmi-deyaka-padaṁ Arkkasvāmī śuklasvāmī candrikārddha-padaṁ kulasvāmī jī-

⟨23⟩ vasvāmino candrikārddha-padaṁ nicitasvāmī rakṣitasvāmī māghasvāmi-Agnisvāmi-Umila-

⟨24⟩ svāmī keśavasvāmi-puṣṭisvāmy-¿ādayo? vrāhmaṇāryyāṇām udaka-pūrvveṇa pratipāditaṁ

⟨25⟩ tad upari-likhitakāgāmi-sāmanta-rājabhis samadhigata-śāstra-dharmmabhi⟨r⟩ bhūmi-dānānupālana-

⟨26⟩ -(kṣe)pānumodaneṣu samyag dattāny api dānāni rājabhir anyaiḥ pratipālanīyānīty etat pratyavagamya bhūmi-

⟨27⟩ -dānaṁ sutarām eva pratip(ā)lanīyam iti⟨.⟩ bhavanti cāttra parama-¿ri?ṣi-gītāḥ ślokāḥ śrūyante

⟨28⟩ sva-dattām para-datt⟨ā⟩m vā yo hareta vasundharāṁ sa viṣṭhāyā⟨ṁ⟩ kr̥mir bhūtvā pitr̥bhis saha pacyate

⟨29⟩ (ṣa)ṣṭi¿r? vvarṣa-sahasrāṇi svargge ⟨mo⟩dati bhūmidaḥ Ākṣeptā cānumantā ca tāny eva narake vaseT pūrvva-

⟨30⟩ -dattāṁ dvijātibhyo yatnād rakṣa yudhiṣṭhira{ḥ} mahī(ṁ) mah¿i?matāṁ śreṣṭha dānāc chreyo nupālanaṁ iyaṁ nr̥pa-śatair ddattā dīyate (ca)

⟨31⟩ punaḥ punaḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ vindhyāṭavīṣv anambhasṣu śuṣka-koṭara-vāsi

⟨32⟩ naḥ kr̥(ṣnā)hayo (bhi)jāyante bhūmi-dānaṁ haranti ye sīmā-liṅgāni cāttra pūrvveṇa vaṇḍakhāṭaka-grāma (sī)-

⟨33⟩ mā dakṣiṇena ghāghaṭ(ṭ)a sīmā paścimena śuṣka-puṣkariṇī-pūrvvāli-praviṣṭaka sīmā Uttare-

⟨34⟩ ṇa (sragdhā)kaśoṭi sīmā ceti⟨.⟩ (4)

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01