Mallasarul Charter of Vijayasena

Version: (914ca07), last modified (914ca07).

Edition

Seal

⟨01⟩ [mahā]rāja-vijaya(se)nasya

Plates

⟨1⟩ [********] [lo]ka-nāthaḥ yaḥ puṁsāṁ sukr̥ta-karmma-phala-hetuḥ satya-tapo-maya-mūrttir lloka-dvaya-sādhano dharmmaḥ tad-anu jita da¿n?bha-lobhā jaya-

⟨2⟩ [nti] [*] [.](ya?) (pa)rah[i]tārthāḥ ni(rmma)tsarāḥ sucaritaḥ para-loka-jigīṣavaḥ santaḥ pr̥thivīṁ pr̥thur iva prathita-pratāpa-naya-śauryy(e) mahārājādhirāja-śrī-gopa-

⟨3⟩ [can](dr?)[e] praśāsati tad-anujñaptāyāṁ puṇyottara-janapadādhyāsitāyā⟨ṁ⟩ satata-dharmma-kriyā-varddhamānāyāṁ varddhamāna-bhuktau pūjyān varttamānopasthita{ta}-kārttākr̥tika-ku-

⟨4⟩ mārāmātya-c(au)r(o)ddharaṇikoparikaudraṅgikāgrahārikaurṇasthānika-bhogapatika-viṣayapati-tad¿a?yuktaka-hiraṇya-sāmudāyika-pattalakāvasathika-devadroṇī-samva-

⟨5⟩ ddhādīn vidhivat sampūjya vakkattaka-vīthī-samvaddhārddhakarakāgrahārīṇa-mahattara-himadattaḥ nirvr̥ta-vāṭakīya-mahattara-su⟨va⟩rṇṇayaśā⟨ḥ⟩ kapistha-vāṭakāgrah(ā)rīṇa-

⟨6⟩ -mahattara-dhanasvām¿i? vaṭavallakāgrahārīṇa-mahattara-ṣaṣṭhidatta-śrīdattau koḍḍavīrāgrahārīṇa-bhaṭṭa-vāmanasvām¿i? godhagrāmāgrahārīṇa-mahidatta-rājya-

⟨7⟩ dattau śālmali-vāṭakīya-jīvasvām¿i? vakkattakīya-khāḍgi-hariḥ madhu-vāṭakīya-khāḍgi-goika⟨ḥ⟩ khaṇḍajoṭikeya-khāḍgi-bhadranand¿i? vindhapureya-vāhanāyaka-

⟨8⟩ -hari-prabh¿u?tayo vīthy-adhikaraṇañ ca vijñāpayanti pūjya{ṁ}-mahārāja-vijayasenena vayam abhyarthitā Icche ham eta⟨d⟩-vīthī-samvaddha-vettragarttā-grāme yuṣmabhyo ya-

⟨9⟩ thā-nyāy¿a?nopakrīyāṣṭau kulyavāpān mātā-pittror ātmanaś ca puṇyābhivr̥ddhaye kalpāntara-sthāyinyā pravr̥ttyā puttra-pauttrānvaya-bhogyatvena kauṇḍinya-sagottrāya

⟨10⟩ vāhvr̥ca-vatsasvāmin¿o? pañca-mahā-yajña-pravarttanāya pratipā¿v?ayitum iti yato smābhir asyābhyartha⟨na⟩yāvadhr̥tam asty ¿o?ṣo nukramaḥ Ubhaya-loka-vijigīṣu(bhi)-

⟨11⟩ [s] (s)[ā]dhubhiḥ kriyamāṇa-puṇya-skandheṣu śrī-param¿ā?-bhaṭṭāraka-p¿a?dānāṁ dharmma-ṣaḍ-bhāgo⟨pa⟩cayo smākam api pratipālayatāṁ kīrtti-śreyobhyāṁ yogaḥ⟨.⟩ Uktañ ca yaḥ kriyāṁ dharmma-saṁyu-

⟨12⟩ ktāṁ manasāpy abhinandati ⟨va⟩rddhate sa yadheṣṭe(c/v)a śukla-pakṣa IvoḍurāṬ tat sampadyatām asyābhiprāya Ity asma¿n?-vāra-kr̥tair anena dattaka-dīnārā⟨n⟩ vīthyāṁ samvibhajyāsma¿n?-vettra-

⟨13⟩ garttā-grāme ṣṭābhyaḥ kulyavāpebhyo yathocitaṁ dānaṁ ta(d)-vīthī-samudaya Eva pranāyya(ṁ) voḍhavyam ity avacūrṇyāṣṭau kulya-vāpā mahārāja-vijayasenasya datt¿o?⟨.⟩

⟨14⟩ [anenā]pi rājñāsmai kauṇḍinya-sagottrāya vāhvr̥ca-vatsasvāmine pañca-mahā-yajña-pravarttanāya tāmra-p{r}aṭṭena pratipāditā⟨ḥ⟩ Atha {ca} caiṣāṁ ¿caturṣu? dikṣu sīmā bhavanti pū-

⟨15⟩ [rvvasyāṁ di]śi godha-grāma sīmā⟨.⟩ ¿dakṣiṇyāṁ? godha-grām¿ā? (e)va⟨.⟩ Uttarasyāṁ vaṭavallakāgrahāra sīmā⟨.⟩ paścimasyāṁ diśi Arddhena Āmra-garttikā sīmā kīlakāś cāttra kama(lā)-

⟨Page 1v⟩

⟨16⟩ kṣa-mālāṅkitā⟨ś⟩ caturṣu dikṣu nyastā bhavanty⟨.⟩ evam eṣāṁ kr̥ta-sīmāṅkānām asya brāhmaṇasya pañca-mahā-yajña-pravarttanenopabhuñjānasya na

⟨17⟩ kenacid etad-va¿n?śa-jenānyatamena vā svalp¿a?py āvādhā hasta-prakṣepo vā k(ā)ryyaḥ⟨.⟩ Evam avadhr̥te yo tha karoti sa vadhyaḥ pañcabhir mma-

⟨18⟩ hā-pātakaiḥ sopapātakaiḥ saṁyuktaḥ syād⟨.⟩ Api ca nāsya devā na pitaro haviḥ piṇḍaṁ samāpnuyuḥ (chi)nna-mastakavat tālaḥ Apra-

⟨19⟩ tiṣṭhaḥ patiṣyati bhūmi-dānāpaharaṇa-pratipālana-guṇa-do¿s?a-vyañjakāḥ Ārṣāḥ ślokā bhavanti ṣaṣṭiṁ varṣa-sahasrāṇi

⟨20⟩ svargge nandati bhūmidaḥ Ākṣeptā cānumantā ca tāny eva narake vaseT Āsphoṭayanti pitaraḥ pravalganti pitāmahāḥ bhūmi-do

⟨21⟩ sma¿n?-kule jātaḥ sa naḥ santārayiṣyati yat kiñci¿n? kurute pāpaṁ naro lobha-sam¿ā?nvitaḥ Api go-carmma-māttreṇa bhūmi-dānena śudhyati pū-

⟨22⟩ rvva-dattāṁ dvijātibhyo yat(n)ād rakṣa yudhiṣṭhira bhūmiṁ bhūmi⟨ma⟩tāṁ śreṣṭha dānāc chreyo nupālanaṁ Iyaṁ rāja-śatair ddattā dīyate ca punaḥ

⟨23⟩ punaḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ taḍit-taraṅga-vahulāṁ śriyaṁ matvā ca marttyānāṁ na dharmma-sthitaya-

⟨24⟩ s sadbhiḥ yuktā loke vilopituM ku 8⟨.⟩ __ dūtakaḥ śubhadatto⟨.⟩ likhitaṁ sāndhivigrahika-bhogacandreṇa⟨.⟩

⟨25⟩ tāpitaṁ pustapāla-jayadāsena⟨.⟩ samv{(v)}a(T) 3 ______ śrāva di 20 7

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01