Ghagrahati Charter of the Time of Samācāradeva, Year 14

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1r⟩

⟨1⟩ svasty⟨.⟩ Asyām pr̥thivyām apratirathe nr̥ga-nahuṣa-yayāty-amvar(ī)ṣa-sama-

⟨2⟩ -dhr̥tau mahārājādhirāja-śrī-samācāradeve pratapaty etac-caraṇa-ka¿r?ala-

⟨3⟩ -yugalārādhanopātta navyāvakāśikāyāṁ suvarṇṇa-v(ī)thy-¿ā?dhikr̥tāntara-

⟨4⟩ ṅga Uparika-jīvadattas tad-anumoditaka-vāraka-maṇḍale viṣaya-

⟨5⟩ -pati pavittruko⟨.⟩ yato sya vyavaharataḥ supratīkasvāminā jyeṣṭhādhi-

⟨6⟩ karaṇika-dāmuka-pramukham adhikaraṇam viṣaya-mahattara-vatsa-

⟨7⟩ kuṇḍa-mahattara-śucipālita-mahattara-vihitaghoṣa-ś(urada)-

⟨8⟩ -mahattara-priyad¿ā?tta-mahattara-janārddanakuṇḍādayaḥ Anye ca

⟨9⟩ vahavaḥ pradhānā vyavahā⟨ri⟩naś ca vijñ¿ā?ptā⟨ḥ⟩ Icchāmy ahaṁ bhavatā⟨ṁ⟩ prasā-

⟨10⟩ dāc cir¿o?vasanna-khila-bhū-khaṇḍalakaṁ vali-caru-sattra-pravarttan¿i?ya

⟨11⟩ vrāhmaṇopayogāya ca tāmra-paṭṭī-kr̥tya⟨.⟩ tad arhatha prasāda⟨ṁ⟩ ka⟨r⟩ttu-

⟨12⟩ m iti yata E¿n?ad-abhyarthanam upalabhya (ya)thoparilikhitā-

⟨Page 1v⟩

⟨13⟩ nyair vyavahāribhiḥ sa[ṁ]¿s?an(try)a sā (khilā?) śvāpadair juṣṭā rājño (dha)(rmmā?)rtha-niṣphalā

⟨14⟩ (pāttra)-bhogyī-kr̥tā bhūmir nr̥pasyaivārtha-dharmma-kr̥⟨T⟩ tad asmai vrāhmaṇā⟨ya⟩ d¿ā?yatām i-

⟨15⟩ ty avadhr̥tya karaṇika-nayanāga-keśavādīn kula-vārān prakalpya prāk tāmra-paṭṭī-

⟨16⟩ -kr̥t{y}a-kṣettra-kulya-vāpa-ttraya{ṁ}m apāsya vyāghra-corak¿o? yac cheṣaṁ tac catuḥ-sīmā-

⟨17⟩ -liṅg¿ā?-nirddiṣṭaṁ kr̥tvāsya supratīkasvāminaḥ tāmra-paṭṭī-kr̥tya pratipādita⟨ṁ⟩

⟨18⟩ sīmā-liṅgāni cāttra{ḥ} pūrvvasyāṁ piśāca-parkkaṭṭī dakṣiṇena vidyā-

⟨19⟩ -dhara-joṭikā paścimāyāṁ candra-vamma-koṭa-k(o)ṇaḥ Uttare¿n?a go-

⟨20⟩ pendra-coraka grāma-sīmā ceti|| bhavanti cāttra ślokāḥ ṣaṣṭim varṣa-saha-

⟨21⟩ srāṇi svarge modati bhūmidaḥ Ākṣeptā cānumantā c¿ā? tāny eva narake vaseT|

⟨22⟩ sva-dat⟨t⟩āṁ para-dattām vā yo hareta vasundharāṁ sva-viṣṭhāy(āṁ) kr̥mi⟨r⟩ bhūtvā pitr̥bhi⟨ḥ⟩

⟨23⟩ saha pacyate||__

⟨27⟩ samvaT 10 4 __ kārtti di 1 ||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01