Faridpur Charter of Dharmaditya, Year 3

Version: (914ca07), last modified (914ca07).

Edition

Seal

⟨1⟩ (vāraka-maṇḍala-viṣayādhika)-

⟨2⟩ (raṇasya)

Plates

⟨Page 1r⟩

⟨1⟩ <mangala> svasty⟨.⟩ Asyāṁ pr̥thivyām apratirathe yayāty-amvariṣa-sama-dhr̥tau ma-

⟨2⟩ hārājādhirāja-śrī-dharmmāditya-rājye tat-prasāda-labdhāspade mahārāja-sthā-

⟨3⟩ ṇudattasyāddhyāsana-kāle{s} tad-viniyuktaka-vāraka-maṇḍale viṣayapati-ja-

⟨4⟩ jāvasyāyogo dhikaraṇaṁ viṣaya-mahattareṭita-kulacandra-garuḍa-vr̥hacca-

⟨5⟩ ṭṭālukānācāra-bhāśaitya-śubhadeva-ghoṣacandrānimittra-guṇacandra-kālasa-

⟨6⟩ kha-kulasvāmi-durllabha-satyacandrārjjuna-bappa-kuṇḍalipta-purogā⟨ḥ⟩ prakr̥tayaś ca

⟨7⟩ sādhanika-vātabhogena ¿vijñāptāḥ? Icchāmy ahaṁ bhavatā¿n? sakāśā⟨t⟩ kṣettra-khaṇḍam upa-

⟨8⟩ krīya brāhmaṇasya pratipādayituṁ⟨.⟩ tad arhatha matto mūlyaṁ gr̥hītvā viṣaye vibha-

⟨9⟩ jya dātum iti yataḥ Etad-abhyarthanam adhikr̥ty¿a?smābhir ¿akātye? bhūtvā pustapāla-vi[na?]-

⟨10⟩ yasenāvadhāraṇay¿ā A?vadhr̥tam astīha viṣaye prāk-samudra-maryyādā caturddai-

⟨11⟩ nārikya-kulya-vāpena kṣettrāṇi vikrīyamānakāni tathā vāpa-kṣettra-khaṇḍala-

⟨12⟩ -kr̥ta-kalanā-dr̥ṣṭi-māttra-pravandhena tāmra-paṭṭa-¿dhammaṇā? vikrayamānakā⟨.⟩ tac ca

⟨13⟩ parama-bhaṭṭāraka-pādānām a(ṁ)ttra dharmma-ṣaḍ-bhāga-lābhaḥ tad etāṁ pravr̥ttim adhigamya nyāsā-

⟨14⟩ dho sva-puṇya-kīrtti-saṁsthāpana-kr̥tābhilāṣasya yathā saṁkalpābhi⟨s⟩ tathā k¿r̥?ya[yādhr̥?]-

⟨15⟩ tya sādhanika-vātabhogena dvādaśa-dīnārān ¿ā?grato datvā śivacandra-ha(stenāṣṭa?)-

⟨Page 1v⟩

⟨16⟩ ka-navaka-nalenām apaviñchya vātabhoga-sakāśe smābhi⟨r⟩ dhruvilāṭyāṁ kṣettra-(kulya)-

⟨17⟩ -vāpa-ttrayaṁ tāṁmrapaṭṭa-___dhammaṇā vikkrīta⟨ṁ⟩⟨.⟩ Anen¿a?pi vātabhogena

⟨18⟩ candra-tārārkka-sthiti-kāla-saṁbhogyaṁ y¿a?vat parattrānugraha-kāṁkṣiṇā bharadvāja-sago-

⟨19⟩ ttra-vājasaneya-ṣa¿l?-aṅgādhyāyinasya candrasvāminasya mātā-pittror anugrahā-

⟨20⟩ ya {m}udaka-pūrvveṇa pratipāditam iti tad upari-likhitakāgāma-sāmanta-rājabhi⟨ḥ⟩ sama-

⟨21⟩ dhigata-śāstrabhi⟨r⟩ bhūmi-dānānupālana-kṣepānumodaneṣu samya-dattāny api dānāni

⟨22⟩ rājabhir anai pratipādanīyān¿i?ti pratyavagamya bhūmi-dānaṁ sutarām eva pratipālanī-

⟨23⟩ yam iti sīmā-liṅgāni cāttra pūrvveṇa himasena-pāṭak¿e? dakṣiṇe¿ṇ?a ttri-gha¿ṭ?ikā

⟨24⟩ Apara-tāmrapaṭṭaś ca paścime¿ṇ?a ttri-gha¿ṭṭ?ikāyā śīla-kuṇḍaś ca Uttareṇa (n/bh)āvātā-

⟨25⟩ -kṣeṇī himasena-pāṭakaś ca bhavati cāttra ś⟨l⟩okaḥ sva-dattāṁ para-dattām vā yo ha-

⟨26⟩ reta vasundharāṁ śva-viṣṭhāyā⟨ṁ⟩ kr̥mir bhūtvā pacyate pitr̥bh¿a?s saha||

⟨27⟩ samvaT 3 vaiśā di 5

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01