Schøyen Copper Scroll Inscription

Version: (914ca07), last modified (914ca07).

Edition

⟨A1⟩ ⟨Fragment A⟩ [siddhaM?] (||) jayaty ādau (tā)va(d da)śa-ba(la)-[balī svā?](p)ta-(va)ca[na?](ḥ) prabhā-jā(la)ḥ śr(īmān) [t]r[i]-bhuvana-tam(o)-

⟨A2⟩ -[–⏑⏑⏑](vr̥T) tat(o dha)rmāmbhoj(o) hr̥da(ya)-j(a)-rajaḥ-(śā)nt(i)-janano jayaty ārya(ś c)ā(g)ryo muniva(ca)-

⟨A3⟩ [na] [––⏑](ṇa)-gaṇaḥ|| evaṁ mayā śrutam⟨.⟩ eka-samaye bhagavān bārāṇasy(ā)ṁ vijahāra r̥ṣipa-

⟨A4⟩ [tane mr̥ga-dāve] (maha){|} bhik(ṣ)u-saṁghena sārdhaṁ sapta-mātrair bhi(k)[ṣ]u-śataiḥ saṁbahulaiś ca (b)odhi-sa¿tv?(ai)r ma-

⟨A5⟩ [hā-sat](v)[aiḥ|] (a)tha khalu bhagavān p(ū)rvāhṇa-kāla-samaye nivāsya pātra-c(ī)varam ādāyāyuṣmatāji-

⟨A6⟩ (t)[e]na bo(dh)i-sa¿tv?ena mahā-sa¿tv?e(na) paścāc-chramaṇena sārdhaṁ bārāṇasīṁ nagarīṁ pi⟨ṇ⟩ḍāya prāvikṣaT|

⟨A7⟩ Atha khalu bhagavān bārāṇasyāṁ nagaryāṁ sāvadāna(ṁ) piṇḍ(ā)ya caran yena śrīmatyā brāhmaṇy(ā) nive-

⟨A8⟩ śa(n)aṁ (t)e(no)pasaṁkrāntaḥ⟨.⟩ Upasaṁkramya piṇḍāyaikānte sthād⟨.⟩ Adrākṣīc ¿chrīmatir? brāhmaṇī bha¿śā?vaṁtaṁ

⟨A9⟩ dūrata Eva p(r)āsādikaṁ pras(ā)danīyaṁ śāntendriyaṁ śānta-mānasaṁ śama-dama-pārami-prāptam utta-

⟨A10⟩ (ma)-śa(ma)tha-pārami-ga(taṁ śā)ntaṁ dā(n)ta[ṁ] guptaṁ nāgaṁ jitendriyaṁ pa(ra)mayā śubha-varṇa-puṣ(ka)la-

⟨A11⟩ tayā samanvāgataṁ hradam ivā(ccha)(v)i[p](r)[asa]nnam anāvilaṁ suvarṇa-yūpam ivābh(yu)dgata(ṁ) niṣpra(ka)(pa)-

⟨A12⟩ m āni(ṁ)jya-(prā)ptaṁ śriyā jva(l)[antaṁ bhāsamānaṁ rā](ja)mānaṁ viroca(m)[āna](dr̥ṣṭ)vā cāsyāḥ cit(t)aṁ prasannaṁ [pra]-

⟨A13⟩ [sa](nnaci)ttā yena bhaga[vāṁs tenopasaṁkrāntopa]saṁ(kra)mya (bha)[gavataḥ pād](au) [ś]i[rasā vand](i)[tvāj](i)[ta]-

⟨A14⟩ [sya ca b](o)[dh](i-sa)¿(tv)?(asya) ma(hā)sa(t)[vasya yena bhagav](ā)ṁs (t)enāṁ(j)[aliṁ praṇamya bhagavantam etad avocaT|] [ca. 2 lost lines]

⟨B1⟩ ⟨Fragment B⟩ [**********] [viditvā yena bhagavāṁs tenāṁjaliṁ praṇamya bhaga]vantam eta(d) av(ocaT)⟨.⟩ śruta[m] (ma)y[ā] (bhaga)⟨va⟩n na-

⟨B2⟩ [garyāṁ bārāṇasyām r̥ṣipatane mr̥ga-dāve bhagavatā dharma-cakraṁ pravarti]t(a)m iti| kevaṁ-(rūpo) s(ti) bha¿ś?avan dharmaḥ

⟨B3⟩ (yas sa) bhagavatā (p)rava(r)tit[aḥ|] [evam ukte bhagavāñ chrīmatīṁ brāhmaṇīm e](t)ad avocaT⟨.⟩ Avidyā{ḥ}-pra(t)yayā(ḥ) śrīma-

⟨B4⟩ [ti saṁskārāḥ] saṁ(sk)āra-pratyayaṁ vijñā(na)[ṁ vijñāna-pratyayaṁ nāma-rūpaṁ nā]ma-(rūpa)-pratyayaṁ ṣa(ḍ)-āyatanaṁ ¿s?aḍ-āya-

⟨B5⟩ [ta]na-[pra]tyaya[ḥ] sparśa(ḥ) sparśa-pratyayā vedanā vedanā-pratyayā [tr̥ṣṇā tr̥ṣṇā-pratyayam u](p)ādāna(m upā)dāna-pra-

⟨B6⟩ tyay(o) bhavaḥ bhava-prat(y)ayā jātir jāti-pratya(y)ā (ja)rā-maraṇa-śoka-[parideva-duḥkha-daurma]nasyopāyāsāḥ saṁ(bha)-

⟨B7⟩ (va)(t)y eva{(ṁ)}m as(ya k)eva(las)ya (mahato) [du](kha)-[ska](n)[dha]sya sa(mudayo bh)¿(ā)?vati|| A[vidyā-nirodhāt saṁskā]ra-nirodh(aḥ sa)ṁs(k)āra-(ni)ro-

⟨B8⟩ (dh)ād (v)ijñāna-nirodhaḥ vi(jñā)na-nirodhān nāma-rū(pa)-nirodhaḥ nāma-rū(pa)-ni(rodhā)[t] ṣa[ḍ]-(āyatana)-nir(odha)ḥ ṣa(ḍ)āya(tana-niro)-

⟨B9⟩ (dhā)t (s)parśa-nirodhaḥ sparśa-nirodhād vedanā-nirodhaḥ ve[dan](ā)-niro(dhā)t (tr̥)ṣṇā-nirodhaḥ tr̥ṣ(ṇ)ā-nirodhād upādāna-nirodha(ḥ) u-

⟨B10⟩ (p)ādana-niro(dhād bha)va-nirodha(ḥ) bhava-[n](irodhāj j)āti-(n)irodhaḥ (jā)ti-[ni](rodhāj) jarā-(ma)⟨ra⟩ṇa-(śoka)-parideva-(du)ḥkha-daur(ma)[na]-

⟨B11⟩ sy(o)pāyā(sā) niru(dhya)ṁta Evam asya kevalasya maha(to) duḥkha-(s)ka(ndhasya nirodho bhavat)īda(ṁ) tac chrīmati (na)[garyāṁ bā]-

⟨B12⟩ [rāṇasyā](m) [r̥]ṣipata[n]e [mr̥](ga)-dāve tathāgatena dharma-(ca)kraṁ pravarti(ta)m apravartya(ṁ) śrama(ṇ)e(na vābrāhma)(e)na vā

⟨B13⟩ [devana vā māreṇa] (v)[ā] (b)ra(hm)aṇā vā kena(c)i(d vā) punar loke saha-dha(rm)eṇa|| idam avocad bhaga(vā)n (āptama)[nā](ś)[r](rīma)-

⟨B14⟩ [tī b]r[ā](hm)[aṇī A](ji)taś ca bodhi-sa¿tv?aḥ⟨.⟩ sa-deva-mānuṣāsura-gandhar(v)aś ca lok(o) bhagavad-(bh)āṣitam abhya(na)ndaN||<ornament>

⟨B15⟩ (a)nirodham anutpādam anucchedam aśāśvataM A(n)e(k)ārtham anānārtham anāgamam anirgamaM (yaḥ prat)ītya-(sa)-

⟨B16⟩ mutpādaṁ prapaṁcopaśamaṁ śivaM deśayām āsa saṁbuddhas taṁ va⟨ṁ⟩de vadatāṁ varaM saṁvatsare Aṣ(ṭ)āṣaṣṭita-

⟨B17⟩ me 60 8| kārtika-(mā)sa-ś(u)k(l)a-tith(au) saptamyāM Atra ¿v?ivase pratiṣṭhāpito yaṁ tathāgata-cai(t)y(o) dhāt(u) garbha[ḥ]

⟨B18⟩ mahā-vihāra-svāminā Opanda-putreṇa tālagānika-deva-putra-ṣāh(ī) [.](i/ī) [********]

⟨B19⟩ [.][.]vena sārdhaṁ pitrā Opandena⟨.⟩ sārdhaṁ ¿ṣ?atnyā sārada-ṣāh(i)-duhitrā (b)uddh[.] [*******] [sārdhaṁ ma]-

⟨B20⟩ hā-vihā(ra)-svā¿s?inyā Arccavāmanāyāḥ⟨.⟩ sārdhaṁ pitrā (h)o[*](ga)yena mātr(ā ma)hād[e](v)y[ā] [**] ⟨.⟩

⟨B21⟩ sārdhaṁ kaly(ā)ṇamitreṇa Ācārya-ra(t)n(ā)gamena⟨.⟩ sārdhaṁ ma(hā)ṣāhi-khīṅgīlena⟨.⟩ sārdhaṁ devarāje(na)

⟨B22⟩ toramānena| sārdhaṁ mahā-vihāra-svāminyās sāsāyāḥ⟨.⟩ sārdhaṁ mahāṣāhi-me(ha)me[na]| sārdhaṁ

⟨B23⟩ sādavīkhena⟨.⟩ sārdhaṁ mahārāj(e)[na] javūkhena sādavīkha-putreṇa| mehama-(r)ājye vartamā(n)e|

⟨B24⟩ yasyādyāpi (tu)ṣāra-hāra-kumu(da)-¿sspaṣṭhīkr̥?-śaṁkha-prabhaiś chatr(o)dāra-ni(rū?)ḍha-vedika-dhar(aiś) cañcat-patā-

⟨B25⟩ k(ojv)alai⟨ḥ⟩ stū(p)air bhāti mahī dharā-dhara-nibhais trailokya-(pū)jyārcitai⟨s⟩ ta(ṁ) mūrdh(n)ā namate nr̥-mauli-mu(kuṭa)-vyālīḍha-

⟨B26⟩ -(p)ādaṁ jina(M)|| sa(ṁ)kalpā [.]y(e) [.]i [*] (t)i ke [.]i(t/n) suviśuddhān pūryaṁtā⟨ṁ⟩ te (p)rāṇi-bhr̥(tā)m āśu ja¿ś?ad va(ḥ) ni(st)riṁśo(dbh)¿(p)?ta-

⟨B27⟩ -(śa)(pā)ta-vimuktaṁ| kṣipra(ṁ) bhūyā(d) brāh(m)a-surāvāsa-sa(m)ā¿m?aM|| śāntiṁ gatasya su¿ś?atasya śarīra-bhr̥d(bh)i⟨ḥ⟩

⟨B28⟩ s(tū)pai(r) i(ya)ṁ vasuma(t)ī pra(t)ip[ū](r)i(t)ā yaiḥ (t)iṣ(ṭh)a(ṁ)tu dāmana-kr̥ta-pramukhā(n)i tāni| kalpaṁ yathācala-pa-

⟨B29⟩ [ti](ḥ) sura-rāja-juṣ¿ṭh?aḥ|| buddhyāśrayam (e)tad yasmi⟨ṁ⟩ śuci-(vr̥)ddhaṁ gātraṁ mama deśe de(śaḥ sa śiva-sthaḥ) d(ur-bhikṣa)-bhr̥-

⟨B30⟩ [śādh](i)-vyādhi-pravimukto muktaś ca vivādaiḥ śānti(ṁ) samupai(tu||) stūpai(ḥ) (śāra)da-megha-vr̥nda-sadr̥ś(ai)r ākṣiptas(ā/u)-

⟨B31⟩ [–⏑⏓] [] [.]vārkkāṁ(śu-sahasra-śo)dh(i)ta-(m)ukh(ai)ḥ padmākar(air) bhūṣitaḥ as(ma)j-jan(m)a-nidhāna-he(tu)r iha yaḥ

⟨B32⟩ [––]sa-t(u)lyo mahān ārya-grāma Udāra-sa¿ś?va-caritaḥ syā(t) svarga-tu(l)yaḥ sadā|| satyāṁbu-(snā)ta-dehaḥ pa(ra)-

⟨B33⟩ -[⏑⏑] ya(ra)tis tyakta-saṁgas titikṣur hiṁsā-doṣ(ā)pavr̥ttaḥ khara-piśuna-vaco-vibhramāt (sa)nnivr̥tta(ḥ) (śraddh)ā-(dh)ī-

⟨B34⟩ -[–⏑–](s)[.](e) [pr]i[ya]-(va)cana-rataḥ prāpta-sāmya(s) trivarggaḥ (s)¿au? yaṁ ś(ā)rdī(ysa-v)āsī ciram avikhalita(ḥ) syā-

⟨B35⟩ [⏑––⏑–]rggaḥ||<ornament>|| r̥ddhyantāṁ tyāga-śūrāḥ kula-bala-v[i](nay)air ī(ta)yo yāntu nāśa(M) vardh(y)ant(āṁ)

⟨B36⟩ dakṣi(ṇ)ī(y)ā guṇa-ga[ṇa]-ni(ca)yaiḥ sasya-saṁpa(tt)ir a(stu|) pūjyaṁtāṁ dhā[t](u)ga(rbhā) jva-

⟨B37⟩ [⏑⏑⏑⏑⏑–](śa/ru)[⏑–] dīrgha-rā(tr)aṁ dhar(mā)tm(ā) dāt(r̥)-rā(jā pra)śama-sukha-bhuja(ḥ)

⟨B38⟩ [–⏑––⏑–][]

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01