Kura Inscription of Toramāṇa

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ [rājādhi](rā)ja-mahārāja-toramāṇa-ṣāh(i)-jaū[vlasyā](bhivardha?)(mānarā)j(y)e [**] (saṁvatsare?)

⟨2⟩ [****]me mārgaśira-māsa-śukla-dvitīyāyāM candra-(ma-gra)(haṇa?) [***] gaga[na?]-

⟨3⟩ -(care ca?) vara [**] śuci-śāta-dhyānādhyayana-mokṣa-cittānukūle prad(i)(ṣṭa?) [********] [na]-

⟨4⟩ kṣatre bhagavato buddhasya de_vātidevasya sarva-pāpa-parikṣīṇa-sarva-puṇya-samudgata(sya)

⟨5⟩ tīrṇa-sa⟨ṁ⟩sārārṇava sa¿tv?ānāṁ tārayitā daśa-bala-balina cat(u)-vaiśāradya-catasra-prati(sa)(ṁvidā?)

⟨6⟩ Aṣṭādaśāveṇīkādbhuta-dharma-samanvāgatasya sarva-sa¿tv?a-vatsala-mahā-kāruṇikasya bu-

⟨7⟩ ddha-pramukha-cāturdiśe bhikṣu-saṁghe deya-dharmo ya⟨ṁ⟩ vihāra pratiṣṭhāpana naścīra-pati-praśastā-

⟨8⟩ dārita-nāmadheya-viśeṣa-vr̥ddhiḥ roṭṭa-jaya_vr̥ddhi Aneka-vihāra-svāmino satputreṇa⟨.⟩ yad atra puṇyaṁ tad bhava(tu)

⟨9⟩ m(ā)tāpitro⟨ḥ⟩ āpāyaka-poṣaka-citrasya jaṁbudvīpasya darśayitāro Agre-bhāva-pratyaṁśatāyāstu tathā vihāra-svāmino

⟨10⟩ roṭa-siddhavr̥ddhi sarveṣāṁ bhrātarāṇāṁ bhaginīnāṁ patnīnāṁ putrāṇāṁ duhitr̥ṇāṁ mahārāja-toramāṇa-ṣāha-ja(ūvlaḥ) sa-

⟨11⟩ rveṣāṁ devīnāṁ rājaputrāṇāṁ rāja-duhitānāṁ ca sarva-sa¿tv?ānāṁ A{||}nuttara-jñānāvāptaye⟨.⟩ Ayaṁ puna⟨r⟩ vihārasyo-

⟨12⟩ pakaraṇa cāturdiśe bhikṣu-saṁghe parigrahe Ācārya-(ma)hī-ś(āsakānāṁ)⟨.⟩ (sāddha?)ka-pu [**] (treṇa) [**] (ā)(cā?)(rya)

⟨13⟩ […]

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01