Gwalior Inscription of Mihirakula

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ [<mangala>] [ja](ya)ti jalada-vāla-dhvāntam utsārayan svaiḥ kiraṇa-nivaha-jālair vyoma vidyotayadbhiḥ U[daya-gi](r)[i]-taṭāgra[ṁ] maṇḍaya⟨⟨n⟩⟩ yas tura(ṁ)gaiḥ cakita-gamana-kheda-bhrānta-caṁcat-saṭāntaiḥ| udaya-g[i](r)[i]-

⟨2⟩ -[⏑––]-(gra)sta-cakro rtti-harttā bhuvana-bhavana-dīpaḥ śarvvarī-nāśa-hetuḥ tapita-kanaka-varṇṇair aṁśubhiḫ paṁkajān(ā)m abhinava-ramaṇīyaṁ yo (vi)dhatte sa vo vyāT| śrī-tora(m)[āṇa I]ti yaḥ prathito

⟨3⟩ [bhū-ca?](kra?)paḥ prabhūta-guṇaḥ satya-pradāna-śauryād yena mahī nyāyata⟨ḥ⟩ (śā)stā tasyodita-kula-kīrtteḥ putro tula-vikramaḥ patiḥ pr̥thvyāḥ mihirakuleti khyāto bhaṅgo yaḥ paśupati(m a) [***]

⟨4⟩ [tasmin rā]jani śāsati pr̥thvīṁ pr̥thu-vimala-locane rtti-hare Abhivarddhamāna-rājye paṁcadaśābde nr̥pa-vr̥ṣasya| śaśi-raśmi-hāsa-vikasita-kumudotpala-gandha-śītalāmode kārttika-māse prāpt¿a? gagana-

⟨5⟩ -[patau?][ni]rmmale bhāti| dvija-gaṇa-mukhyair abhisaṁstute ca puṇyāha-nāda-ghoṣeṇa tithi-nakṣatra-muhūrtte saṁprāpte supraśasta-d(i)ne| mātr̥tulasya tu pautraḥ putraś ca tathaiva mātr̥dāsasya nāmnā ca mātr̥cetaḥ parvva-

⟨6⟩ [ta] [–⏑] [pu?](ra)-vās(t)av(y)aḥ nānā-dhātu-vicitre gopāhvaya-nāmni bhūdhare ramye kāritavān śailamayaṁ bhānoḥ prāsāda-vara-mukhyaM| puṇyābhivr̥ddhi-hetor mmātāpitros tathātmanaś caiva vasatā ca giri-vare smi⟨n⟩ rājñaḥ

⟨7⟩ […] (pā?)dena ye kārayanti bhānoś candrāṁśu-sama-prabhaṁ gr̥ha-pravaraṁ teṣāṁ vāsaḥ svargge yāvat-kalpa-kṣayo bhavati|| bhaktyā raver vviracitaṁ sad-dharmma-khyāpanaṁ sukīrttimayaṁ nāmnā ca keśaveti prathitena ca{|}

⟨8⟩ […] (di?)tyena|| yāvac-charvva-jaṭā-kalāpa-gahane vidyotate candramā divya-strī-caraṇair vvibhūṣita-taṭo yāvac ca merur nagaḥ yāvac corasi nīla-nīrada-nibhe viṣṇur vvibharty uj⟨j⟩valāṁ śrīṁ{s} tāvad giri-mūrdhni tiṣṭhati

⟨9⟩ [śilā-prā?]sāda-mukhyo rame||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01