Eran Boar Inscription

Version: (e9ba9b6), last modified (914ca07).

Edition

⟨1⟩ <mangala> jayati dharaṇy-uddharaṇe ghana-ghoṇāghāta-ghūrṇṇita-mahīddhraḥ devo varhāha-mūrttis trailokya-mahā-gr̥ha-stambhaḥ varṣe prathame pr̥thivīM

⟨2⟩ pr̥thu-kīrttau pr̥thu-dyutau_ mahārājādhirāja-śrī-toramāṇe praśāsati| phālguna-divase daśame| Ity evaṁ rājya-varṣa-māsa-dinaiḥ etasyāṁ

⟨3⟩ pūrvvāyāM| sva-lakṣaṇair yukta-pūrvvāyāM|⟨⟩ sva-karmmābhiratasya kratu-yājino dhīta-svādhyāyasya viprarṣer mmaittrāyaṇīya-vr̥ṣabhasyendraviṣṇoḥ prapauttrasya|

⟨4⟩ pitur guṇānukāriṇo varuṇaviṣṇoḥ pauttrasya _ pitaram anujātasya sva-vaṁśa-vr̥ddhi-hetor hariviṣṇoḥ puttrasyātyanta-bhagavad-bhaktasya vidhātur icchayā{|}

⟨5⟩ svayaṁvarayeva rājalakṣmyādhigatasya _ catuḥ-samudra-paryanta-prathita-yaśasaḥ Akṣīṇa-māna-[dh]anasyāneka-śattru-samara-jiṣṇoḥ mahār¿a?ja-mātr̥viṣṇoḥ

⟨6⟩ svar-ggatasya bhrātrānujena| tad-anuvidhāyinā tat-prasāda-parigr̥hītena(|) dhanyaviṣṇunā tenaiva [sa](hā)vibhakta-puṇya-kkriyeṇa mātā-pittroḥ

⟨7⟩ puṇyāpyāyanārtham eṣa bhagavato varāha-mūrtter jjagat-parā(ya)ṇasya nārāyaṇasya śilā-prās[ādaḥ] (sva)-viṣay(e) sminn airikiṇe kāritaḥ|

⟨8⟩ svasty astu go-brāhmaṇa-purogābhyaḥ sarvva-prajā(bhya) [i]ti||