Risthal Inscription of Prakāśadharman

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ vāmena sandhyā-praṇipāta-kopa-prasaṅginārddhena vighaṭṭyamānaM pinākinaś śānt(i?)-v[i](dh)[e](yam a)[r](d)dha[ṁ] v[ā]m[e]tara[ṁ] vaś śivam ādadhātu|| raṇeṣu bhūyassu bhu(vo) mahimne bibhartti ya(ḥ)

⟨2⟩ kārmukam ātata-jyaM jayaty asau svasya kulasya ketur lla(lā)ma rājñāṁ bhagavat-prakāśaḥ|| bhuvana-sthiti-dhāma-dhar(mm)a-setus sakalasyaulikarānvayasya lakṣma| drapavarddhana Ity abhūt pra-

⟨3⟩ bhāva-kṣapitārāti-balonnatir nnarendraḥ|| śirasīva pinākinas tuṣāra-sruti-śītāmala-dīdhitiś śasāṅkaḥ nija-va¿ṅ?śa-lalāmni yattra senā-pati-śabdaḥ spr̥haṇīyatāṁ jagāma|| sunayā(va)lambana-

⟨4⟩ -dr̥ḍhīkr̥tayā bala-sampadā prathitayā bhujayoḥ| Udapādi tena hr̥ta-śattru-jayo jayavarddhana-kṣitipatis tanayaḥ bahalena yasya sakalaṁ paritaḥ parivr̥ṇvatā jalamuceva viyaT

⟨5⟩ bala-reṇunā karabha-kaṇṭha-rucā sthagitā babhur nna kiraṇās savituḥ|| kirīṭa-ratna-skhalitārkka-dīptiṣu pratiṣṭhitājñaḥ pratirāja-mūrddha(s)u| balena tasyājita-pauruṣaḥ parair bbabhūva

⟨6⟩ rājājitavarddhanas sutaḥ|| makheṣu somāsava-pāna-lālase samāgate yasya muhur ddivas-patau| tatāma hastāgra-niveśitānanā viyoga-cintākula-mānasā śacī|| śruta-vivikta-manāḥ

⟨7⟩ sthitimān balī sphuṭa-yaśaḥ-kusumodgama-pādapaḥ| jagati tasya sutaḥ prathito guṇaiḥ kula-lalāma vibhīṣaṇavarddhaṇaḥ|| sad-udayaiḥ pravikāsibhir uj⟨j⟩valair avihata-prasaraiḥ

⟨8⟩ śubha-rohibhiḥ| su-caritaiḥ kiraṇair iva bhānumān kṣata-tamā¿ṅ?si jaganti cakāra yaḥ|| bhuvana-sthiti-goptr̥bhir nnr̥pair dhuram ādyair vvidhr̥tāṁ babhāra yaḥ| sva-kulocita-rājya-varddhanas tanayas tasya

⟨9⟩ sa rājyavarddhanaḥ|| vilalāpa mumoha vivyathe viniśaśvāsa visaṁjñatāṁ yayau| Upatapta-manā baloṣmaṇā dviṣatāṁ yasya vilāsinī-janaḥ|| kṣitipati-tilakasya tasya b(ā)hu-draviṇa-

⟨10⟩ -nipīta-samagra-śatru-dīptiḥ| sucarita-ghaṭita-prakāśa-dharmmā nr̥pati-lalāma sutaḥ prakāśadharmmā|| Amalina-yaśasāṁ prabhāva-dhāmnāṁ sakala-jagan-mahanīya-pauruṣāṇāM Avitatha-janatānurāga-

⟨11⟩ -bhā(j)āṁ sthiti-padavīm anuyāti yo gurūṇāM|| yaḥ svānvaya-krama-paramparayopayātām āropitāṁ guṇa-rasāpahr̥tena pittrā lokopakāra-vidhaye na sukhodayāya rāja-śriyaṁ

⟨12⟩ śu(bha-pha)lodayinīṁ bibhartti|| Ā toramāṇa-nr̥pater nr̥pa-mauli-ratna-jyotsnā-pratāna-śabalīkr̥ta-pāda-pīṭhā(M)⟨⟨(T)⟩⟩ hūṇādhipasya bhuvi yena gataḥ pratiṣṭhāṁ nīto yudhā vitathatām adhirāja-śabdaḥ||

⟨13⟩ saṁgrāma-mūrddhani vipāṭha-nipātitānāṁ tasyaiva yena mada-vāri-mucāṁ gajānāM Āy[ā](m)i-danta-ghaṭitāni taponidhi(bh)y(o) bhadrāsanāni rucimanti niveditāni|| tasyaiva cāhava-mukhe tarasā

⟨14⟩ jitasya yenāvarodhana-vara-pramadāḥ pramathya| loka-prakāśa-bhuja-vikrama-cihna-hetor vviśrāṇitā bhagavate vr̥ṣabhadhvajāya|| rājñe pitāmaha-vibhīṣaṇavarddhanāya ślāghyānubhāva-guru-

⟨15⟩ -puṇya-phalaṁ nivedya(|) vistāri bindu-sarasaḥ pratibimba-bhūtam etad vibhīṣaṇa-saras samakhāni tena|| Etac ca nr̥tta-rabhasa-skhalitendu-lekhā-vāntā¿ṅ?śu-vicchurita-mecaka-kaṇṭha-bhāsaḥ|

⟨16⟩ sthāṇos samagra-bhuvana-ttraya-sr̥ṣṭi-hetoḥ prāleya-śaila-taṭa-(ka)lpam akāri sadma|| sa-dvy-abda-saptati-samā-samudāyavatsu pūrṇṇeṣu pañcasu śateṣu vivatsarāṇāM

⟨17⟩ grīṣme ⟨’⟩rkka-tāpa-mr̥dita-pramadā-sanātha-dhārā-gr̥hodara-vijr̥mbhita-puṣpaketau|| lakṣma bhārata-varṣasya nideśāt tasya bhū-kṣitaḥ| Akārayad daśapure prakāśeśvara-sadma yaḥ||

⟨18⟩ tasyaiva ca purasyā(n)tar brahmaṇaś cāru mandiraM Unmāpayad iva vyoma śikharair gghana-rodhibhiḥ|| Āśrayāya yatīnāñ ca sāṅkhya-yogābhiyog(in)āM vyadhatta kr̥ṣṇāvasathaṁ bujjukāvasathañ ca yaḥ||

⟨19⟩ sabhā-kūpa-maṭhārāmān sadmāni ca divaukasāM yo ⟨’⟩nyāṁś cānyāya-vimukho deya-dharmmān acīkaraT|| tenaiva nr̥pates tasya pūrvvajāmātya-sūnunā| rājasthānīya-bhagavad-doṣeṇādoṣa-saṅginā||

⟨20⟩ Etaj jala-nidhi-hrepi viśālaṁ khānitaṁ saraḥ| Idañ ca jaladollekhi śūlinas sadma kāritaM|| kisalaya-parivarttī vīrudhāṁ vāti yāvat surabhi-kusuma-gandhāmoda-vāhī nabhasvāN

⟨21⟩ sara I(dam a)bhirāmaṁ sadma śambhoś ca tāvad vihata-durita-mārgge kīrtti-vistāriṇī stāM|| Iti tuṣṭūṣayā tasya nr̥pateḥ puṇya-karmmaṇaḥ vāsulenoparacitā pūrvveyaṁ kakka-sūnunā||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01