Mandsaur Inscription of Nirdoṣa

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ siddhaM sa jayati jagatāṁ patiḥ pinākī smita-rava-gītiṣu yasya danta-kāntiḥ| dyutir iva taḍitāṁ niśi sphurantī tirayati ca sphuṭayaty adaś ca viśvaM|| svayambhūr bhūtānāṁ sthiti-laya-[samu]-

⟨2⟩ tpatti-vidhiṣu prayukto yenājñāṁ vahati bhuvanānāṁ vidhr̥taye| pitr̥tvaṁ cānīto jagati garimāṇaṁ gamayatā sa śambhur bhūyā¿n?si pratidiśatu bhadrāṇi bhava[tāM]|| phaṇa-maṇi-guru-bhā(r)[ākk]r[ā]-

⟨3⟩ nti-dūrāvanamraṁ sthagayati rucam indor mmaṇḍalaṁ yasya mūrdhnāM sa śirasi vinibadhnan randhriṇīm asthi-mālāṁ sr̥jatu bhava-sr̥jo vaḥ kleśa-bhaṅgaṁ bhujaṅgaḥ|| ṣaṣṭyā saha(s)raiḥ sagarātmajānāṁ khāta[ḥ]

⟨4⟩ kha-tulyāṁ rucam ādadhānaḥ| Asyodapānādhipateś cirāya yaśā¿n?si pāyāt payasāṁ vidhātā|| Atha jayati janendraḥ śrī-yaśodharmma-nāmā pramada-vanam ivāntaḥ śattru-sainyaṁ vigāhya vraṇa-

⟨5⟩ -kisalaya-bhaṅgair yyo ⟨’⟩ṅga-bhūṣāṁ vidhatte taruṇa-taru-latāvad (v)īra-kīrttīr vvin¿a?mya|| ājau jitī vijayate jagatīm punaś ca śrī-viṣṇuvarddhana-narādhipatiḥ sa Eva| prakhyāta Aulikara-lāñchana Ātma-

⟨6⟩ va¿ṅ?śo yenoditodita-padaṁ gamito garīyaḥ|| prāco nr̥pān subr̥hataś ca bahūn udīcaḥ sāmnā yudhā ca vaśa-gān pravidhāya yena| nāmāparaṁ jagati kāntam ado durāpaṁ rājādhirāja-parame-

⟨7⟩ śvara Ity udūḍhaM|| snigdha-śyāmāmbudābhaiḥ sthagita-dinakr̥to yajvanām ājya-dhūmair ambho meghyaṁ maghonāvadhiṣu vidadhatā gāḍha-sampanna-sasyāḥ| saṁharṣād vāṇinīnāṁ kara-rabhasa-hr̥to-

⟨8⟩ dyāna-cūtāṅkurāgrā rājanvanto ramante bhuja-vijita-bhuvā bhūrayo yena deśāḥ|| yasyotketubhir unmada-dvipa-kara-vyāviddha-lodhra-drumair uddhūtena vanādhvani dhvani-nadad-vindhyādri-randhrair bbalaiḥ bāle-

⟨9⟩ ya-cchavi-dhūsareṇa rajasā mandā¿ṅ?śu saṁlakṣyate paryyāvr̥tta-śikhaṇḍi-candraka Iva dhyāmaṁ raver mmaṇḍalaM|| tasya prabhor vva¿ṅ?śa-kr̥tāṁ nr̥pāṇāṁ pādāśrayād viśruta-puṇya-kīrttiḥ| bhr̥tyaḥ sva-naibhr̥tya-jitā-

⟨10⟩ ri-ṣaṭka Āsīd vasīyān kila ṣaṣṭhidattaḥ|| himavata Iva gāṅgas tuṅga-namraḥ pravāhaḥ śaśabhr̥ta Iva revā-vāri-rāśiḥ prathīyāN param abhigamanīyaḥ śuddhimān anvavāyo yata Udita-gari-

⟨11⟩ mṇas tāyate naigamānāM|| tasyānukūlaḥ kulajāt kalattrāt sutaḥ prasūto yaśasāṁ prasūtiḥ| harer ivā¿ṅ?śaṁ vaśinaṁ varārhaṁ varāhadāsaṁ yam udāharanti|| sukr̥ti-viṣayi-tuṅgaṁ rūḍha-mūlaṁ

⟨12⟩ dharāyāṁ sthitim apagata-bhaṅgāṁ stheyasīm ādadhānaM guru śikharam ivādres tat-kulaṁ svātma-bhūtyā ravir iva ravikīrttiḥ suprakāśaṁ vyadhatta|| bibhratā śubhram abhra¿ṅ?śi smārttaṁ vartmocitaṁ satāM na visaṁ{(v)}-

⟨13⟩ ditā yena kalāv api kulīnatā|| dhuta-dhī-dīdhiti-dhvāntān havirbhuja IvādhvarāN bhānuguptā tataḥ sādhvī tanayāṁs trīn ajījanaT|| bhagavad-doṣa Ity āsīt prathamaḥ kāryya-vartmasu| Āla-

⟨14⟩ mbanaṁ bāndhavānām andhakānām ivoddhavaḥ|| bahu-naya-vidhi-vedhā gahvare ⟨’⟩py artha-mārgge vidura Iva vidūraṁ prekṣayā prekṣamāṇaḥ| vacana-racana-bandhe saṁskr̥ta-prākr̥te yaḥ kavibhir udi-

⟨15⟩ ta-rāgaṁ gīyate gīr-abhijñaḥ|| praṇidhi-dr̥g-anugantrā yasya bauddhena cākṣṇā na niśi tanu davīyo vāsty adr̥ṣṭaṁ dharittryāM padam udayi dadhāno ⟨’⟩nantaraṁ tasya cābhūt sa bhayam abhayadatto nā(ma)-

⟨16⟩ (v)i[ghna?](n?) p(r)ajānāM|| vindhyasyāvandhya-karmmā śikhara-taṭa-patat-(p)āṇḍu-revāmbu-rāśer ggolāṅgūlaiḥ sahelaṁ pluti-namita-taroḥ pāriyāttrasya cādreḥ| Ā sindhor antarālaṁ nija-śuci-sacivāddhyā,-

⟨17⟩ sit[ā](n)[e]ka-deśaṁ rājasthānīya-vr̥t⟨t⟩yā suragurur iva yo varṇṇināṁ bhūtaye ⟨’⟩pāT|| vihita-sakala-(v)arṇṇāsaṅkaraṁ śānta-ḍimbaṁ kr̥ta Iva kr̥tam etad yena rājyaṁ nirādhi| sa dhuram ayam idānīṁ

⟨18⟩ doṣakumbhasya sūnur guru vahati tad-ūḍhāṁ dharmmato dharmmadoṣaḥ|| sva-sukham anabhivā¿c?chan durggame ⟨’⟩ddhvany asaṅgāṁ dhuram atiguru-bhārāṁ yo dadhad bhartur arthe| vahati nr̥pati-veṣaṁ kevalaṁ lakṣma-māttraṁ

⟨19⟩ valinam iva vilambaṁ kambalaṁ bāhuleyaḥ|| upahita-hita-rakṣā-maṇḍano jāti-ratnair bhuja Iva pr̥thulāṁsas tasya dakṣaḥ kanīyāN mahad idam udapānaṁ khānayām āsa bibhra-

⟨20⟩ c (ch)r(u)ti-hr̥daya-nitāntānandi nirddoṣa-nāma|| sukhāśreya-cchāyaṁ pariṇati-hita-svādu-phala-daṁ gajendreṇārugṇaṁ drumam iva kr̥tāntena balinā| pitr̥vyaṁ proddiśya priyam abhayadattaṁ pr̥-

⟨21⟩ thu-dhiyā prathīyas tenedaṁ kuśalam iha karmmoparacitaM|| pañcasu śateṣu śaradāṁ yāteṣv ekānna-navati-sahiteṣu| mālava-gaṇa-sthiti-vaśāt kāla-jñānāya likhiteṣu|| ya-

⟨22⟩ smin kāle kala-mr̥du-girāṁ kokilānāṁ pralāpā bhindantīva smara-śara-nibhāḥ proṣitānāṁ manāṁsi| bhr̥ṅgālīnāṁ dhvanir anu-vanaṁ (t)āra-mandraś ca yasminn ādhūta-jyaṁ dhanur iva nadac chrūyate puṣpa-

⟨23⟩ -ketoḥ|| priyatama-kupitānāṁ r(ā)maya(n) baddha-rāgaṁ kisalayam iva mugdhaṁ mānasaṁ māninīnāM Upanayati nabhasvān māna-bhaṅgāya yasmin kusuma-samaya-māse tattra nirmmāpito ⟨’⟩yaM||

⟨24⟩ yāvat tuṅgair udanvān kiraṇa-samuday(ā)saṅga-kāntaṁ taraṅgair āliṅgann indu-bimbaṁ gurubhir iva bhujaiḥ saṁvidhatte suhr̥ttā(M) bibhrat saudhānta-lekhā-valaya-parigatiṁ muṇḍa-mālām ivāyaṁ sat-kūpas tāvad ā-

⟨25⟩ stām amr̥ta-sama-rasa-svaccha-viṣyanditāmbuḥ|| dhīmā¿ṁ? dakṣo dakṣiṇaḥ satya-sandho hrīmā¿ṁ? cchūro vr̥ddha-sevī kr̥tajñaḥ(|) baddhotsāhaḥ svāmi-kāryeṣv akhedī nirddoṣo ⟨’⟩yaṁ pātu dharmmaṁ cirāya Utkīrṇṇā govi(nde)na||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01