Sondhni Pillar Inscription of Yaśodharman, Primary Copy

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ vepante yasya bhīma-stanita-bhaya-samudbhrānta-daityā digantāḥ śr̥ṅgāghātaiḥ sumeror vv(i)ghaṭita-dr̥ṣadaḥ kandarā yaḥ karoti| Ukṣāṇaṁ taṁ dadhānaḥ kṣitidhara-tanayā-datta-(pañcāṅgulā)ṅkaṁ drāghiṣṭhaḥ śūlapāṇeḥ kṣapayatu bhavatāṁ śatru-tejā¿ṅ?si ketuḥ||

⟨2⟩ Āvirbhūtāvalepair avinaya-paṭubhir llaṅghitācāra-(mā)rggair mmohād aidaṁyugīnair apaśubha-ratibhiḥ pīḍyamānā narendraiḥ| yasya kṣmā śārṅgapāṇer iva kaṭhina-dhanur-jyā-kiṇā(ṅka)-prakoṣṭha(ṁ) bāhuṁ lokopakāra-vrata-saphala-parispanda-dhīraṁ prapannā||

⟨3⟩ nindyācāreṣu yo ⟨’⟩(s)min vinaya-muṣi yuge kalpanā-māttra-vr̥t⟨t⟩yā rājasv anyeṣu pā¿ṅ?suṣv iva kusuma-balir nnābabhāse prayuktaḥ| sa śreyo-dhāmni samrāḍ iti manu-bharatālarkka-(māndhā)tr̥-kalpe kalyāṇe hemni bhāsvān maṇir iva sutarāṁ bhrājate yattra śabdaḥ||

⟨4⟩ ye bhuktā gupta-nāthair nna sakala vasudhākkrānti-dr̥ṣṭa-pratāpair nnājñā hūṇādhipānāṁ kṣitipati-mukuṭāddhyāsinī yān praviṣṭā| deśāṁs tān dhanva-śaila-druma-¿ś?ahana-sarid-vīra-bāhūpagūḍhān vīryāvaskanna-rājñaḥ sva-gr̥ha-parisarāvajñayā yo bhunakti

⟨5⟩ Ā lauhityopakaṇṭhāt tala-vana-gahanopatyakād ā mahendrād ā gaṅgāśliṣṭa-sānos tuhina-śikhariṇaḫ paścimād ā payodheḥ| sāmantair yasya bāhu-draviṇa-hr̥ta-madaiḥ pādayor ānamadbhiś cūḍā-ratnā¿ṅ?śu-rāji-vyatikara-śabalā bhūmi-bhāgāḥ kriyante||

⟨6⟩ sthāṇor anyattra yena praṇati-kr̥paṇatāṁ prāpitaṁ nottamāṅgaṁ yasyāśliṣṭo bhujābhyāṁ vahati hima-girir durgga-śabdābhimānaM| nīcais tenāpi yasya praṇati-bhuja-balāvarjjana-kliṣṭa-mūrddhnā cūḍā-puṣpopahārair mmihirakula-nr̥peṇārccitaṁ pāda-yugmaṁ||

⟨7⟩ [dhā?]mevonmātum ūrddhvaṁ vigaṇayitum iva jyotiṣāṁ cakkravālaṁ nirddeṣṭuṁ mārggam uccair ddiva Iva sukr̥topārjjitāyāḥ sva-kīrtteḥ| tenākalpānta-kālāvadhir avanibhujā śrī-yaśodharmmaṇāyaṁ stambhaḥ stambhābhirāma-sthira-bhuja-parigheṇocchritiṁ nāyito ⟨’⟩ttra||

⟨8⟩ (śl)āghye janmāsya va¿ṅ?śe caritam agha-haraṁ dr̥śyate kā(n)tam asmin dharmmasyāyaṁ niketaś calati niyamitaṁ nāmunā loka-vr̥ttaM Ity utkarṣaṁ guṇānāṁ likhitum iva yaśodharmmaṇaś candra-bimbe rāgād utkṣipta Uccair bhuja Iva rucimān yaḥ pr̥thivyā vibhāti||

⟨9⟩ (I)ti tuṣṭūṣayā tasya nr̥pateḥ puṇya-karmmaṇaḥ| vāsulenoparacitāḥ ślokāḥ kakkasya sūnunā|| Utkīrṇṇā govindena||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01