Katni Charter of Jayanātha, year 182

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ <mangala>svasty⟨.⟩ uccakalpā¿t m?ahārājaughadeva⟨s⟩ tasya puttras tat-pādānudhyāto mahādevyāṁ

⟨2⟩ kumāradevyām utpanno mahārāja-kumāradevas tasya puttras tat-pādānudhyāto mahā-

⟨3⟩ devyāṁ jayasvāminyām utpanno mahārāja-jayasvāmī tasya puttras tat-pādānudhyāto ma-

⟨4⟩ hādevyāṁ rāmadevyām utpanno mahārāja-vyāghras tasya puttras tat-pādānudhyāto mahā-

⟨5⟩ devyām ajjhitadevyām utpanno mahārāja-jayanāthaḥ kuśalī kalabhikuṇḍake brā-

⟨6⟩ hmaṇādīn kuṭumbinaḥ kārukāṁś ca samājñāpayati viditam bo stu ¿yathaivasma?

⟨7⟩ grāmād a¿ṅ?śāḥ pañca Arkkadāmasya _ vorāleḥ pañca| Avalaptasya

⟨8⟩ catvāraḥ haridattasya ttrayaḥ dāmodarasya ¿dvayaḥ? viṣṇusvāmina dvayaṁ

⟨9⟩ kumāra¿ś?vāminaḥ A¿n?śa-dvayaṁ _ prabhilasvāmine ¿n?śa-ttrayaṁ _ vodasvāmine ¿ṅ?śa-dvayaṁ

⟨10⟩ vāsusvāmine ¿ṅ?śa-dvayaṁ somasvāmine ¿n?śāś catvāraḥ _ rudra_śarmmāya A¿ṅ?śaḥ

⟨11⟩ bhavanandasvāmine ¿ṅ?śaḥ Agnisvāmine ¿n?śaḥ rudradattasvāmine ¿n?śaḥ sūryadattasvā-

⟨12⟩ mine ¿n?śaḥ nāgadinnasvāmine ¿ṅ?śaḥ paṇṇarasvām¿a?ne ¿n?śaḥ⟨.⟩ Ebhir eva yathopari-li-

⟨13⟩ khitaka-brāhmaṇair ata gr̥hītaka kṣattriya phālg(u)⟨⟨(o)⟩⟩(ḥ) A¿ṅ?ś¿o?kāś catv¿a?raḥ si¿ṅ?ha-

⟨14⟩ nāgasyā¿n?śaḥ Ādityava__rmmaṇaḥ A¿n?śa-dvayaM vaiśya śivadāsasya

⟨15⟩ tīhāradevasyā¿n?śāś ¿catvara?

⟨Page 2r⟩

⟨16⟩ 2a¿n?śa-dvayaM śūdra rāmaṇa-puttra-dāsasyā¿n?śāś catvāraḥ rudra-

⟨17⟩ dāsasyā¿n?śa-dvayaM Evam ekattra (paṁ)cavi¿n?śatāṁ brāhmaṇādi-puro-

⟨18⟩ gānāṁ yathopari-likhitakānāṁ sva-puṇyābhi¿b?r̥ddhaye puttra-prapauttra-tat-pu-

⟨19⟩ ttrādy-anukkrameṇa candrārka-sama-kālikaḥ sodraṅgaḥ soparikaraḥ A-cāṭa-

⟨20⟩ -bhaṭa-prāveśyaś cora-daṇḍa-varjjitaḥ Agrāhāratvenātisr̥ṣṭas te yūyam e-

⟨21⟩ ṣāṁ samucita-¿śūka?-bhāga-bhoga-kara-hiraṇyādi-pratyāyopanayaṁ kariṣyathā-

⟨22⟩ jñā-śravaṇa-vidheyāś ca bhaviṣyatha⟨.⟩ ye cāsmad-va¿ṅ?śotpadyamānaka-rājāna-

⟨23⟩ s tair iyaṁ dattir nna vilopyā Anumodanīyā yathā-kālañ ca pratipāla-

⟨24⟩ nīyā samucita-rājābhāvya-kara-pratyāyā na grāhyā⟨ḥ⟩⟨.⟩ yaś caināṁ datti⟨ṁ⟩ lo-

⟨25⟩ pay¿a?t sa pañcabhir mmahā-pātakair upapātakaiś ca saṁyukta⟨ḥ⟩ syād⟨.⟩ uktañ ca

⟨26⟩ mahābhārate bhagavatā veda-vyāsena vyāsena {vyāsena} sva-dattām para-dattām bā

⟨27⟩ yatnād rakṣa yudhiṣṭhira mahī⟨ṁ⟩ mahīmatāṁ śreṣṭha d¿a?nāc chreyo nupālana⟨ṁ⟩

⟨Page 3r⟩

⟨28⟩ prāyeṇa hi narendrāṇāṁ vidyate (nā?)(śubhā) gatiḥ pūyante te tu satataṁ

⟨29⟩ 3 prayacchanto vasundharāṁ ṣaṣṭi(m) ba[rṣa]-(sa)[ha](srā)ṇi svargge modati bhū-

⟨30⟩ midaḥ Acche⟨⟨tā⟩⟩ cān(u)mantā ca tāny (e)va narake vased (v)ahubhir vvasudhā bhuktā(|)

⟨31⟩ rājabhis sagar¿a?dibhir yasya yasya yadā bhūmis tasya tasya tadā phalaM

⟨32⟩ sarvva-sasya-samr̥ddhā¿n? tu yo hareta vasundharāṁ śva-viṣṭhā⟨⟨yā⟩⟩ṁ kr̥mir bhūtvā pitr̥bhiḥ

⟨33⟩ saha majjat¿ī? ¿ti?⟨.⟩ ¿sāvvatsara?-śate ¿dvāśīty?-uttare pauṣa-māsa-prathama-pakṣa-

⟨34⟩ -ttritīyasyāṁ likhitaṁ bhogika-phālgudattāmātya-naptrā bhogika-varāhadi-

⟨35⟩ nna-puttra-sāndhivigrahika-manoratheneti| || pūrvva-tāmrapaṭṭitaka-ṣoḍa

⟨36⟩ śa-halān varjjayitvā Eṣa tāmra-paṭṭa Iti| || pūrvvenāsyāghāṭaḥ

⟨37⟩ dehakapālyāṁ madhūkaḥ⟨.⟩ Uttareṇa (va)ṅgramīṇa-nadī| paścime¿ṇ?a

⟨38⟩ yāvat parvvatasya gohārī-ghaṭṭaḥ⟨.⟩ da[kṣi]ṇenoṅgaragartta Iti(|)

⟨39⟩ Ājñā svayaM||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01