Navagrama Fragmentary Charter of Hastin, year 198

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ <mangala>namo mahādevāya|| svasty aṣṭa-navaty-u[ttare bda-śate gupta-nr̥pa-rājya-bhuktau śrī]-

⟨2⟩ mati pravarddhamāne mahāśvayuja-sambatsare […] [māsa] […] [pakṣa] […] [yā]-

⟨3⟩ m⟨.⟩ Asyāṁ sambatsara-māsa-divasa-pūrvvāyāṁ n[r̥pati-parivrājaka-kulotpannena mahārāja-]

⟨4⟩ devāḍhya-pranaptrā mahārāja-śrī-prabhaṁjana-[naptrā mahārāja-śrī-dāmodara-sutena go-sa]-

⟨5⟩ hasra-hasty-aśva-hiraṇyāneka-bhūmi-prade(na) [guru-pitr̥-mātr̥-pūjā-tatpareṇātyanta-deva-]

⟨6⟩ brāhmaṇa-bhaktenāneka-samara-śata-vija[yinā sva-vaṁś-āmoda-kareṇa mahārāja-śrī]

⟨7⟩ hastinā pulinda-rāja-rāṣṭre navagrāmak(ā) […] [sodra]-

⟨8⟩ ṅgaḥ soparikaro ⟨’⟩cāṭa-bhaṭa-prāveśyo [mātā-pitror ātmanaś ca puṇyābhivr̥ddhaye]

⟨9⟩ parāśara-sagotrebhy¿au? mādhyandina-vā[jasaneya-sabrahmacāribhyo mībhyo]

⟨10⟩ brāhmaṇa-bhaṭṭā-yajñāḍhyasvāmi-tat-putra-bha[ṭṭa] […]-

⟨11⟩ nasvāmi-tat-putra-gopayajñasvāmi […]

⟨12⟩ bhaṭṭā-śaṁbhuyajñasvāmi-bhaṭṭeśāna-(ya)[jñasvāmibhyo putra-pautr-ānvay-opabhogyaḥ]

⟨13⟩ tāmra-śāsanenāgrāhāro tisr̥ṣṭa[ḥ caura-varjjaṁ] [tad asmat-kul-otthair mat-pāda-piṇḍo]-

⟨14⟩ pajīvibhir vvā kālāntareṣv api na [vyāghātaḥ karaṇīyaḥ] […]

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01