Jabalpur Charter of Hastin, year 170

Version: (914ca07), last modified (914ca07).

Edition

Plates

⟨Page 1v⟩

⟨1⟩ <mangala>namo mahādevāya| svasti⟨.⟩ saptatyuttare bda-śate gupta-nr̥pa-

⟨2⟩ -rājya-bhuktau mahā-jyaiṣṭha-sāmbatsare{|} phālgu¿ṇ?a-māsa-śukla-pakṣa-pañcamyāṁ⟨.⟩

⟨3⟩ Asyā¿n? divasa-pūrvvāyāṁ nr̥pati-parivrājaka-kulo(t)pannena mahārāja-devāḍhya-prana-

⟨4⟩ pt⟨r⟩ā mahārāja-prabhañjana-naptrā śrī-mahārāja-dāmodara-sutena go-sahasra-ha-

⟨5⟩ sty-aśva-hiraṇyāneka-bhūmi-pradena guru-pitr̥-mātr̥-pūjā-tatpareṇātyanta-deva-brā-

⟨6⟩ hmaṇa-bhaktena naika-samara-śata-vijayinā sva-va¿n?śāmoda-kareṇa śrī-mahārāja-

⟨7⟩ -hastinā sva-puṇyāpyāyanārthaṁ brāhmaṇa-kodravaśarmma-nāgaśarmma| mātr̥datta-

⟨8⟩ -gaṅgābhadrasvāmi| dhanadatta| kapilasvāmi| Agniśarmma| viṣṇudeva| viśākhadeva|

⟨9⟩ gandasvāmi| paritoṣaśarmma(|) kr̥ṣṇasvāmi(|) devaśarmma(|) (ro)haśarmma| devaśarmma|

⟨10⟩ devāḍhya(|) dattaśarmma| manoratha| Agnidatta(| go)śarmma| rudrabhava| dai(ra)-

⟨11⟩ bhaṭṭa| (yo)na| viṣṇ(u)svāmi(| punar api) viṣṇudeva| (svā)ti| gaṅgaghoṣādyā(nāṁ?) (ma)dhū(k)a-

⟨12⟩ ga(rtti)kā bhaga(vadvāsa)pal(l)ika-v(ā)ṭikāpallika-sa(ma)vetāgrāhāro ti(sr̥)ṣṭa(ḥ) s(o)d(ra)-

⟨13⟩ ṅgaḥ sopari(kara)ḥ A-cāṭa-bhaṭa-prāveśyaś corava(r)j(jaṁ) sa-madhūka(ḥ?) yat(rāghāṭā?)⟨ḥ⟩

⟨Page 2r⟩

⟨14⟩ paśc[i]ma-dakṣi[ṇe]na madhūka-garttikā-sihanakaḥ⟨.⟩ Uttareṇa śallakī-mā(laḥ)⟨.⟩

⟨15⟩ pūrvveṇa vaṭāb(āhi)kā|| kinnāṭa-dehikau ca⟨.⟩ dakṣiṇa-pūrvveṇa Āmra-gartta-madhūka-ga

⟨16⟩ (rttikā) saṁga(mam)⟨.⟩ (i)ty evaṁ na kenacid asmat-kulotthena mat-pāda-piṇḍopajīvinā vā

⟨17⟩ kālāntareṣv api vyāghāto na kāryyaḥ⟨.⟩ Evam ā(jña)pte yo nyathā kuryyāT tam ahaṁ de-

⟨18⟩ hāntara-gato pi mahatāvaddhyānena nirddaheyaṁ⟨.⟩ Uktaṁ ca bhagavatā paramarṣiṇā veda-

⟨19⟩ -vyāsena vyāsena pūrvva-dattāṁ dvijātibhyo yatnād rakṣa yudhiṣṭhira mah¿i?m mahimatāṁ

⟨20⟩ śreṣṭha dānāc chreyo n¿a?pālanaṁ bahubhir vasudhā bhuktā rājabhiḥ sagarādibhiḥ ya-

⟨21⟩ sya yasya yadā bhūmis tasya tasya tadā phalaṁ Āsphoṭayanti pitaraḥ prava¿rgga?-

⟨22⟩ nti pitāmahāḥ bhūmidātā kule jātaḥ sa nas trāt¿a? bhaviṣyat¿i?ti|| likhitaṁ

⟨23⟩ vakkrāmātya-pra¿ṇ?aptrā bhogika-naradatta-naptrā bhogika-ravidatta-puttreṇa-

⟨24⟩ mahā-sāndhivigrahika-sūryyadattena|| dūtako nāgasiṁhaḥ

Seal impression

śrī-hast(i)-rājña(ḥ)

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01