Betul Charter of Saṁkṣobha, year 199

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ <mangala>namo bhagavate nārāyaṇāya⟨.⟩ svasti⟨.⟩ śrīmati pravarddhamāna-vijaya-

⟨2⟩ -rājya-sambatsara-śate nava-navaty-uttare gupta-n¿a?pa-rājya-bhuktau mahā-

⟨3⟩ -mārggaśīrṣa-sambatsare kārttika-māsa-daśamyāṁ⟨.⟩ Asyāṁ sambatsara-māsa-

⟨4⟩ -divasa-pūrvvāyā⟨ṁ⟩ caturddaśa-vidyā-sthāna-vidita-paramārthasya kapilasy¿e?va

⟨5⟩ maharṣeḥ sarvva-ta¿tv?a-jñasya bharadvāja-sagotrasya nr̥pati-pari¿b?rājaka-

⟨6⟩ -suśarmmaṇaḥ kulotpannena mahārāja-śrī-devāḍhya-puttra-pranaptrā mahā-

⟨7⟩ rāja-śrī-prabhañjana-pranaptrā mahārāja-śrī-dāmodara-naptrā go-sahasra-

⟨8⟩ -hasty-aśva-hiraṇyāneka-bhūm¿a?-pradasya guru-pitr̥-mātr̥-pūj¿a?-tatparasyāneka-

⟨9⟩ -samara-śata-vijayinaḥ sāṣṭādaśāṭavī-rājyābhyantaraṁ (ḍa)bhālā-rājyaṁ sama-

⟨10⟩ nupālayi(ṣ)(o)r aneka-guṇa-vikhyāta-yaśasaḥ śrī-mahārāja-hastinaḥ sutena

⟨11⟩ varṇṇāśrama-dharmma-sthāpanābhiratena parama-bhāgavatenātyanta-pitr̥-bhaktena

⟨12⟩ sva-va¿ṅ?ś(ā)moda-kareṇa mahārāja-śrī-saṁkṣobhe¿n?a mātā-pittror ātmanaś ca puṇyā-

⟨13⟩ bhivr̥ddhy-arthaṁ tripurī-viṣaye prastaravāṭaka-grāmasya ArddhaM dvāravati-

⟨14⟩ kāyāś ca caturtho ¿ṅ?śaḥ Evam etau pūrvvāghāṭa-pariccheda-maryyā-

⟨Page 2r⟩

⟨15⟩ dayā bhāradvāja-sagotrāya mādhyandina-vāj¿i?saneya-sabra(hma)-

⟨16⟩ cāriṇe brāhmaṇa-bhānusvāmine puttra-pauttrānvayopabhogyau Etau

⟨17⟩ sodraṅgau soparikarau A-cāṭa-bhaṭa-prāv¿a?śyau cora-drohaka-varjjaM tāmra-

⟨18⟩ -śāsanena Āgrahārau Atisr̥ṣṭau tad asmat-kulotthair mmat-pāda-piṇḍopa-

⟨19⟩ jīvibhir vvā kālāntareṣv api na vyāghātaḥ karaṇīyaḥ⟨.⟩ Evam ¿ājñāpta? yo

⟨20⟩ nyathā kuryāt tam ahaṁ dehāntara-gato pi mahatāvadhyānena nirddaheyaṁ⟨.⟩ Uktaṁ ca

⟨21⟩ bhagavatā paramarṣiṇā veda-vyāsena vyāsena pūrvva-dattāṁ dvijātibhyo yatnāT

⟨22⟩ rakṣa yudhiṣṭhira mah¿im? mahimatāṁ śreṣṭha dānāc chreyo nupālanaṁ bahubhiḥ

⟨23⟩ vasudhā bhuktā rājabhiḥ sagarādibhiḥ yasya yasya yadā bhūmiḥ tasya

⟨24⟩ tasya tadā phalaṁ ṣaṣṭiṁ varṣa-sahasrāṇi svargg¿a? modati bhūmidaḥ Acchettā

⟨25⟩ cānumantā ca tāny eva narake vaseT bhūmi-pradānān na paraṁ pradānaM

⟨26⟩ dānād viśiṣṭaṁ paripālana¿n? tu sarvve tisr̥ṣṭāṁ paripālya bhūmiṁ nr̥pā

⟨27⟩ nr̥gādyāḥ tridivaṁ prapannā Iti likh¿a?tañ ca jīvita-naptrā bhujaṅga-

⟨28⟩ dāsa-puttreṇa vyāpāraṇay(a) īśvaradāsena⟨.⟩ dūtakaḥ puna-

⟨29⟩ rvvasuḥ sambatsara 100 (90 9) mahāmārgga-varṣe kārttika di 10

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01