Khoh Charter 2 of Śarvanātha, year 214

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ <mangala>svasty⟨.⟩ uccakalp(ā)n mahārājaughadevas tasya puttras tat-pādānudhyāto mahādevyā⟨ṁ⟩

⟨2⟩ kumāradevyām utpanno mahārāja-kumāradevas tasya putt⟨r⟩as tat-pādānudhyāto

⟨3⟩ mahādevyā(ṁ) jayasvāminyām utpanno mahārāja-jayasvāmī tasya puttras tat-pādā-

⟨4⟩ nudhyāto mahādevyāṁ rāmadevyām utpanno mahārāja-vyāghras tasya puttras tat-pādānudhyā-

⟨5⟩ to mahādevyām ajjhitadevyām utpan⟨n⟩o mahārāja-jayanāthas tasya puttras tat-pādānu-

⟨6⟩ dhyāto mahādevyā⟨ṁ⟩ muruṇḍasvāminyām utpanno mahārāja-śarvvanāthaḥ kuśalī maṇi-

⟨7⟩ nāga-peṭhe vyāghrapallika-kācarapallika-grāmayo⟨r⟩ brāhmaṇādīn prativāsinaḥ

⟨8⟩ samājñāpayati vidita(ṁ) vo stu ¿yathaiṣa? grāmau mayā sodraṅgau soparikarau

⟨9⟩ A-cāṭa-bhaṭa-¿prāveśyo? rājābhāvya-sarva-kara-pratyāy¿e?tpannakotpadyamānaka-sam¿o?-

⟨10⟩ tau Ācandrārkka-samakālikau cora-¿t?aṇḍa-varjjitau pulindabhaṭasya pras¿a?dīkr̥tau

⟨11⟩ tenāpi mānapure kāritaka-deva-kul(e) bhagavatyāḥ ¿paṣṭhapurikā?-devyāḥ pūjā-ni-

⟨12⟩ mittaṁ khaṇḍa-sphuṭita-pratisaṁskaraṇāya ca kumārasvāmine putra-pautrānvayopa-

⟨13⟩ bhojy¿o? pratipāditau⟨.⟩ mayāpi bhūmi-cchidr¿ā?-nyāyena tāmra-śāsan¿a?nānumoditau

⟨14⟩ te yūyam evopalabhyājñā-śravaṇa-vidheyā bhūtvā samucita-bhāga-bhoga-kara-hiraṇyā-

⟨15⟩ vātāy¿a?di-pratyāyān upaneṣyatha⟨.⟩

⟨Page 2r⟩

⟨16⟩ y¿a? cāsmad-va¿n?śotpadyamānaka-rājānas tair iyaṁ datti⟨r⟩ nna vilopyā yathā-kāla⟨ṁ⟩ sa⟨ṁ⟩varddha-

⟨17⟩ nīyānumodanīyā pratipālanīyā ca⟨.⟩ rājābhāvya-kara-pratyāyā⟨ḥ⟩ sarvve na grāhyā⟨ḥ⟩⟨.⟩

⟨18⟩ yaś caitāṁ dattiṁ lopayet saḫ pañcabhir mahā-pātakair upapātakaiś ca saṁyukto bhūyā-

⟨19⟩ d⟨.⟩ uktañ ca mahābhārate śatasāhasry¿a?ṁ saṁhitāyāṁ paramarṣiṇā parāśara-sutena-

⟨20⟩ veda-vyāsena vyāsena pūrvva-dattām dvijātibhyo yatnād rakṣa yudhiṣṭhira mahī⟨ṁ⟩ ¿mahi?-

⟨21⟩ ¿vatā? śreṣṭha dānāc chreyo nupālanaM prāyeṇa hi narendrāṇāṁ vidyate n¿a?śubhā

⟨22⟩ gatiḥ pūya¿t?te te ¿tta? satataṁ prayacchanto vasu⟨ndharāM⟩ ⟨bahubhir vasu⟩dhā bhuktā rājabhis sagarādibhi⟨ḥ⟩

⟨23⟩ yasya yasya yadā bhūmis tasya tasya tadā phalaM ṣaṣṭi-varṣa-sahasrāṇi

⟨24⟩ svargge modati bhūmidaḥ Ākṣeptā cānumantā ca tāny eva narake vaseT sva-da

⟨25⟩ ttāṁ para-dattāṁ vā yo hareta vasundharā(M) śva-viṣṭhāyāṁ kr̥mir bhūtvā pitr̥bhis saha

⟨26⟩ majjati apānīyeṣv araṇyeṣu śuṣka-koṭara-vāsinaḥ kr̥ṣṇāhayo hi jā

⟨27⟩ yaṁte pūrvva-dāyaṁ haranti ye likhitaṁ sa⟨ṁ⟩vatsara-śata-dvaye caturddaśottare

⟨28⟩ pauṣa-māsa-divase ṣa¿p?ṭhe ph¿a?lgudattāmātya-pranapt⟨r⟩ā varāhadin⟨n⟩a-napt⟨r⟩ā

⟨29⟩ manoratha-sutena sāndhiviggrahika-nāthena⟨.⟩ dūtako dhr̥tisvāmikaḥ

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01