Khoh Final Charter Fragment of Śarvanātha, year 197

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ yathā-kālañ ca pratipālanīyā⟨.⟩ samucita-rājābhāvya-kara-pratyāyāś ca{ḥ}

⟨2⟩ na grāhyāḥ⟨.⟩ ya Imā¿n? datti¿n? lopayet saḫ pañcabhir mahā-pātakair upapāta-

⟨3⟩ kaiś ca saṁyuktas syād⟨.⟩ uktañ ca mahābhārate bhagavatā veda-vyāsena vyāsena

⟨4⟩ sva-dattām para-dattām bā yatnād rakṣa yudhiṣṭhira mahīm mahīmatāñ chreṣṭha dānā-

⟨5⟩ c chreyo nupālana⟨ṁ⟩ prāye¿n?a hi narendrāṇāṁ vidyate n¿a?śubhā gatiḥ pūya-

⟨6⟩ nt(e) te tu satataṁ prayacchanto vasundharāṁ bahubhir vvasudhā bhuktā rājabhis sagarādi-

⟨7⟩ bhiḥ yasya yasya yadā bhūmis tasya tasya tadā phala⟨ṁ⟩ ṣaṣṭi-va(r)ṣa-sahasrā-

⟨8⟩ ṇi svargge modati bhūmidaḥ Acchettā cānumantā ca tāny eva narake vase⟨T⟩

⟨9⟩ sarvva-sasya-samr̥ddhā¿n? tu yo hareta vasundharāṁ śva-viṣṭhāyāṁ kr̥mir bhūtvā

⟨10⟩ pitr̥bhis saha majjate likhitaṁ sambatsara-śate sapta-navaty-uttare Aśva-

⟨11⟩ yuja-māsa-divase vi¿n?śatime bhogika-phālgudattāmātya-naptrā bhogika-varāhadinna-puttreṇa mahā-sāndhiviggrahika-manorathena⟨.⟩

⟨12⟩ dūtakaḥ mahāvalādhikr̥ta-śivaguptaḥ⟨.⟩ hali(k)ākara-kumbha-daṇḍa-

⟨13⟩ -pratim¿e?canā(bh)ilekh¿i?ne pi dūtakaḥ Uparika mā¿k?r̥śiva⟨ḥ⟩

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01