Khoh Initial Charter Fragment of Śarvanātha

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ <mangala>svasty⟨.⟩ uccakalpā¿t m?ahārājaughadevas tasya puttras tat-pādānuddhyāto mahādevyāṁ

⟨2⟩ kumāradevyām utpanno mahārāja-kumārade(vas tasya pu)ttras ta(t-pā)dānuddhyāto

⟨3⟩ mahādevyā⟨ṁ⟩ jayasvāminyām utpanno mahārāja-(jayasvāmī tasya) puttras tat-pādānu-

⟨4⟩ ddhyāto mahādevyā⟨ṁ⟩ rāmadevy¿a?m utpanno mahārāja-(vyāghras tasya puttra)s tat-pādānuddhyāto

⟨5⟩ mah¿a?devyām ajjhitadevyām ¿a?tpanno mahārāja-jaya(nāthas tasya) puttras tat-p¿a?dānuddhyā-

⟨6⟩ to mahād¿ā?vyā[ṁ] mur¿ū?ṇḍasvāminyām utpanno mahārā(ja-śarvvanā)thaḥ kuśalī (v)oṭa-

⟨7⟩ santika-dhavaṣaṇḍikārddhe brāhmaṇādīn kuṭumbinas sarvva-kārū¿n?ś ca samājñāpayati

⟨8⟩ viditaṁ vo stu yathaiṣa ggrāmārddho mayācandrārkka-samakālik¿ā?s s¿a?draṅgaḥ-

⟨9⟩ soparikaraḥ A-c¿a?ṭa-bhaṭa-prāveśya⟨ḥ⟩ sarvva-¿karātyagaḥ? ¿dro?tpadyamānaka-¿pi?tyāya-

⟨10⟩ -sametaḥ ¿choḍugomika? etat-puttra-prapauttra-tatputtrādy-anukkrameṇa tāṁbra-

⟨11⟩ -śāsanenātisr̥ṣṭaḥ⟨.⟩ Anenāpi mayānumoditaṁ yathopari-likhitaka-

⟨12⟩ -kkrameṇaiva bhagavatyāḥ piṣṭapurik¿a?-devyāḥ khaṇḍa-phuṭṭa-pratisaṁskāra-

⟨13⟩ karaṇāya vali-caru-sattra-pravarttanāya cātisr̥ṣṭas te yūyam eṣāṁ

⟨14⟩ samucita-bhāga-bhoga-kara-hiraṇyādi-pratyāyopa naya⟨ṁ⟩ kariṣyathājñā-śrava-

⟨15⟩ ṇa-vidheyāś ca bhaviṣyatha⟨.⟩ ye cāsmad-va¿n?śotpadyamānaka-rājānas tair iya⟨ṁ⟩

⟨16⟩ dattir na vilo¿k?yānumodanīyā

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01