Khoh Charter 1 of Śarvanātha, year 193

Version: (914ca07), last modified (914ca07).

Edition

Seal

⟨1⟩ mahārāja-

⟨2⟩ śa(r)va(nā)tha

Plates

⟨Page 1v⟩

⟨1⟩ <mangala>svasty⟨.⟩ uccakalpā¿t m?ahārājaughadevas tasya puttras tat-pādānuddhyāto mahādevyā⟨ṁ⟩

⟨2⟩ kumāradevyām utpanno mahārāja-kumāradevas tasya puttras tat-pādānu-

⟨3⟩ ddhyāto mahādevyāṁ jayasvāminyām utpanno mahārāja-jayasvāmī tasya

⟨4⟩ puttras tat-pādānuddhyāto mahādevyāṁ rāmadevyām utpanno mahārāja-vyāghras tasya

⟨5⟩ puttras tat-pādānuddhyāto mahādevyām ajjhitadevyām utpanno mahārāja-jaya-

⟨6⟩ nāthas tasya puttras tat-pādānuddhyāto mahādevyāṁ muruṇḍadevyām utpanno mahārāja-

⟨7⟩ śarvvanāthaḥ kuśalī tamasā-nadyā Uttara-pāre Āśramake brāhmaṇā-

⟨8⟩ dīn kuṭumbinas sarvva-kārū¿n?ś ca samājñāpayati viditam ¿bā? stu yathaiṣa

⟨9⟩ grāmo mayācandrārkka-samakālikas s¿a?draṅgas soparikaraḥ A-cāṭa-

⟨10⟩ -bhaṭa-prāveśyaś cora-daṇḍa-varjjitaḥ catu⟨r⟩bhir a¿n?ś¿e? pratipāditaḥ⟨.⟩ Ato

⟨11⟩ ¿n?śa-dvayaṁ viṣṇunandinaḥ⟨.⟩ aparo py a¿n?śaḥ svāmināga-puttra-vaṇija⟨ḥ⟩

⟨12⟩ śaktināgasya⟨.⟩ Aparo py a¿n?śaḥ kumāranāga-skandanāgayoḥ⟨.⟩ Etat-pu-

⟨13⟩ ttra-prapauttra-tat-puttrādy-anukkrameṇa tāmra-śāsanenātisr̥ṣṭa⟨ḥ⟩⟨.⟩ ebhir ap¿a? may¿a?-

⟨14⟩ numoditakaṁ yathopari-likhitaka-kkrameṇaiva sva-puṇyābhivr̥ddhaye sva-prati-

⟨15⟩ ṣṭhāpitaka-bhagavat-pādānām āditsā-bhaṭṭāraka-pādānāñ ca khaṇḍa-phuṭṭa-pratisaṁ-

⟨16⟩ skāra-karaṇāya vali-caru-sattra-gandha-dhūpa-mālya-dīpa-pravarttanāya c(ā)tisr̥⟨⟨ṣṭaḥ⟩⟩

⟨Page 2r⟩

⟨17⟩ t¿ai? yūyam eṣāṁ samucita-bhāga-bhoga-kara-hiraṇyādi-pratyāyopa-

⟨18⟩ naya⟨ṁ⟩ kariṣyathājñā-śravaṇa-vidheyāś ca bhaviṣyatha⟨.⟩ ye cāsmad-va¿n?śotpadya-

⟨19⟩ mānaka-rājānas tair iya¿n? dattir na vilopyānumodanīyā yath¿o?-kālañ ca

⟨20⟩ pratipālanīyā⟨.⟩ samucita-rājābhāvya-kara-pratyāyāś ca na grāhyāḥ⟨.⟩ yaḥ

⟨21⟩ Imā¿n? datti¿n? lopayet saḫ pañcabhir mahā-pātakair upapātakaiś ca saṁyukta(ḥ)

⟨22⟩ syād⟨.⟩ uktañ ca mahābhārate bhagavatā veda-vyāsena vyāsena sva-dattām para-dattā

⟨23⟩ m bā yatnād rakṣa yudhiṣṭhira mahīm mahīmatāñ chreṣṭha dānāc chreyo nupālanaṁ

⟨24⟩ prāye¿n?a hi narendrāṇāṁ vidyate n¿a?śubhā gatiḥ pūyante te tu satataṁ pra-

⟨25⟩ yacchanto vasundharāṁ bahubhir vasudhā bhuktā rājabhis sagarādibhiḥ yasya

⟨26⟩ yasya yadā bh¿u?mis tasya tasya tadā phalaṁ ṣaṣṭiṁ varṣa-sahasrāṇi svargge moda-

⟨27⟩ ti bhūmidaḥ Acchettā cānumantā ca tāny eva narake vase(T) sarvva-sasya-samr̥-

⟨28⟩ ddhā¿n? tu yo hareta vasundharāṁ śva-viṣṭhāyāṁ kr̥mir bhūtvā pitr̥bhis saha majjate

⟨29⟩ likhitaṁ sambatsara-śate t¿r̥?-navaty-uttare caittra-māsa-divase daśame

⟨30⟩ bhogika-phālgudattāmātya-naptrā bhogika-varāhadinna-puttreṇa mahā-

⟨31⟩ -sāndhiviggrahika-manorathena⟨.⟩¿dūtakar? mahāvalādhikr̥ta-kṣattriya-

⟨32⟩ śiva(gu)ptaḥ

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01