Khoh Charter of Jayanātha, year 177

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ svasty⟨.⟩ uccakalpān mahārājaughadevas tasya puttras tat-pādānudhyāto mahā-

⟨2⟩ devyāṁ kumārad(e)vyām utpanno mahārāja-kumāradevas tasya puttras tat-p¿a?dānudhyāto

⟨3⟩ mahādevyāṁ jayasvāminyām utpanno mahārāja-jayasvām¿i? tasya puttras tat-pādānudhyāto

⟨4⟩ mahādevyāṁ rāmadevyām utpanno mahārāja-vyāghras tasya puttras tat-p¿a?dānudhyāto mahā-

⟨5⟩ devy¿a?m ajjhitadevyām utpanno mahārāja-jayanāthaḥ kuśal¿i? dhavaṣaṇḍikāyā(ṁ) vrāhma-

⟨6⟩ ṇādīn kuṭumvinaḥ kārukāṁś ca samājñāpayati viditaṁ vo stu yathaiṣa grāmo mayā-

⟨7⟩ candrārkka-samakālikaḥ śāśātaneya-sarvvavāḍha-divira-tat-puttra-bhāgavata-gaṅga-ta⟨t⟩-puttra-

⟨8⟩ -raṅkaboṭa-Ajagaradās¿a?nāṁ sva-puṇyābhivr̥ddhaye bhagavat-pād¿a?bhyaḥ dev¿a?grahāro tisr̥ṣṭa⟨ḥ⟩⟨.⟩

⟨9⟩ Ebhiś cāttra pratiṣṭhāpitaka-bhagavat-pādānāṁ puttra-prapauttra-tat-puttrātikkrameṇa khaṇḍa-

⟨10⟩ -phuṭṭa-pratisaṁskara-vali-caru-sattra-pravarttanādy-anuṣṭhānena ca sva-puṇyābhivr̥ddhiḥ

⟨11⟩ karttavyā te yūyam eṣāṁ samucita-śu(lka)-bhāga-bhoga-kara-hiraṇyādi-pratyāyopanayaṁ

⟨12⟩ kariṣyathājñā-śravaṇa-vidheyāś ca bhaviṣyatha⟨.⟩ ye cāsmad-vaṁśotpadyamānaka-rājānas tair iyaṁ

⟨13⟩ datti⟨r⟩ nna vilopyā Anumodan¿a?yā samucita-r¿o?jābhāvya-kara-pratyāyā na grāhyā⟨ḥ⟩

⟨Page 2r⟩

⟨14⟩ cora-daṇḍa-varjyaṁ| kālānukālaṁ ca pratipālanīya(ṁ)⟨.⟩ yaś caināṁ dattiṁ lopayet sa pa⟨ṁ⟩ca-

⟨15⟩ bhir mmahā-pātakair upapātakaiś ca saṁyuktaḥ ¿sya?⟨.⟩ Uktaṁ ca mahābhārate bhagavatā veda-vyāsena

⟨16⟩ vyāsena sva-dattāṁ para-dattā¿m? vā yatnād rakṣa yudhiṣṭhira mahī(ṁ) mahīmatāṁ śreṣṭha dānāc chreyo nupāla-

⟨17⟩ naṁ prāyeṇa hi narendrāṇāṁ vidyate nāśubhā gatiḥ pūya¿t?te te tu satata(ṁ) prayacchanto va(sundha)-

⟨18⟩ ⟨ṁ⟩|| ṣaṣṭiṁ varṣa-sahasrāṇi svargge modati bhūmidaḥ ācchettā cānumantā ca tāny (e)va narake vaseT

⟨19⟩ bahubhir vvasudhā bhuktā rājabhiḥ sagarādibhi(ḥ|) (ya)sya yasya yadā bhūmis tasya tasya tadā phalaṁ

⟨20⟩ sarvva-sasya-samr̥ddhā¿(n t)?u yo hareta vasundharā(ṁ|) sa viṣṭhāyāṁ kr̥mi(r) bhūtvā pitr̥bhiḥ saha ¿majyate?|

⟨21⟩ samvatsara-śate sapta-saptatyu⟨tta⟩re caittra-māsa-divase dvā-viṁśatime likhitaṁ bhogika-phālgudattāmātya-

⟨22⟩ {mātya}-naptrā bhogika-varāhadinna-puttra-sāndhivigrahika-gallunā(|) ¿dūtakoparika?-dīkṣita-gr̥ha-

⟨23⟩ pati-sthapati-samrāṭ charvvadattaḥ|| yattrāghāṭāḥ dhānyavāhika-pratyuddeśe garttā pālī ca|

⟨24⟩ durggamaṇḍala-pradeśe pālī⟨.⟩ suvarṇṇakakṣaka-pradeśe gopatha-(śaraḥ Ardhena) ca p(ālī)⟨.⟩

⟨25⟩ Āmuka-pradeśe garttā⟨.⟩ dāramaṇḍala-pradeś{r}e pālī⟨.⟩ vakravaṇa-prāveśya-maṇḍala-pradeśe pālī⟨.⟩

⟨26⟩ grāme yāvat-kūpaṁ praviṣṭā Iti

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01