Karitalai Charter of Jayanātha, year 174

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ <mangala>svasti⟨.⟩ Uccakalpān mahārāja-oghadevas tasya puttras tat-pādānudhyāto mahā-

⟨2⟩ devyāṁ kumāradevyām utpanno mahārāja-kumāradevas tasya puttras tat-pād(ā)nudhyāt¿e?

⟨3⟩ mahādevyāṁ jayasvāminyām utpanno mah(ā)rāja-jayasvāmī tasya puttras tat-pād(ā)nudhyāt¿e?

⟨4⟩ mah(ā)devy(āṁ) rāmadevyām utpanno mahārāja-vy(ā)ghras tasya puttras tat-pādānudhyāto mahā-

⟨5⟩ devyām ajjhitadevyām utpanno mahārāja-jayanāthaḥ kuśalī nāgadeya-santaka-cha-

⟨6⟩ ndāpallikāyāṁ brāhmaṇādīn kuṭumbinaḥ kārukāṁś ca samājñāpayati ¿vadataṁm bo? stu

⟨7⟩ yathaiṣa grāmo mayā svapuṇyābhivr̥ddhaye kāṇva-sagottra-vājasaneya-mādhya-

⟨8⟩ ndi(n)a-brāhmaṇa-mittrasvāminaḥ sodraṅgaḥ sopar¿a?karaḥ A-cāṭa-bhaṭa-prāveśyaḥ

⟨9⟩ cora-varjjito tisr̥ṣṭas⟨.⟩ te yūyam asya samucita-bhāga-bhoga-kara-pratyāyopa-

⟨10⟩ nayaṁ ka¿ka?ṣyatha Ājñā-śravaṇa-vidheyāś ca bhaviṣyatha ye cāsmad-va¿n?śotpadya-

⟨11⟩ mānaka-rājānas tair iyaṁ dattir nna vilopyānumodanīyā samucita-rājā-

⟨12⟩ bhāvya-kara-pratyāyā na grāhyāḥ⟨.⟩ yaś caināṁ dattiṁ lopayeT sa pañcabhiḥ

⟨Page 2r⟩

⟨13⟩ mahā-pātakair upapātakaiś ca saṁyukta⟨ḥ⟩ syā¿n?⟨.⟩ uktaṁ ca mahābhārate bhagavatā

⟨14⟩ vyāsena sva-dattāṁ para-dattāṁ vā yatnād rakṣa yudhiṣṭhira mahīm mahīmatāṁ

⟨15⟩ śreṣṭha dānāc chreyo nupālanaṁ bahubhir vvasudhā bhuktā rājabhiḥ sagarādibhiḥ yasya

⟨16⟩ yasya yadā bhūmis tasya tasya tadā phalaṁ prāyeṇa hi narendrāṇāṁ vidyate nā-

⟨17⟩ śubhā gatiḥ pūyante te tu satataṁ prayacchanto vasundharāṁ ṣaṣṭi-varṣa-sahasrā-

⟨18⟩ (ṇi) (svargge) modati bhūmidaḥ Acchettā cānumantā ca tāny eva narake vaseT

⟨19⟩ (āspho)ṭa¿l?anti pitaraḥ pravalganti pitāmahāḥ bhūmido sma⟨t⟩-kule jātaḥ sa n¿o?

⟨20⟩ ttrā(tā bhaviṣya)ti sarvva-sasya-samr̥ddhā¿n? tu yo hareta vasundharāṁ śva-viṣṭhāyāṁ kr̥mi-

⟨21⟩ r bhūtvā (pitr̥bhis sa)ha majjati| sambatsara-¿g?ate catuḥ-saptate Āṣāḍha-māsa-

⟨22⟩ sya caturddaśa(me d)ivase⟨.⟩ Asyāṁ divasa-pūrvvāyāṁ likhitaṁ mayā bhogika-rājyi-

⟨23⟩ lāmātya-naptr̥-(bhog)ika-dhruvadatta-puttra-bhogika-guñjakīrttinā⟨.⟩ ¿dūtakoparika?-

⟨24⟩ -dīkṣita-gr̥hapati-sthapati-samrāṭ ccharvvadatta Iti|| sambat 100 70 4āṣā-

⟨25⟩ ḍha di 10 4|

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01