Khoh Charter of Saṁkṣobha, year 209

Version: (914ca07), last modified (914ca07).

Edition

Seal

⟨1⟩ […]

Plates

⟨Page 1v⟩

⟨1⟩ <mangala>namo bhagavate vāsudevāya|| svasti⟨.⟩ navottare bda-śata-dvaye gupta-nr̥pa-r(ā)jya-bhuktau

⟨2⟩ śrīmati pravarddhamāna-vijaya-rājye mahāśvayuja-sa⟨ṁ⟩vatsare caitra-māsa-śukla-

⟨3⟩ pakṣa-trayodaśy⟨ā⟩m⟨.⟩ Asyāṁ saṁbatsara-māsa-divasa-pūrvvāyā⟨ṁ⟩ caturddaśa-vidyā-sthāna-vidi-

⟨4⟩ ta-paramārthasya kapilasy¿a?va maharṣeḥ sarvva-ta¿tv?a-jñasya bharadvāja-sagotrasya nr̥pa-

⟨5⟩ ⟦pi⟧⟨⟨ti⟩⟩-parivrājaka-suśarmmaṇaḥ kulotpannena mahārāja-śrī-devāḍhya-putra-pranaptrā mahārā-

⟨6⟩ ⟨⟨ja⟩⟩-śrī-prabhañjana-pranaptrā mahārāja-śrī-dāmodara-naptrā go-sahasra-hasty-aśva-hiraṇyāneka-

⟨7⟩ -bhūmi-pradasya guru-pitr̥-mātr̥-pūjā-tatparasyātyanta-deva-vrāhmaṇa-bhaktasyāneka-samara-

⟨8⟩ -śata-vijayinaḥ sāṣṭādaśāṭavī-rājyābhyantaraṁ ḍa(bhā/hā)lā-rājyam anvayāgataṁ sama(bhi?)-

⟨9⟩ pālayi(ṣ)ṇor aneka-guṇa-vikhyāta-yaśaso mahārāja-¿g?rī-hastinaḥ sutena

⟨10⟩ varṇṇāśrama-dharmma-sthāpanā-niratena parama-bhāgavatenātyanta-pitr̥-bhaktena sva-vaṁ-

⟨11⟩ śāmoda-kareṇa mahārāja-śrī-saṁkṣobhe¿n?a mātā-pitror ātmanaś ca puṇyābhi-

⟨12⟩ v¿rir?ddhaye choḍugomi-vijñ(a)ptyā tam eva ca sva(r)gga-sopāna-paṁktim āropaya-

⟨Page 2r⟩

⟨13⟩ tā bhagavatyāḥ piṣṭapuryāḥ kāritaka-deva-kule vali-caru-satropayo-

⟨14⟩ gārtha¿ḥ? khaṇḍa-sphuṭita-saṁskārārthañ ca maṇināga-peṭhe Opāṇi-grāma-

⟨15⟩ syārddhaṁ cora-drohaka-varjja¿ḥ? tāmra-śāsanenātisr̥ṣṭaṁ tad asmat-kulotth¿au?ḥ ma-

⟨16⟩ t-pāda-piṇḍopajīvibhir vvā kālāntareṣv api na vyāghātaḥ kāryyaḥ⟨.⟩ Evam ¿ājñā?-

⟨17⟩ ¿pta? yo nyathā kuryāt tam ahaṁ dehāntara-gato pi mahatāvadhyānena nirddaheyaṁ⟨.⟩

⟨18⟩ Uktaṁ ca bhagavatā paramarṣiṇā veda-vyāsena vyāsena{ḥ} pūrvva-dattāṁ dvijātibhyo

⟨19⟩ yatnād rakṣa yudhiṣṭhira{ḥ} mahī¿m? mahimatā(ṁ) śreṣṭha dānāc chreyo nupālana¿ḥ? ¿v?ahubhi¿ḥ?

⟨20⟩ vasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā

⟨21⟩ phalaṁ(|) ṣaṣṭiṁ varṣa-sahasrāṇi svargge modati bhūmidaḥ Ākṣeptā cānumantā ca tāny e-

⟨22⟩ va narake vaseT bhūmi-pradānān n¿ā? paraṁ pradānaṁ dānād viśiṣṭaṁ paripāla⟨na⟩¿(n t)?(u)

⟨23⟩ sarvve tisr̥ṣṭā(ṁ) paripālya bhūmi(ṁ) nr̥pā nr̥gādy(ā)s tridivaṁ prapannāḥ|| likhita(ṁ)ñ ca

⟨24⟩ jīvita-naptrā bhujaṁgadāsa-putreśvaradāseneti svamukhājñā caitra di 20 9

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01