Khoh Charter 2 of Hastin, year 163

Version: (914ca07), last modified (914ca07).

Edition

Seal

⟨1⟩ śrī-mahārāja-hastinaḥ

Plates

⟨Page 1v⟩

⟨1⟩ namo mahādevāya|⟨.⟩ svasti⟨.⟩ ttri-ṣaṣṭy-uttare bda-śate gupta-nr̥pa-rājya-bhuktau

⟨2⟩ mahāśvayuja-s¿ā?ṁvat(s)are caittra-māsa-śukla-pakṣa-dvitīy¿a?yām⟨.⟩ Asy¿a?¿n? divasa-

⟨3⟩ -pūrvv¿a?⟨ṁ⟩ nr̥pati-parivrājaka-kulotpannena mahārāja-devāḍhya-pranapt⟨r⟩ā

⟨4⟩ mahārāja-śrī-prabhañjana-naptrā mahārāja-dāmodara-sutena go-sahasra-

⟨5⟩ -hasty-aśva-hiraṇyāneka-bhūmi-pradena guru-pitr̥-mātr̥-pūj¿a?-⟦na⟧⟨⟨ta⟩⟩tpareṇā-

⟨6⟩ tyanta-deva-brāhmaṇa-bhaktena naika-samara-śata-vijayinā sva-va¿n?śāmoda-ka-

⟨7⟩ reṇa mahārāja-śrī-hastinā sva-puṇyāpyāyanārtham agnisv¿a?mi-puttra-bharadvāja

⟨8⟩ sagottra-vāj¿i?saneya-sabrahmac¿a?r⟦u⟧⟨⟨u⟩⟩ṇe devasvāmine śarvvasvāmine ca

⟨9⟩ gorisvāmine vāj¿i?saneya-sabrahmacāriṇe kautsa-sagottrāya di-

⟨10⟩ vākarasvāmine ca sv¿a?tisvāmine vāj¿a?saneya-sabr¿ā?hmacāriṇe bhārgga-

⟨11⟩ va-sagottrāya varuṇaśarmma¿ṇaḥ? bappasvāmine vāsula-sagottr¿a?ya

⟨12⟩ kaṭha-sabrahmacāriṇe kumāradeva¿reva? vāj¿i?saneya-sabrahmacāri-

⟨13⟩ ¿na? māt(r̥)śarmma¿ḥ? nāgaśa⟨r⟩mma rukharadeva¿ḥ? kaud(r)avadeva¿ḥ? viṣṇ[u]deva¿ḥ?

⟨Page 2r⟩

⟨14⟩ devanāga-kumārasena [*] rudraśarmma deva(dā?)ṅga(rāḥ?) lamvoṣṭha deda(mita)

⟨15⟩ mah(ā)deva guṇṭhaka Ity evam-ādibhyo ¿brāhmaṇebhyottare? paṭṭe korppari-

⟨16⟩ kāgrahāraḥ sodraṅgaḥ soparikaraḥ A-cāṭa-bhaṭa-prāveśyo tisr̥ṣṭa-

⟨17⟩ s tasyāghāṭāḥ⟨.⟩ pūrvveṇa korppara-garttā| Uttareṇānimuktaka-koṇakaḥ|

⟨18⟩ vaṅgara-grāmakasya dakṣiṇa-p(ā)rśve valaka-maddhyema vr̥kaḥ Amvrāta-saṁtāra-

⟨19⟩ kaḥ| paścimena nāgasarī| dakṣiṇena balavarmma-paricchedaḥ tad asma-

⟨20⟩ ⟨t⟩-kulotthair mmat-pāda-¿m?iṇḍopajīvibhi⟦r nna⟧⟨⟨r vvā⟩⟩ kālāntareṣv api na vyāghātaḥ kāryya⟨ḥ⟩⟨.⟩

⟨21⟩ Evam ¿ājñāpta? yo nyathā kuryyā¿n? tam ahaṁ dehāntara-gato pi mahatāvadhyāne-

⟨22⟩ na ¿nirddahed?⟨.⟩ uktañ ca bhagavatā paramarṣiṇā veda-vyāsena| pūrvva-dattā(ṁ)

⟨23⟩ dvijātibhyo yatnād rakṣ{y}a yudhiṣṭhira{ḥ}| mahī(ṁ) mah(i)matāṁ śreṣṭha dānāc chre-

⟨24⟩ yo nupālanaṁ| bahubhir vvasudhā bhuktā rājabhiḥ sagarādibhiḥ ¿s?asya ya-

⟨25⟩ {ya}sya yadā bhūmis tasya ⟨tasya⟩ tadā phala(M) sva-dattā⟨ṁ⟩ para-dattāṁ vā yo hare-

⟨26⟩ ta vasundharā(ṁ||) sa viṣṭh¿a?⟨ṁ⟩ kr̥mir bhūtvā pi¿tra?bhi⟨ḥ⟩ saha pacyate

⟨Page 3r⟩

⟨27⟩ ṣaṣṭ[iṁ] (va)[r]¿vv?a-sahasrāṇi svargge modati bh¿u?mida⟨ḥ⟩ ācchet⟨t⟩ā

⟨28⟩ cānumant¿a ma? ¿na?ny eva narake vase⟨T⟩ likhitañ ca vakkrām¿a?tya-prana-

⟨29⟩ ptr{anatr}ā bhogika-naradatta-napt(r)ā bhogika-ravidatta-putre¿n?a mahā-

⟨30⟩ -sāndhivigrahika-s¿u?ryadat⟨t⟩ena¿ḥ? bhagraho dūtaka⟨ḥ⟩

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01