Khoh Charter 1 of Hastin, year 156

Version: (914ca07), last modified (914ca07).

Edition

Seal

⟨1⟩ śrī-mahārāja-hastinaḥ

Plates

⟨Page 1v⟩

⟨1⟩ namo mahādevāya|| svasti⟨.⟩ ṣaṭpañcāśottare bda-śate gupta-nr̥pa-

⟨2⟩ -rājya-bhuktau mahā-vaiśākha-sāmbatsare{|} kārttika-māsa-śukla-pakṣa-tr̥tīyā-

⟨3⟩ yām⟨.⟩ Asyā¿n? divasa-pūrvvāyāṁ nr̥pati-parivrājaka-kulotpannena{|} mahā-

⟨4⟩ rāja-devāḍhya-pranaptrā m¿ā?hārāja-dāmodara-sutena

⟨5⟩ go-sahasra-hasty-aśva-hiraṇyāneka-bhūmi-pradena guru-pitr̥-mātr̥-pūjā-tatpare-

⟨6⟩ ṇātyanta-deva-brāhmaṇa-bhaktena{||} naika-samara-śata{ta}-vijayinā sva-va¿n?śā-

⟨7⟩ moda-kareṇa mahārāja-śrī-hastinā sva-puṇyāpyāyanārtham ātmānaṁ sva-

⟨8⟩ rgga-sopāna-paṅktibhir āro¿h?ayatā brāhmaṇa-vāj¿isi?neya-mādhya-

⟨9⟩ ndina-kautsa-sagottra gopasvāmī bhavasvāmī| sandhyāputtra| divākara-

⟨10⟩ dattaḥ bhāskaradatta| sūryyadattasya vasuntaraṣaṇḍika-grāmo

⟨11⟩ tisr̥ṣṭaḥ|| samantād garttā⟨.⟩ Uttare paścim¿o?na

⟨Page 2r⟩

⟨12⟩ pūrvva-bh¿u?ktā m¿ā?ryyādāḥ⟨.⟩ sa¿ṁn?dhyāputtra-pramukhānāṁ sodraṅgaḥ soparikaraḥ

⟨13⟩ A-cāṭa-bhaṭa-prāveśyaḥ cora-varjjaM tad asmat-kulotthaiḥ mat-pāda-piṇḍopajī-

⟨14⟩ vibhir vvā kālāntareṣv api na vyāghātaḥ kāryaḥ⟨.⟩ Evam ¿ājñāpta? yo nyathā ku-

⟨15⟩ ryāt tam ahaṁ dehāntara-gato pi mahatāvaddhyānena ¿nirddahed?⟨.⟩ uktaṁ ca bhagavatā pa-

⟨16⟩ ramarṣiṇā veda-vyāsena| pūrvva-dattāṁ dvijātibhyo yatnād rakṣ{y}a yudhiṣṭhira{ḥ}

⟨17⟩ mah¿i?ṁ mahimatāṁ śreṣṭha dānāc chreyo nupālana¿ṁm? bahubhir vvasudhā bhuktā rā-

⟨18⟩ jabhiḥ sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ

⟨19⟩ ṣaṣṭiṁ ¿b?arṣa-sahasrāṇi svargge modati bhūmidaḥ Acchettā cānuma-

⟨20⟩ ntā ca tāny eva narake vased iti|| likhitañ ca vakkrāmātya-

⟨21⟩ -[pra]naptrā bhogikāmātya-naradatta-naptrā bhogika-ravidatta-puttr[eṇa] sūryya-

⟨22⟩ datteneti⟨.⟩ dūtako bhāgrahaḥ

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01