Gangdhar Inscription of Mayūrākṣaka

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ [––⏑–⏑⏑⏑–⏑⏑–⏑] (ma)sya viṣṇor bbhujas sura-pati-dvi(pa)-has[ta]-(dīrggha?)[ḥ||] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑]

⟨2⟩ [–⏑⏑⏑–⏑⏑–] (p?)r(ajānā?)[ṁ?] (p)ra(kkhy?)āta-vīryya-yaśa(sāṁ) kṣitipādhipānāṁ vaṁśodbha(v)(e/o) [] (ga)tivi [–⏑⏑–⏑–⏓][||] [––⏑–⏑⏑⏑–⏑]

⟨3⟩ [⏑–⏑] kāntaś śrīmān babhūva naravarmma-nr̥paḥ prakāśaḥ|| yajñais surān muni-gaṇā[n n](i)[ya]m(ai)r udār[aiḥ] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓]

⟨4⟩ [māne]na bhr̥ttya-janam appratimena loke yo ⟨’⟩toṣayat sucaritaiś ca jagat samaggra(ṁ)|| hasty-aśva-sādha(na) [⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑]

⟨5⟩ [] khaḍga-marīc¿a?ma(tsu)|| saṅgrāma-mūrddhasu mukhaṁ samudīkṣya yasya nāśam prayānty ari-gaṇā bhaya-na(ṣṭa-c)(ittā?)[ḥ||] [––⏑–⏑⏑⏑–⏑]

⟨6⟩ [gu](ṇ)o mahātmā buddhyā br̥haspati-samas sakalendu-vaktraḥ|| Aupamya-bhūta Iva rāma-bhagīrathā(bhyāṁ) r(ā) [jā babhūva?][]

⟨7⟩ [⏑–] [bhu]vi viśvavarmmā|| dhairyyeṇa merum abhijāti-guṇena vaiṇyam indu⟨ṁ⟩ prabhā-samuda(ye)na balena vi(ṣṇuṁ)[||]

⟨8⟩ [saṁva]rttakānalam asahyatamañ ca dīptyā yo vikkrameṇa ca surādhipati(ṁ) vijigye|| vyāvr̥tta-mārgga Iva bhā-

⟨9⟩ [nur asa]hya-mūrttir vyabbhrodayādhikataroj⟨j⟩vala-ghora-dīptiḥ|| yaś śakyate na ripubhir bbhaya-vihvalākṣair u(dv)ī-

⟨10⟩ [kṣituṁ kṣa]ṇam api ppragr̥hīta-śastra(ḥ||) (nirb)bhūṣaṇair avigatāsra-jal(ā)rdra-gaṇḍair vvicchinna-maṇḍanata(yo)j⟨j⟩vala-naṣṭa

⟨11⟩ [śobhai]ḥ|| yassyāri-kāmini-mukhāmburuhair bbalasya pūrvvaṁ pratāpa-cakitaiẖ kriyate praṇāmaḥ|| ratnodgama-dyuti

⟨12⟩ [vira](ñji)ta-kūla-tālair uttrasta-nakkra-makara-kṣata-ph(e)na-māl(ai)ḥ|| caṇḍāniloddhata-taraṅga-samasta-hastair yyassyā-

⟨13⟩ [rṇṇavai]r api balāni namaẖ-kriyante|| bhūr uddh¿ri?ta-druma-vikampita-śaila-kīla vittrasta-vidruta-mr̥ga-dvija-śū¿ṇ?ya-gu-

⟨14⟩ [lmā||] yassyonnata-praviṣa(mī)k¿ri?ta-rājamārggā s{s}ai¿ṇ?ya-prayāṇa-samaye vinimajjatīva|| prattyasta-mauli-

⟨15⟩ -[ma](ṇi)-raśmi-nakha-prabhāndhair abbhyudyatāñjalitayā śabalāgragaṇḍaiḥ|| vidyādharaiḥ priyatamā-bhuja-pāśa-(ba)-

⟨16⟩ [ddhair] [yya]syādarād divi yaś[āṁ]si namaẖ-kriyante|| agre ⟨’⟩pi y(o) vayasi samparivarttamānaś śāstrānusāra-pari-

⟨17⟩ [varddhita-ś](u)ddha-buddhiḥ|| sad-dharmma-mārggam iva rā(ja)su (da)rśayiṣyan rakṣā-vidhim bharatavaj jagataẖ karoti|| tasmin pra-

⟨18⟩ [śāsa](ti) mahī¿n? nr̥pati-pravīre svarggaṁ yathā sura-pat(ā)v amita-prabhāve|| nābhūd adharmma-nirato vyasanānvi(to)

⟨19⟩ [vā] [loke ka]dācana janas sukha-varjjito vā|| yāteṣu catu(r?)(ṣu) k¿ri?teṣu śateṣu sau¿s?y(e) ⟨’⟩¿(ṭh)?āśīta-sottarapadeṣv iha vatsa-

⟨20⟩ [reṣu]|| śukle tra(yo)daśa-dine bhuvi kārttikasya māsasya sarvva-jana-citta-sukhāvahasya|| nīlotpala-pra-

⟨21⟩ [sr̥ta-re]ṅv-aruṅ(āmbu)-kīrṇṇe bandhūka-b¿a?ṇa-kusumoj⟨j⟩vala-kānanānte|| nidrā-vyapāya-samaye madhusūdanasya kā-

⟨22⟩ [le prabu]ddha-kumudāgara-śuddha-tāre|| vāpī-taḍāga-sura-sadma-sabhod¿u?pāna-nānā-vidhopavana-saṅkrama-dīrghik[ā]-

⟨23⟩ [bhiḥ||] (tu?)ṣṭām ivābharaṇa-jātibhir aṅganāṁ svāṁ yo garggarā-taṭa-pura(ṁ) sa(ka)lañ-cakāra|| rājñas t¿ri?tīyam iva cakṣur udā-

⟨24⟩ [ra-][drṣṭi?](r) (dde)va-dvijāti-guru-b(ā)ndhava-sā(dhu)-bhaktaḥ|| ¿g?(ā)str(ai)⟨ḥ⟩ (st)ute (c)a (v)inaya-vyavahāra-hīne ¿yo pakṣa-pāta-rahito? nida(dh)[ā?]-

⟨25⟩ [ti kāryya?]M|| sarvvasya jīvitam anityam asāravac ca dol¿a?-cal(ā)m anuvicintya tathā vibhūtiM|| nyāyāga-

⟨26⟩ [tena vi]bhavena parāñ ca bhakti(ṁ) vikkhyāpayann upari cakkra-gadā-dhara(s)ya|| pīna-vyāyata-vr̥tta-lambi-subhujaẖ khaḍga-vraṇ(ai?)-

⟨27⟩ [r aṅki?](t)aḥ|| karṇṇānta-pratisarppamā¿n?a-nayana-¿g?yāmo ⟨’⟩vadāta-cchaviḥ|| darppāviṣk¿ri?ta-(gh)ora-śattru-mathano du(ṣ)¿(ṭh)?(ā)(tm?)a-

⟨28⟩ -[––] (ba)lī|| bhaktyā cāsuhr̥dāñ ca b(ā)ndhava-samo dha(rmmā)rttha-kā(mo)dita(ḥ)|| prajñā-śauryya-kulodgato diśi

⟨29⟩ [diśi] prakkhyāta-vīryyo vaśī|| puttre viṣṇubhaṭe tathā haribhaṭe sambaddha-va¿ṅ?śa-kriyaḥ|| Eta-

⟨30⟩ [t pāpa]-pathāvarodhi vipula⟨ṁ⟩ śrī-vallabh¿e?r ātmaj(ai)ḥ|| (v)iṣṇo⟨ḥ⟩ sthānam akārayad bhagava-

⟨31⟩ [taś śrī]mān mayūrākṣakaḥ|| kailāsa-tuṅga-śikhara-ppratimassya yasya dr̥ṣṭvāk¿ri?ti⟨ṁ⟩ pra-

⟨32⟩ [muditai]r vvadanāravind¿i?ḥ|| vidyādharāḥ ppriyata(mā)-sah¿ī?(ḥ) suśobham ādarś¿i?-bimba-

⟨33⟩ [m iva] yānty avalokayantaḥ|| ya¿n? dr̥ṣṭvā sura-sundarī-kara-tala-vyāghr̥ṣṭa-pr̥ṣṭha⟨ṁ⟩ kṣa(ṇā)T|| prattyā-

⟨34⟩ [dhāva?](na?)-śaṅkino ratha-hayān āk¿ri?ṣya cañcat-saṭā(N)|| puṇyodarka-mati-prabhāva-munibhis saṁ-

⟨35⟩ [stū](ya)māno ⟨’⟩mbare|| saṁra(bbh)yāñjali-kuṭ¿(p)?alan nata-śirā bhītaḥ prayātty a¿ṅ?śumāN|| mātr̥̄ṇāñ ca-

⟨36⟩ [praṇ?](u)dita-ghanātyarttha-nihrādinīnāM|| tāntrodbhūta-prabala-pavanodvarttitāmbhonidhīnāM||

⟨37⟩ [––––⏑⏑](ga)tam idaṁ ḍākinī-saṁprakīrṇṇaM|| veśmātyuggraṁ nr̥pati-sacivo ⟨’⟩kāraya(t p)uṇya-he(t)oḥ|| pātāl(o)-

⟨38⟩ [⏑⏑–⏑–⏑] ratibhir g(g)uptaṁ bhujaṅgo⟨tta⟩maiḥ|| śīta-s{s}vādu-viśuddha-bhūri-salilaṁ sopān¿i?-māloj⟨j⟩valaM|| (pu?)[––]

⟨39⟩ [⏑⏑–⏑–⏑]gahanaṁ kṣīrodadhi-sparddhinaM|| kūpañ caitad akārayad guṇa-nidhi(ḥ śrī)mān ma(y)ūrākṣakaḥ|| yāva(d bhānor bha?)

⟨40⟩ [vati?][⏑⏑–] (sā)garā ratnavanto nānā-gulma-druma-vanavatī yāvad urvvī sa(śai)lā|| yāvac cendu-ggraha-gaṇa-citaṁ vyoma (sā?)-

⟨41⟩ [–⏑–⏓] [tā](va)t kīrttir bbhavatu vipulā śrī-mayūrākṣakasye{(d?)i}ti|| siddhir astu

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01