Kalaikuri-Sultanpur Plate of the Time of Kumāragupta I

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1r⟩

⟨1⟩ svasti⟨.⟩ śr̥ṅgavera-vaitheya-pūrṇṇak(au)ś(i)k(ā)yāḥ Āyuktakā(cyuta)dās(o) dh[i]kara(ṇañ ca ha)stiśīrṣe (vibhītak)y(āṁ gulmagandhi)-

⟨2⟩ (yā)(dhā)nyapāṭalikāyāṁ sa(ṁ)gohāl¿i?ṣu brāhmaṇādīn grāma-kuṭumbi[naḥ k]uśalam anuvarṇya bo(dhayant)i⟨.⟩ [vi]ditam bo

⟨3⟩ bhaviṣyati yathā Iha-vīthī-kulika-bhīma-kāyastha-prabhucandra-rudradāsa-devadatta-lakṣmaṇa-kā(ntide)va-śambhudatta-kr̥ṣṇa-

⟨4⟩ dāsa-pustapāla-si¿(ṅha)?nandi-yaśodāmabhiḥ vīthī-mahattara-kumāradeva-gaṇḍa-prajāpati-Uma(yaśa-rā)maśarmma-jyeṣṭha-

⟨5⟩ -dāma-svāmicandra-harisi¿ṅ?ha-kuṭumbi-yaśoviṣṇu-kumāraviṣṇu-kumārabhava-kumārabhūti-kumāra-ya(śogu?)pta-vailina(ka?)-

⟨6⟩ -śivakuṇḍa-vasuśiv-āparaśiva-dāmarudra-prabhamitra-kr̥ṣṇamitra-maghaśarmma-īśvaracandra-rudra-bhava(svā)(mideva?)

⟨7⟩ śrīnātha-hariśarmma-guptaśarmma-suśarmma-hari-Alātasvāmi-brahmasvāmi-mahāsenabhaṭṭa-(ṣaṣṭhirā)[ma]-(gu) [****] [śa]-

⟨8⟩ rmma-Uṇṭaśarmma-kr̥ṣṇadatta-nandadāma-bhavadatta-Ahiśarmma-s(o)maviṣṇu-lakṣmaṇaśa(r)[mma]-(kānti-dho?)vv(oka)-kṣemaśarmma-śu-

⟨9⟩ kkraśarmma-sarp(p)apālita-kaṅkuṭi-viśvaśaṅkara-jayasvāmi-kaivarttaśarmma-himaśarmma-(p)u(ran)da(ra-ja)yaviṣṇu-(uma?) [*]

⟨10⟩ si¿ṅ?hatta-bonda-nārāya¿n?adāsa-vīranāga-rājyanāga-guhamahi-bhavanātha-guhaviṣṇu-śarvva-ya(śo?)vi(ṣṇu-taṅ)ka-kuladāma [**]

⟨11⟩ śrīgu(ha)viṣṇu-rāmasvāmi-kā(ma)nakuṇḍa-ratibhadra-Acyutabhadra-loḍhaka-prabhakīrtti-jayada(tta?)-(ko)bha(ka?)-Acyuta-naradeva-bhava-

⟨12⟩ -bhavarakṣita-piccakuṇḍa-pravarakuṇḍa-śarvvadāsa-gopāla-purogāḥ vayaṁ ca vijñāpitāḥ Iha vīthyām apratikara-khila-kṣetra-

⟨13⟩ sya śaśvat-kālopabhogāyākṣaya-nīvyā dvi-dīnārikya-khila-kṣetra-kulya-bāpa-vikraya-maryādayā Icchemahi prati

⟨14⟩ prati mātā-pitroḥ puṇyābhivr̥ddhaye pauṇḍravarddhanaka-cāturvvedya-vāj¿i?saneya-caraṇābhyantara-brāhmaṇa-deva-

⟨15⟩ bhaṭṭa-Amaradatta-mahāsenadattānāṁ pañca-mahāyajña-pravarttanāya nava-kulya-bāpā(n kr)ītvā dātuṁ⟨.⟩ Ebhir evo(pa)-

⟨16⟩ ri-nirddiṣṭaka-grāmeṣu khila-kṣetrāṇi vidyante tad arhathāsmattaḥ Aṣṭādaśa-dīnārān gr̥hīt(v)ā Etān nava-kulya-b(ā)[pā]-

⟨Page 1v⟩

⟨17⟩ ny anumoday[i]tu[ṁ] yataḥ Eṣā[ṁ] kulika-bhīm-ād(ī)nāṁ vijñāpyam upalabhya pustapāla-si¿ṅ?hanandi-(yaśo)[dāmnoś cā]-

⟨18⟩ vadhāraṇayāvadhr̥to sty ayam iha vīthyām apratikara-khila-kṣettrasya śaśvat-kālopabhogāyākṣayanīvyā dvi-dī(nā)-

⟨19⟩ rikya-kulya-bāpa-vikkrayo nuvr̥ttas tad dīyatāṁ nāsti virodhaḥ kaścid⟨.⟩ ity avasthāpya kulika-bhīmādibhyo Aṣṭādaśa

⟨20⟩ dīnārān upasa¿ṅ?haritakān āyīkr̥tya hastiśīrṣa-vibhītakyāṁ dhānyapāṭalikā-(gu)[lma](ga)ndhikā-grāmeṣu (v)i(bh)ī(ta?) [*]-

⟨21⟩ dyāṁ dakṣiṇoddeśeṣu Aṣṭau kulya-bāpāḥ dhānyapāṭalikā-grāmasya paścimottaroddeśe [*] dy(o) [*] (ta-pa)rikhā-veṣṭi(ta)-

⟨22⟩ ¿m? uttar(e)ṇa vāṭā-nadī paścimena gulmagandhikā-grāma-¿sīmānam? iti kulya-bāpa(m eko) gulm¿ā?gandhikāyāṁ pūrvv(e)-

⟨23⟩ ṇ ādyapathaḥ paścima-pradeśe droṇa-bāpa-dvayaṁ hastiśīrṣa-prāveśya-tāpasa[po](tta)ke dayitāpottake ca vi-

⟨24⟩ bhītaka-prāveśya-citravātaṅgare (yāva)⟨t⟩ kulya-bāpāḥ sapta droṇa-bāpāḥ ṣat eṣu yathopari-nirddiṣṭaka-grāma-pra-

⟨25⟩ deśeṣv eṣāṁ kulika-bhīma-kāyastha-prabhucandra-rudradāsādīnāṁ mātā-pitroḥ puṇyābhivr̥ddhaye brā(hmaṇa)

⟨26⟩ devabhaṭṭasya kulya-bāpāḥ pañca ku 5 Amaradattasya kulya-bāpa-dvayaṁ mahāsenadattasya kulya-bā[pa-dvayaṁ]

⟨27⟩ ku 2 Eṣāṁ trayāṇām pañca-mahāyajña-pravarttanāya nava-kulya-bāpāni pradattāni tad yuṣmākaṁ [***] (ni?)(vedya)-

⟨28⟩ ti likhyate ca⟨.⟩ samupasthita-kāla(m a)py anye viṣayapatayaḥ Āyuktakāḥ kuṭumbino dhikaraṇikā vā sambyava-

⟨29⟩ hāriṇo bhaviṣyanti tair api bhūmi-dāna-phalam avekṣya Akṣaya-nīvy anupālanīyā⟨.⟩ Uktañ ca mahā(bhā)ra(te bhagava)-

⟨30⟩ tā vyāsena sva-dattāṁ para-dattām bā yo hare⟨ta⟩ vasundharāṁ sa viṣṭhāyāṁ k¿ri?mir bhūtvā pi(tr̥bhiḥ) saha pa[cyate] [ṣa](ṣṭiṁ varṣa-sahasrā)[ṇi]

⟨31⟩ svargge vasati bhūmidaḥ Ākṣeptā cānuma[ntā] ca tāny eva narake vaseT kr̥śāya kr̥śa-vr̥ttāya vr̥tti-kṣīṇāya sīda[te] (bhūmiṁ)

⟨32⟩ vr̥ttikarī¿n? da¿tv?ā s[ukh]ī bhavati kāmada⟨ḥ⟩ bahubhi(r vasudhā) bhuktā bhujyate ca punaḥ puna⟨ḥ⟩ yasya yasya yadā bhū[mis] [tasya] (tasya)

⟨33⟩ ta(dā) phalaṁ pūrvva-dattāṁ dvijātibhyo yatnād ¿rakṣya? [yu](dhi)ṣṭhira mahīm mahimatāṁ śreṣṭha dānā(c chreyo nu)[pāla](na)(m?) iti⟨.⟩ (likhitaṁ?)

⟨34⟩ sa(ṁ) (mba?)¿vv?aT _ 100 20 ______ vaiśākha di 1

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01