Gunaighar Charter of Vainyagupta

Version: (914ca07), last modified (914ca07).

Edition

Seal

⟨1⟩ mahārāja-śrī-vai(nyaguptaḥ)

Plates

⟨Page 1r⟩

⟨1⟩ svasti⟨.⟩ mahā-nau-hasty-aśva-jayaskandhāvārāt krīpurād bhagavan-mahādeva-pādānuddhyāto mahārāja-śrī-vainyaguptaḥ

⟨2⟩ kuśalī [********] sva-pādopajīvinaś ca kuśalam āśaṁsya samājñāpayati viditaṁ bhavatām astu yathā

⟨3⟩ mayā mātā-pittror ātmanaśca pu(ṇyā)bhivr̥(ddha)ye smat-pāda-dāsa-mahārāja-rudradatta-vijñāpyād anenaiva māhāyānika-śākya-bhikṣv-ā-

⟨4⟩ cāryya-śāntidevam uddiśya (gopa?) [********] (digbhāge?) kāryyamāṇa-kāryyāvalokiteśvarāśrama-vihāre Anenai-

⟨5⟩ vācāryyeṇa pratipādita(ka?)-māhāyānika-vaivarttika-bhikṣu- saṁgh(ā)nām parigrahe bhagavato buddhasya satataṁ tri¿ṣ?-kālaṁ

⟨6⟩ gandha-puṣpa-dīpa-dhūpādi-pra[varttanāya ta?]sya bhikṣu-saṁghasya ca cīvara-piṇḍa-pāta-śayanāsana-glāna-pratyaya-bhaiṣajyādi-

⟨7⟩ -paribhogāya vihāre (ca) khaṇḍa-phuṭṭa-pratisaṁskāra-karaṇāya Uttara-māṇḍalika-kānteḍadaka-grāme sarvato bho-

⟨8⟩ genāgrahāratvenaikādaśa-khila-pāṭakāḥ pañcabhiḥ khaṇḍais tāmra-paṭṭenātisr̥ṣṭāḥ Api ca khalu śruti-smr̥tī-

⟨9⟩ [ti][sa]-vihitāṁ puṇya-bhūmidāna-śrutim aihikāmuttrika-phala-viṣeṣe smr̥to bhāvataḥ samupagamya svatas tu pī-

⟨10⟩ ḍām apy ūrīkr̥tya pāttrebhyo bhūmiṁ [****] (dviṣa?)dbhir asmad-vacana-gauravāt sva-yaśo-dharmmāvāptaye caite

⟨11⟩ pāṭakā Asmi(n vi?)hāre śaśvat-kālam abhya[nupālayitavyāḥ?]⟨.⟩ Anupālanam prati ca bhagavatā parāśarātmajena veda-vyā-

⟨12⟩ sena vyāsena gītāḥ ślokā bhavanti ṣaṣṭiṁ varṣa-sa(hasrā)ṇi svargge modati bhūmidaḥ Ākṣeptā cānumantā ca tā-

⟨13⟩ ny eva na[ra]ke vaseT sva-dattāṁ para-dattām vā yo hareta (vasu)ndharāṁ (sa) viṣṭhāyāṁ kr̥mir bhūtvā pitr̥bhiḥ saha pacyate

⟨14⟩ pūrva-dattāṁ dvijātibhyo yatnād rakṣa yudhiṣṭhira mahīṁ mahimatāṁ śreṣtha dānā¿t ś?reyo nupālanaṁ varttamānāṣṭāśīty-u-

⟨15⟩ ttara-śata-saṁvatsare pauṣa-māsasya caturvvi¿n?śatitama-divase dūtakena mahā-pratīhāra-mahā-pīlupati-pañcādhi-

⟨16⟩ karaṇoparika-pāṭy-uparika-(pura?)-purapāloparika-mahārāja-śrī-mahā-sāmanta-vijayasenenaitad ekādaśa-pāṭaka-dā-

⟨17⟩ nāyājñām anubhāvitāḥ kumārāmātya-revajjasvāmī bhāmaha-vatsa-bhogikāḥ⟨.⟩ likhitaṁ sandhi-vigrahā¿r?ikaraṇa-kāya-

⟨18⟩ stha-naradattena yattraika-kṣettrakhaṇḍe nava-droṇa-vāpādhika-sapta-pāṭaka-parimāṇe sīmā-liṅgāni⟨.⟩ pūrvveṇa guṇekā-

⟨19⟩ grahāra-grāma-sīmā viṣṇuvardhaki-kṣetra¿ś? ca⟨.⟩ dakṣiṇena (miduvilāla?)-kṣettraṁ rāja-vihāra-kṣetra¿ś? ca⟨.⟩ paścimena sūrīnāśīrampūrṇṇeka-

⟨20⟩ -kṣettraṁ⟨.⟩ Uttareṇa doṣī-bhoga-puṣkariṇ[ī] [***************] vampiyākāditya-vandhu-kṣetrāṇāñ ca sīmā

⟨21⟩ dvitīya-khaṇḍasyāṣṭāvi¿n?śati-droṇa-vāpa-parimāṇasya sīmā⟨.⟩ pūrvveṇa guṇikāgrahāra-grāma-sīmā⟨.⟩ dakṣiṇena pakka-

⟨22⟩ (vilāla?)-kṣettraṁ⟨.⟩ paścimena rāja-vihāra-kṣettraṁ⟨.⟩ Uttareṇa (vaidya?)-kṣettraṁ tr̥tīya-khaṇḍasya trayovi¿n?śati-droṇa-vāpa-

⟨23⟩ parimāṇasya sīmā⟨.⟩ pūrvveṇa [***************] kṣettraṁ⟨.⟩ dakṣiṇena (nakhaddārccarika?)-kṣettra-sīmā⟨.⟩ paścimena

⟨Page 1v⟩

⟨24⟩ j(a/o/c)lārī-kṣettraṁ⟨.⟩ Uttareṇa nāgī-joḍāka-kṣettraṁ caturthasya triṁśad-droṇa-vāpa-parimāṇa-kṣettra-khaṇḍasya sīmā⟨.⟩ pūrvveṇa

⟨25⟩ buddhāka-kṣettra-sīmā⟨.⟩ dakṣiṇena kālāka-kṣettraM⟨.⟩ paścimena (sū)ryya-kṣettra-sīmā⟨.⟩ Uttareṇa mahīpāla-kṣettraṁ (pa)ṇcamasya

⟨26⟩ pādona-pāṭaka-dvaya-parimāṇa-kṣettra-khaṇḍasya sīmā⟨.⟩ pūrvveṇa khaṇḍa-vi(ḍu)ggurika-kṣettraṁ⟨.⟩ dakṣiṇena maṇibhaddra-

⟨27⟩ kṣettraṁ⟨.⟩ paścimena yajñarāta-kṣettra-sīmā⟨.⟩ Uttareṇa nādaḍadakagrāma-sīmeti vihāra-tala-bhūmer-api sīmā-liṅgāni⟨.⟩

⟨28⟩ pūrvveṇa cūḍāmaṇi-nagara-śrī-nau-yogayor mmaddhye jolā⟨.⟩ dakṣiṇena gaṇeśvara-vilāla-puṣkariṇyā nau-khāṭaḥ(|)

⟨29⟩ paścimena pradyumneśvara-deva-kula-kṣettra-prāntaḥ⟨.⟩ Uttareṇa praḍāmāra-nauyoga-khātaḥ Etad-vihāra-prāvesya-śūnya-pratikara-

⟨30⟩ -hajjika-khila-bhūmer api sīmā-liṅgāni⟨.⟩ pūrvveṇa pradyumneśvara-deva-kula-kṣettra-sīmā⟨.⟩ dakṣiṇena śākya-bhikṣv-ācāryya-jita-

⟨30⟩ sena-vaihārika-kṣettrāva(sā?)naḥ⟨.⟩ paścimena (ha?)cāta-gaṁga⟨.⟩ Uttareṇa daṇḍa-puṣkariṇī ceti| saṁ 100 80 8 poṣṣa di 20 4

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01