Paharpur Charter of the Time of Budhagupta

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1r⟩

⟨1⟩ svasti⟨.⟩ puṇḍra(varddha)nād āyuktak(ā/aḥ) āryya-nagara-śreśṭhi-purogañ cādhiṣṭhānādhikaraṇam dakṣiṇāṁśaka-vītheya-nāgiraṭṭa-

⟨2⟩ -māṇḍalika-palāśāṭṭa-pārśvika-vaṭa-gohālī-jambudeva-prāveśya-pr̥ṣṭhima-pottaka-goṣāṭapuñjaka-mūla-nāgiraṭṭa-prāveśya-

⟨3⟩ nitva-gohālīṣu brāhmaṇottarān mahattarādi-kuṭumbinaḥ kuśalam anuvarṇṇyānubodhayanti⟨.⟩vijñāpayaty asmān brāhmaṇa-nātha-

⟨4⟩ śarmmā Etad-bhāryyā rāmī ca⟨.⟩ yuṣmākam ihādhiṣṭhānādhikaraṇe dvi-dīnārikkya-kulya-vāpena śaśvat-kālopabhogyākṣaya-nīvī-samudaya-vāhyā-

⟨5⟩ pratikara-khila-kṣetra-vāstu-vikkrayo nuvr̥ttas tad arhathānenaiva kkrameṇāvayos sakāśād dīnāra-trayam upasaṅgr̥hyāvayo⟨ḥ⟩ sva-puṇy-āpyā-

⟨6⟩ yanāya vaṭa-gohālyām avāsyāṅ kāśika-pañca-stūpa-nikāyika-nigrantha-śramaṇācāryya-guhanandi-śiṣya-praśiṣyādhiṣṭhita-vihāre

⟨7⟩ bhagavatām arhatāṁ gandha-dhūpa-sumano-dīpādy-artha¿n? tala-vāṭaka-nimittañ ca A eva vaṭa-gohālīto vāstu-droṇa-vāpam adhyarddhañ ja-

⟨8⟩ mbudeva-prāveśya-pr̥ṣṭhima-pottak¿e?t kṣetraṁ droṇa-vāpa-catuṣṭayaṁ goṣāṭapuñjād droṇa-vāpa-catuṣṭayam mūla-nāgiraṭṭa-

⟨9⟩ -prāveśyā-nitva-gohālītaḥ Arddha-trika-droṇa-vāpān ity evam adhyarddhaṁ kṣetra-⟦droṇa⟧⟨⟨kulya⟩⟩-vāpam akṣaya-nīvyā dātum iti tatra yataḥ prathama-

⟨10⟩ pustapāla-divākaranandi-pustapāla-dhr̥tiviṣṇu-virocana-rāmadāsa-haridāsa-śaśinandi-suprabha-manudattānām avadhāraṇa-

⟨11⟩ yāvadhr̥tam asty asmad-adhiṣṭhānādhikaraṇe dvi-dīnārikkya-kulya-vāpena śaśvat-kālopabhogyākṣaya-nīvī-samudaya-vāhyāpratikara-

⟨12⟩ [khila]-kṣetra-vāstu-vikkrayo nuvr̥ttas tad yad yuṣmā¿m? brāhmaṇa-nātha-śarmmā Etad-bhāryyā rāmī ca palāśāṭṭa-pārśvika-vaṭa-gohālī-(sthaya?)

⟨Page 1v⟩

⟨13⟩ [kāśi]ka-pañca-stūpa-kula-nikāyika-Ācāryya-nigrantha-guhanandi-śiṣya-praśiṣyādhiṣṭhita-sad-vihāre Ar¿a?hatāṁ gandha-(dhūp)ādy-upayogāya

⟨14⟩ [tala-v]āṭaka-nimittañ ca tatraiva vaṭa-gohālyāṁ vāstu-droṇa-vāpam adhyarddhaṁ kṣetrañ jambudeva-prāveśya-pr̥ṣṭhima-pottake droṇa-vāpa-catuṣṭayaṁ

⟨15⟩ goṣāṭapuñjād droṇa-vāpa-catuṣṭayaṁ mūla-nāgiraṭṭa-prāveśya-nitva-gohālīto droṇa-vāpa-dvayam āḍhavāpa-dvay-ādhikam ity evam a-

⟨16⟩ dhyarddhaṁ kṣetra-kulya-vāpam prārtthayate tra na kaścid virodhaḥ guṇas tu yat parama-bhaṭṭāraka-pādānām artthopacayo dharmma-ṣaḍ-bhāg-āpyāya-

⟨17⟩ nañ ca bhavati tad evaṅ kriyatām⟨.⟩ ity anenāvadhāraṇā-kkrameṇāsmād brāhmaṇa-nātha-śarmmata Etad-bhāryyā-rāmiyāś ca dīnāra-tra-

⟨18⟩ yam āyīkr̥tyaitābhyāṁ vijñāpitaka-kramopayogāyopari-nirddiṣṭa-grāma-gohālikeṣu tala-vāṭaka-vāstunā saha kṣetraṁ

⟨19⟩ kulya-vāpa Adhyarddho ⟨’⟩kṣaya-nīvī-dharmmeṇa dattaḥ⟨.⟩ ku 1 dro 4 tad yuṣmābhiḥ sva-karmmaṇāvirodhi-sthāne ṣaṭka-naḍair-apa-

⟨20⟩ viñcchya dātavyo ⟨’⟩kṣaya-nīvī-dharmmeṇa ca śaśvad ācandrārkka-tāraka-kālam anu-pālayitavya Iti sa¿M? 100 50 9

⟨21⟩ māgha di 7 Uktañ ca bhagavatā vyāsena sva-dattāṁ para-dattāṁ vā yo hareta vasundharāM

⟨22⟩ sa viṣṭhāyāṁ k¿ri?mir bhūtvā pitr̥bhis saha pacyate ṣaṣṭi-varṣa-sahasrāṇi svargge vasati bhūmidaḥ

⟨23⟩ Ākṣeptā cānumantā ca tāny eva narake vaseT rājabhir vvahubhir dattā dīyate ca punaḥ punaḥ yasya yasya

⟨24⟩ yadā ¿bhūmi? tasya tasya tadā phalaM pūrvva-dattāṁ dvijātibhyo yatnād rakṣa yudhiṣṭhira mahīm mahimatāṁ śreṣṭha

⟨25⟩ dānāc chreyo nupālanaṁ vindhyāṭavīṣv anambhasṣu śuṣka-koṭara-vāsina⟨ḥ⟩ ¿kr̥ṣnāhino? hi jāyante deva-dāyaṁ haranti ye

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01