Jagadispur Charter of the Time of Kumāragupta I

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1r⟩

⟨1⟩ svasti⟨.⟩ śr̥ṅgavera-vaitheya-pūrṇṇakauśikāyāḥ bhaṭṭāraka-pādānuddhyātaḥ Āyuktakācyuto

⟨2⟩ dhikaraṇañ ca gulmagandhike sa⟨ṁ⟩ggohālike vrāhmaṇādīn pradhāna-kuṭum(b)inaḥ kuśala

⟨3⟩ m āśāsya bodhayanti⟨.⟩ viditam bo stu yathā puṇḍravarddhane ya mūlakavastukā-vāstavya-ku[ṭu]-

⟨4⟩ mbi-kṣemāka gulmagandhikā-vāstavya-bhoyilaḥ tatraiva-vāstavya-mahīdāsāv iha vīthī-maha[tta]-

⟨5⟩ ra-kumāradeva-gaṇḍa-prajāpati-jeṣṭhadāmā-kuṭumbi-yaśoviṣṇu-Umayaśa-hariśa(rmma)-

⟨6⟩ sarp(pa)pālita-hiraṇyagupta-kumārayaśa-kumārabhūti-śivakuṇḍa-śivāpara-śiva-somavi(ṣṇu)-

⟨7⟩ satyaviṣṇu-kaṅkuṭi-nandadāma-vīranāga-nā⟨⟨ra⟩⟩yaṇadāsa-rudra-bhava-guha-Acyuta-kuvera-śarvvanāga-(bhava)-

⟨8⟩ nāga-śrīdatta-bhavadatta-dhanaviṣṇu-guṇaratha-naradeva-purogāḥ vayañ ca vijñāpitāḥ Icch(ā)maḥ da[kṣi]--

⟨9⟩ ṇā(ṅ)śaka-vī(th)yā mecikāmra-siddhāyatane ¿bhagavatānnarha(tā)n? kāritaka-vih(ā)re gulmagandhike cārhatām (pū)[jā]-

⟨10⟩ rtthaṁ kāritaka-prānta-¿vihārika? tatraiva gulmagandhike bhagavatas sahasraraśmeḥ kāritaka-deva-kule ca ¿v?ali-caru-sa[ttra]-

⟨11⟩ -pravartta¿ṇ?āya khaṇḍa-phuṭṭa-pratisaṁskāra-karaṇāya gandha-dh¿u?pa-tail-opayog¿o?ya śaśvat-kālopabhogyākṣaya-[nī]-

⟨12⟩ vyām apratikara-khila-kṣetrasya kulya-vāpam ekaṁ krītvā dātuṁ⟨.⟩ yuṣmākañ ca vīthyām anuvr̥tta⟨ḥ⟩ dvi-dīnārikyāpratika[ra]-

⟨13⟩ khila-kṣetrasya kulya-vāpa-vikraya⟨ḥ⟩⟨.⟩ tad arhathāsmābhir hastād dīnāra-dvayaṁ gr̥hītvā kṣetrasya kulya-vāpam e(kaṁ)

⟨14⟩ {ṁ}tum iti yato Etad-vijñāpyam u[pa]la[bhya] pustapāla-si¿ṅ?hanandi-yaśodāmayor avadh[ā]raṇayā-

⟨Page 1v⟩

⟨15⟩ sty a(yam a)smad-vīthy-anuvr̥tta⟨ḥ⟩ dvi-dīnāriky-ā(pra)tikara-khila-kṣetrasya kulya-vāpa-vikrayas tad dīyatān na

⟨16⟩ virodhaḥ kaścid ity avasthāpya kṣemāka-bhoyila-mahidāsayor hastāt kulika-bhīmenopasaṅgr̥hītaka-dīnāra-

⟨17⟩ dvayam etat krītvā kṣemāka-bhoyila-mahīdāsayo ṣaḍ-droṇa-vāpāḥ śra¿va?ṇakācārya balakuṇḍasya samā-

⟨18⟩ v¿i?śitāḥ⟨.⟩ bhoyilen āpi sāmbapurasyārttha droṇa-vāpa-dvayaṁ tatra (ca de)vata-kula-samīpe puṣpa-vāṭikā-tala-vā-

⟨19⟩ ṭaka-nimitta¿ṁñ? ca droṇa-vāpam ekaṁ kāritam⟨⟩ ity eta⟨t⟩ kṣetraṁ gulmagandhikāyā⟨ṁ⟩ ¿pūrvvottattarāṁyā? diśi sapta-droṇa-vā-

⟨20⟩ [pāḥ] rddeva-kula-samīpe ca droṇa-vāpan ekaṁ na likhyam atra sīmā pūrvveṇa puṣk¿i?riṇyā kandara-sīmā ca dakṣiṇe-

⟨21⟩ na dhanaviṣṇu-puṣk¿i?riṇyā deva-kandara-sīmā ca paścimenāpi nābhraka-sataka-sīmā Uttareṇāpi mā [***] ta-ku-

⟨22⟩ ṇḍa-sīmā⟨.⟩ Ity eta⟨c⟩ catus-sīmā-niyamita-kṣetraṁ⟨.⟩ samu⟨pa⟩sthita-kālaṁ ye py anye ⟨⟨vi⟩⟩ṣaya-pataya{ya}ḥ Āyu-

⟨23⟩ ktakā⟨ḥ⟩ kuṭumbino dhikaraṇikā vā sa¿m?vyavahāriṇo bhaviṣyanti (tai)r api bhūmi-dāna-phalam a(ve)-

⟨24⟩ kṣyākṣaya-¿nīvyānupālanīyā?⟨.⟩ Uktañ ca bhagavatā vyāsena sva-⟨da⟩¿t?āṁ para-da¿t?āṁ vā yo hareta vasundha-

⟨25⟩ rāṁ sa viṣṭhāyā⟨ṁ⟩ kr̥mir bhūtvā pitr̥bhis saha pacyate ṣaṣṭiṁ varṣa-sahasrāṇi svargge vasati bhūmi-

⟨26⟩ -daḥ Ākṣeptā cānumantā ca tāny e(va) na⟨ra⟩ke vaseT Iyaṁ rāja-śatair ddatt{v}ā ¿rddi?ya⟨te⟩ ca punaḥ punaḥ ya(sya)

⟨27⟩ yasya yad¿a? bhūmi⟨s⟩ tasya tasya tadā phalaṁ vindhyāṭavīṣv anaṁbhassu śuṣka-koṭara-vāsinaḥ kr̥ṣṇāha-

⟨28⟩ yo bhijāyant¿i? bhūmi-dāyā⟨n⟩ haranti (ye){d} iti⟨.⟩ saṁ 100 20 8 caittra di 20 likhitaṁ rudradā(sena) tāpi-

⟨29⟩ (ta)ṁ s(u)si¿ṅ?hanamiti

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01