Damodarpur Charter of Xgupta

Version: (914ca07), last modified (914ca07).

Edition

Seal

⟨1⟩ koṭivarṣādhiṣṭhānādhi(karaṇa)sya

Plates

⟨Page 1r⟩

⟨1⟩ sa(mva) 200 20 4 bhādra di 5 parama-daivata-parama-bhaṭṭāraka-ma(hā)rājādhirāja-śrī-[viṣṇu?]-

⟨2⟩ gupte pr̥thivīpatau tat-pāda-parigr̥hīte puṇḍravarddhana-bhuktāv upari(ka-mahārāja)sya

⟨3⟩ rājaputtra-deva-bhaṭṭārakasya hasty-aśva-jana-bhogenānuvahamā(na)ke ko(ṭiva)rṣṣa-viṣa(ye) ca ta-

⟨4⟩ n-¿niyuktakeha? viṣayapati-svayambh(u/ū)deve Adhiṣṭhānādhikaraṇa[m?] āryyya-(na)gara-(śreṣṭhi)-¿(ri)?(bhu)pāla

⟨5⟩ sārttha-vāha-sthāṇudatta-prathama-kulika-matidatta-prathama-kāyastha-skandapāla-puroge (sa)ṁvya(vaha)rati

⟨6⟩ Āyo(dhya)ka-kula-puttrak¿a-A?mr̥tadevena vijñāpitam⟨.⟩ iha viṣaye samudaya-bāhyāprahata-khila-(kṣe)ttrā-

⟨7⟩ ṇāṁ tri-dīnārika-kulya-vāpa-vikrayo nuvr̥ttaḥ⟨.⟩ tad arhatha matto dīnārān upasaṁgr̥hya man-mātuḥ (pu)ṇyā-

⟨8⟩ bhivr̥ddhaye Atrāraṇye bhagavataḥ śvetavarāha-svāmino deva-kule khaṇḍa-phuṭṭa-prati(saṁ)skā(ra-ka)-

⟨9⟩ raṇāya bali-caru-sa¿tr?a-pravarttana-gavya-dhūpa-puṣpa-prāpaṇa-madhuparkka-dīpādy-upa(yo)(ya) ca

⟨10⟩ Apradā-dharmmeṇa tāmrapaṭṭīkr̥tya kṣetra-stoka¿n? dātum iti yataḥ prathama-pustapāla-nara(na)ndi-

⟨11⟩ -gopadatta-(bhaṭa)nandinām-avadhāraṇayā yuktatayā dha(rmmādhi)kāra-(bu)ddhyā vijṇāpita[ṁ] (no) kāry(o)

⟨12⟩ viṣaya-patinā kaścid virodhaḥ keva(laṁ) śrī-parama-bhaṭṭāraka-pādānā[ṁ] dharmma-(pha)[la-ṣa]-

⟨13⟩ ḍ-bhā[gā]vāp(t)i[ḥ]⟨.⟩

⟨Page 1v⟩

⟨14⟩ Ity anenāvadhāraṇā-krameṇa Etasmād amr̥tadevāt pañcadaśa dīnārān upasaṁgr̥hya Etan-mātu[ḥ]

⟨15⟩ Anugraheṇa svacchandapāṭake (rddha)ṭī-prāveśya-lavaṅgasikāyāñ ca vāstubhis saha kulya-vāpa-dvayaṁ

⟨16⟩ sāṭuvanāśramake pi vāstunā saha kulya-vāpa Ekaḥ paraspatikāyāṁ pañca-kulya-vāpakasyotta(re)ṇa

⟨17⟩ jamvū-na[dyā]ḥ pūrvveṇa kulya-vāpa Ekaḥ pūraṇavr̥ndikaharau pāṭaka-pūrvveṇa kulya-vāpa Ekaḥ⟨.⟩ Ity evaṁ khila-kṣettra-

⟨18⟩ sya vāstunā saha pañca kulya-vāpāḥ Apradā-dharmmeṇa bhaga[va]te śvetavarāha-svāmine śaśvat-kāla-bhogyā dattāḥ⟨.⟩

⟨19⟩ tad uttara-kālaṁ saṁvyavahāribhiḥ devabhaktyānumantavyāḥ⟨.⟩ Api ca bhūmi-(dā)na-saṁvaddhāḥ ślokā bhavanti

⟨20⟩ sva-dattāṁ para-dattām vā yo hareta vasundharāṁ sa viṣṭhāyāṁ k¿ri?mir ¿bhbh?ūtvā pitr̥bhis saha pacyate vahubhir vvasudhā dattā

⟨21⟩ rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ ṣaṣ¿ṭh?iṁ varṣa-sahasrāṇi svargge modati bhūmidaḥ (|)

⟨22⟩ Ākṣeptā cānumantā ca tāny eva narake vased iti

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01